________________
पाठ - 24 प्राकृत वाक्यों का संस्कृत एवं हिन्दी अनुवाद 1. प्रा. जइ से पिया न पब्वइओ हुंतो तो लटुं हुंतं ।
सं. यदि तस्य पिता न प्रव्रजितोऽभविष्यत् ततः सुन्दरमभविष्यत् ।
हि. जो उसके पिता प्रव्रजित न हुए होते तो अच्छा होता । 2. प्रा. तइयच्चिय पव्वज्जं गिण्हंतो, ता इहि एरिसं पराभवं नेव पाविन्तो ।
सं. तदैव प्रव्रज्यामग्रहीष्यत्, तत इदानीमीदृशं पराभवं नैव प्राप्स्यत् । हि. तभी (उस समय) ही उसने प्रव्रज्या ग्रहण की होती, तो अब ऐसा
= इस प्रकार का पराभव प्राप्त नहीं होता । प्रा. सव्वेसिं गुणाणं बम्हचेरं उत्तममत्थि । सं. सर्वेषां गुणानां ब्रह्मचर्यमुत्तममस्ति । हि. सभी गुणों में ब्रह्मचर्य श्रेष्ठ है । प्रा. गुरवो सया अम्ह रक्खन्तु । सं. गुरवस्सदाऽस्मान् रक्षन्तुं । हि. गुरुजन हमेशा हमारी रक्षा करो। प्रा. कण्हेण भयवं पुच्छिओ, सामि ! कत्तो मे मरणं भविस्सइ ? सामिणा
कहियं, जो एस ते जेट्ठभाया वसुदेवपुत्तो जरादेवीए जाओ जराकुमारो नाम, इमाओ ते मच्चू, तओ जायवाण जराकुमारे सविसाया सोएण निवडिया दिट्ठी, चिंतिअं इमिणा 'अहो ! कटुं, अहं वसुदेवपुत्तो होऊण सयलजणिटुं कणिटुं भायरं विणासेहामि' त्ति, तओ आपुच्छिऊण जादवजणंजणद्दणरक्खणत्थं गओ वणवासंजराकुमारो । समास विग्रह :- जेट्ठो य एसो भाया जेट्ठभाया (कर्मधारयः) । वसुदेवस्स पुत्तो वसुदेवपुत्तो (षष्ठीतत्पुरुषः)। विसायेण सह सविसाया (सहार्थे तत्पुरुषः)। सयला य एए जणा सयलजणा । सयलजणाणं इट्ठो सयलजणिट्ठो, तं सयलजणिटुं (कर्मधारय-षष्ठीतत्पुरुषौ)। जादवो य एसो जणो जादवजणो, तं जादवजणं (कर्मधारयः) । जणद्दणस्स रक्खणं जणद्दणरक्खणं | जणद्दणरक्खणायत्ति जणद्दणरक्खणत्थं (षष्ठी-चतुर्थीतत्पुरुषौ) ।
१२७