________________
15. हि. जैसे बधिर के आगे गान निरर्थक होता है, उसी प्रकार मूर्ख के आगे
तत्त्वों की बात निरर्थक होती है। प्रा. जहा बहिरस्स अग्गे गाणं निरत्ययं होइ, तहा मुरुक्खस्स अग्गे
तत्ताणं वत्ता निरत्थया अस्थि । सं. यथा बधिरस्याऽग्रे गायनं निरर्थकं भवति, तथा मूर्खस्याऽग्रे तत्त्वानां
वार्ता निरर्थकाऽस्ति । 16. हि. प्रतिदिन बहुत प्राणी मृत्यु पाते हैं, तो भी अज्ञानी हम नहीं मरेंगे
ऐसा मानते हैं, इससे अन्य क्या आश्चर्य हो ? प्रा. पइदिणं बहवो पाणिणो मरेन्ति, तहवि अन्नाणिणो अम्हे न मरिस्सामो
इइ मन्नन्ति, तत्तो अन्नं किं अच्छेरं होज्ज ? सं. प्रतिदिनं बहवः प्राणिनो म्रियन्ते, तथाप्यज्ञानिनो वयं न मरिष्याम
इति मन्यन्ते, ततोऽन्यत् किमाश्चर्यं भवेत् ? | 17. हि. नैमित्तिक ने उसके ललाट में श्रेष्ठ लक्षण देखे और कहा कि तू राजा
बनेगा। प्रा. नेमित्तिओ तस्स ललाडंमि सोहणाइं लक्खणाई देक्खीअ, कहीअ
य तुं राया होहिसि । सं. नैमित्तिकस्तस्य ललाटे शोभनानि लक्षणान्यपश्यत् , अकथयच्च त्वं
राजा भविष्यसि । 18. हि. वह वेश्या में आसक्त नहीं होता, तो धर्म से पतित नहीं होता । ___प्रा. सो वेसाए आसत्तो न हुँतो, तया सो धम्मत्तो न पडतो ।
सं. स वेश्यायामासक्तो नाऽभविष्यत्, तदा स धर्मान्नाऽपतिष्यत् । 19. हि. मूर्ख भी धीरे-धीरे उद्यम करने से होशियार बनता है ।
प्रा. मुरुक्खो वि सणियं सणियं उज्जमेण पउणो होइ । सं. मूर्योऽपि शनैः शनैरुद्यमेन प्रगुणो भवति ।
८४
--