________________
सागरचन्द्र मरता है । शांब वहाँ आता है और विलाप करते सामरचन्द्र को देखता है । तब उसने पीछे से दौड़कर उसकी (सागरचन्द्र की) दोनों आँखें दोर्न हाथों से ढक दीं । सागरचन्द्र बोल उठा - ‘कमलामेले !' शांब ने कहा - मैं कमलामेला नहीं कमलामेल हूँ।।
प्राकृत कमलामेला, कमलामेलो हं । सागरचंदेण भणियं-आमं, तुमं चेव कमलामेलं दारियं मेलेहिसि । ताहे तेहिं कुमारेहिं संबो भणिओ-कमलामेलं मेलेहि सागरचंदस्स । न मन्नइ । तओ मज्जं पाएऊण अब्भुवगच्छाविओ । तओ विगयमओ चिंतइ-अहो । मए आलो अब्भुवगओ, किं सक्काइयाणि निव्वहिउं? ति, पज्जुन पन्नतिं विज्जं मग्गइ । तेण दिन्ना । तओ जम्मि दिवसे धणदेवस्स विवाहो तम्मि दिवसे विज्जाए पडिरूवं विउव्विऊणं कमलामेला अवहरिया रेवए उज्जाणे नीया । संबप्पमुहा कुमारा उज्जाणं गंतुं नारयस्स रहस्सं भिंदित्ता कमलामेलं सागरचंदं परिणावित्ता तत्थ किड्ता अच्छंति । विज्जापडिरूवगं पि विवाहे वट्टमाणे अट्टहासं काऊणं उप्पइयं ।
संस्कृत अनुवाद भणितम्- नाऽहं कमलामेला, कमलामेलोऽहम् । सागरचन्द्रेण भणितम्आम्, त्वं चैव कमलामेलां दारिकां मेलिष्यसि । तदा तै: कुमारैः शाम्बो भणित : कमलामेलं मेलय सागरचन्द्रस्य । न मन्यते । ततो मद्यं पायित्वाऽभ्युपगमितः । ततो विगतमदश्चिन्तयति- अहो ! मयाऽऽलोऽभ्युपगतः, किं शक्य इदानीं निर्वोढम् ? इति । प्रद्युम्नं प्रज्ञप्ति विद्यां मार्गयति । तेन दत्ता । ततो यस्मिन् दिवसे धनदेवस्य विवाहस्तस्मिन् दिवसे विद्यया प्रतिरूपं विकर्व्य कमलामेलाऽपहृता रैवते उद्याने नीता | शाम्बप्रमुखाः कुमारा उद्यानं गत्वा नारदस्य रहस्यं भित्वा कमलामेलां सागरचन्द्रं परिणाय्य तत्र क्रीडमाणा आसते । विद्याप्रतिरूपकमपि विवाहे वर्तमाने ऽट्टहासं कृत्वोत्पतितम् । ततो जातः क्षोभः । न ज्ञायते 'केनचिद्
हिन्दी अनुवाद सागरचन्द्र ने कहा - हाँ बराबर, तू ही कमलामेला स्त्री का मिलाप करायेगा । तब उन कुमारों ने शांब को कहा - सागरचन्द्र को कमलामेला का मिलन करवाओ, वह नहीं मानता है । अतः मदिरा पिलाकर स्वीकार करवाया।
-१९६