________________
पाठ - 18 प्राकृत वाक्यों का संस्कृत एवं हिन्दी अनुवाद 1. प्रा. हं वच्छाणं पण्णाणि छेच्छं ।
सं. अहं वृक्षाणां पर्णानि छेत्स्यामि ।
हि. मैं वृक्षों के पत्ते काढूँगा। 2. प्रा. अम्हे साहुणो सगासे तत्ताई सोच्छिस्सामो ।
सं. वयं साधोः सकाशे तत्त्वानि श्रोष्यामः । हि. हम साधु भ. के पास तत्त्व सुनेंगे। प्रा. जइ माया जत्ताए गच्छिइ, तो वच्छो दुहिया य रोच्छिहिन्ति । सं. यदि माता यात्रायै गमिष्यति, ततो वत्सो दुहिता च रोदिष्यतः ।
हि. जो माता यात्रा के लिए जायेगी, तो पुत्र और पुत्री रोयेंगे। 4. प्रा. अम्हे किर सच्चं वोच्छिस्सामो ।
सं. वयं किल सत्यं वक्ष्यामः ।
हि. हम सचमुच सत्य बोलेंगे । 5. प्रा. सव्वण्णू झत्ति सिवं गच्छिहिरे ।
सं. सर्वज्ञा झटिति शिवं गमिष्यन्ति ।
हि. सर्वज्ञ भ. जल्दी मोक्ष में जायेंगे । 6. प्रा. हं सत्तुजयं गच्छिस्सं, तहिं गिरिस्स सोहं दच्छं, तह सेत्तुंजीए नईए
ण्हाहिस्सं, पच्छा य तित्थयराणं पडिमाओ चंदणेण पुप्फेहिं च अच्चिहिमि, गिरिणो य माहपं सोच्छिमि, पावाइंच कम्माइंछेच्छिहिमि,
जीविअं च सहलं करिस्सं । सं. अहं शत्रुजयं गमिष्यामि, तत्र गिरेः शोभा द्रक्ष्यामि, तथा शत्रुजय्यां
नद्यां स्नास्यामि, पञ्चाच्च तीर्थकराणां प्रतिमाश्चन्दनेन पुष्पैश्चाऽर्चिष्यामि, गिरेश्च माहात्म्यं श्रोष्यामि , पापानि च कर्माणि छेत्स्यामि, जीवितं च
सफलं करिष्यामि । हि. मैं शत्रुजय जाऊँगा, वहाँ गिरिराज की शोभा को देखूगा, शेर्बुजी
नदी में स्नान करूँगा, उसके बाद तीर्थंकरों की प्रतिमाओं की चन्दन और पुष्पों द्वारा पूजा करूँगा, गिरिराज की महिमा सुनूँगा, पापकर्मों को छेदूंगा और जीवन सफल करूँगा ।
-
७८