Book Title: Aao Prakrit Sikhe Part 02
Author(s): Vijaysomchandrasuri, Vijayratnasensuri
Publisher: Divya Sandesh Prakashan

View full book text
Previous | Next

Page 215
________________ सागरचन्द्र मरता है । शांब वहाँ आता है और विलाप करते सामरचन्द्र को देखता है । तब उसने पीछे से दौड़कर उसकी (सागरचन्द्र की) दोनों आँखें दोर्न हाथों से ढक दीं । सागरचन्द्र बोल उठा - ‘कमलामेले !' शांब ने कहा - मैं कमलामेला नहीं कमलामेल हूँ।। प्राकृत कमलामेला, कमलामेलो हं । सागरचंदेण भणियं-आमं, तुमं चेव कमलामेलं दारियं मेलेहिसि । ताहे तेहिं कुमारेहिं संबो भणिओ-कमलामेलं मेलेहि सागरचंदस्स । न मन्नइ । तओ मज्जं पाएऊण अब्भुवगच्छाविओ । तओ विगयमओ चिंतइ-अहो । मए आलो अब्भुवगओ, किं सक्काइयाणि निव्वहिउं? ति, पज्जुन पन्नतिं विज्जं मग्गइ । तेण दिन्ना । तओ जम्मि दिवसे धणदेवस्स विवाहो तम्मि दिवसे विज्जाए पडिरूवं विउव्विऊणं कमलामेला अवहरिया रेवए उज्जाणे नीया । संबप्पमुहा कुमारा उज्जाणं गंतुं नारयस्स रहस्सं भिंदित्ता कमलामेलं सागरचंदं परिणावित्ता तत्थ किड्ता अच्छंति । विज्जापडिरूवगं पि विवाहे वट्टमाणे अट्टहासं काऊणं उप्पइयं । संस्कृत अनुवाद भणितम्- नाऽहं कमलामेला, कमलामेलोऽहम् । सागरचन्द्रेण भणितम्आम्, त्वं चैव कमलामेलां दारिकां मेलिष्यसि । तदा तै: कुमारैः शाम्बो भणित : कमलामेलं मेलय सागरचन्द्रस्य । न मन्यते । ततो मद्यं पायित्वाऽभ्युपगमितः । ततो विगतमदश्चिन्तयति- अहो ! मयाऽऽलोऽभ्युपगतः, किं शक्य इदानीं निर्वोढम् ? इति । प्रद्युम्नं प्रज्ञप्ति विद्यां मार्गयति । तेन दत्ता । ततो यस्मिन् दिवसे धनदेवस्य विवाहस्तस्मिन् दिवसे विद्यया प्रतिरूपं विकर्व्य कमलामेलाऽपहृता रैवते उद्याने नीता | शाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदस्य रहस्यं भित्वा कमलामेलां सागरचन्द्रं परिणाय्य तत्र क्रीडमाणा आसते । विद्याप्रतिरूपकमपि विवाहे वर्तमाने ऽट्टहासं कृत्वोत्पतितम् । ततो जातः क्षोभः । न ज्ञायते 'केनचिद् हिन्दी अनुवाद सागरचन्द्र ने कहा - हाँ बराबर, तू ही कमलामेला स्त्री का मिलाप करायेगा । तब उन कुमारों ने शांब को कहा - सागरचन्द्र को कमलामेला का मिलन करवाओ, वह नहीं मानता है । अतः मदिरा पिलाकर स्वीकार करवाया। -१९६

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258