________________
सं. यदि सदा धर्मः श्रूयते, दानं दीयते, शीलं ध्रियते, गुरवो वन्द्यन्ते,
विधिना जिनेश्वराणां प्रतिमा अय॑न्ते , तत्त्वानि च श्रद्धीयन्ते, तदाऽयं
संसारस्तीर्यते । 18. हि. थोड़ा भी उपकार किया जाए, तो परलोक में सुखी बनेंगे।
प्रा. थेवो वि उवयारो करिज्जइ, तया परलोयम्मि सुही होहिइ ।
सं. स्तोकोऽप्युपकारः क्रियते, तदा परस्मिल्लोके सुखी भविष्यते । 19. हि. बालक द्वारा पिता की आज्ञा मानी गयी। ___प्रा. बालेण पिउणो आणा मन्निज्जईअ ।
सं. बालकेन पितुराज्ञाऽमन्यत । 20. हि. उत्तम पुरुषों द्वारा जो कार्य प्रारम्भ किया जाता है, उसमें वे अवश्य
पार पाते हैं। प्रा. उत्तमेहिं पुरुसेहिंजं कज्जं विढप्पइ, तम्मि ते अवस्सं पारं गच्छन्ति । सं. उत्तमैः पुरुषैर्यत्कार्यमारभ्यते, तस्मिंस्तेऽवश्यं पारङ्गच्छन्ति ।
==
— ९१ –