________________
(16) कुमारवालभूवालस्स जीवहिंसाइचाओ
प्राकृत 'इय जीवदयारूवं, धम्म 'सोऊण तुट्ठचित्तेण । रिन्ना भणियं मुणिनाह ।, "साहिओ सोहणो 10 धम्मो ।। 186।।
'एसो मे अभिरुइओ, एसो चित्तंमि मज्झ 'विणिविट्ठो
एसोच्चिय परमत्थेण"घडए 1 जुत्तीहिं 13न हुसेसो ।।187।। मन्नंति इमं 'सव्वे, 'ज'उत्तमअसणवसणपमुहेसु । "दिनेसु उत्तमाइं, इमाइं "लब्भन्ति प्रलोए ।।188।।
'एवं सुहदुक्खेसु, कीरतेसुपरस्स इह लोए
'ताई चिय परलोए, 1 लब्भंति अणंतगुणियाइं ।।189।। 'जो 'कुणइनरो हिंसं, परस्स'जो जणइ 'जीवियविणासं । 10विरएइ 'सोक्खविरह, 12संपाडइ "संपयाभंसं ।।190।। (16) कुमारपालभूपालस्य जीवहिंसादित्यागः
संस्कृत अनुवाद पाणिभिर्यथैतेऽन्येऽवलगन्ति । तेन भणितं यथा यूयमाज्ञापयत तथैवावलगामि । ततो योग्य इति भगवता प्राब्राजितः, सुगतिं च प्राप्तः । एवं विनीतो धर्मा) भवतीति । इति जीवदयारूपं धर्मं श्रुत्वा तुष्टचित्तेन, राज्ञा भणितम्-मुनिनाथ ! शोभनो धर्मः शासितः ।।186।।
एष मेऽभिरुचितः, एष मम चित्ते विनिविष्टः ।
एष एव परमार्थेन युक्तिभिर्घटते खलु शेषो न ||187।। सर्वे इदं मन्यन्ते, यदुत्तमाऽशनवसनप्रमुखेषु । दत्तेषु परलोके इमान्युत्तमानि लभन्ते ||188।। __एवमिह लोके परस्य सुखदुःखेषु क्रियमाणेषु ।
तान्येव परलोकेऽनन्तगुणितानि लभ्यन्ते ।।189।। यो नरो हिंसां करोति, यः परस्य जीवितविनाशं जनयति । सौख्यविरहं विरचयति, सम्पदाभंशं सम्पादयति ||19011
हिन्दी अनुवाद श्री हेमचन्द्राचार्य के पास धर्म सुनने के बाद श्रीकुमारपाल महाराजा जीवहिंसादिक का त्याग करते हैं
-२०६