________________
5. हि. मनुष्यों में सुवर्णकार, पक्षियों में कौआ और पशुओं में सियार ठग =
शठ होता है। प्रा. जणेसु सुवण्णगारो, पक्खीसु वायसो, पसुसुं च सियालो सढो
होइ। सं. जनेषु सुवर्णकार:, पक्षिषु वायसः, पशुषु च शृगालः शठो भवति । हि. पाठशाला में अभ्यास करती कन्याओं को तुम इनाम दो । प्रा. पाढसालाए अज्झयणं कुणंतीणं कन्नाणं पाहुडं देह । सं. पाठशालायामभ्यासं कुर्वन्तीभ्यः कन्याभ्यः प्राभृतं दत्त । हि. मनुष्यों की आधि दूर करने हेतु शास्त्रों के श्रवण बिना अन्य कोई
उपाय नहीं है। प्रा. जणाणं आहिं हरितु सत्थाणं सवणं विणा अन्नो को वि उवाओ नत्थि ।
सं. जनानामाधि हर्तुं शास्त्राणां श्रवणं विना कोऽप्युपायो नाऽस्ति । 8. हि. उसने अग्नि द्वारा जलती हुई स्त्री का रक्षण किया ।
प्रा. अग्गिणा डज्झन्ती इत्थी तेण रक्खिआ | ___ सं. अग्निना दह्यमाना स्त्री तेन रक्षिता । 9. हि. राम द्वारा कही जाती कथा सुनकर वैराग्य प्राप्त हुआ ।
प्रा. रामेण कहिज्जन्ति कहं सुणित्ता वेरग्गं पावीअ ।
सं. रामेण कथ्यमानां कथां श्रुत्वा वैराग्यं प्राप्नोत् । 10. हि. जानने योग्य भावों को तू जान ।
प्रा. जाणियब्वे भावे तुमं जाणसु । .
सं. ज्ञातव्यान् भावांस्त्वं जानीहि । 11. हि. उन्मत्त (मूर्ख) व्यक्ति ने अपना वस्त्र अग्नि में डाला और वह जल
गया । प्रा. उम्मत्तेण जणेण अप्परं वत्थं अग्गिसि खित्तं, तं च दद्धं ।
सं. उन्मत्तेण जनेनाऽऽत्मीयं वस्त्रमग्नौ क्षिप्तम् तच्च दग्धम् । 12. हि. साधु भगवंतों की सेवा द्वारा उसके दिन व्यतीत हुए ।
प्रा. साहूणं सेवाए तस्स दिणाई वोलीणाई ।
सं. साधूनां सेवया तस्य दिनान्यतिक्रान्तानि । 13. हि. जीवों का वध करता हुआ और मांस का भक्षण करता हुआ मनुष्य
राक्षस कहलाता है।