________________
3. हि. जैन छह द्रव्य, आठ कर्म, जीवादि नौ तत्त्व, दस यतिधर्म और चौदह गुणस्थानक मानते हैं ।
प्रा. जइणा छ दव्वाइं, अट्ठ कम्माइं, जीवाइनवतत्ताइं, दह जइधम्मे, चोद्दस य गुणट्ठाणाई मन्नन्ति ।
समास विग्रह :- जीवो आई जेसिं ताइं जीवाइइं । नवाइं च ताई तत्ताइं नवतत्ताइं ।
जीवाइइं च ताइं नवतत्ताइं जीवाइनवतत्ताइं (बहुव्रीहि-कर्मधारयौ) । जईणं धम्मा जइधम्मा, ते जइधम्मे (षष्ठीतत्पुरुषः) । सं. जैनाः षड् द्रव्याणि, अष्टकर्माणि, जीवादिनवतत्त्वानि,
दश यतिधर्मान्, चतुर्दश च गुणस्थानकानि मन्यन्ते ॥
हि. श्रावकों को जिनालयों की चौरासी आशातना और गुरुओं की तैतीस आशातनाओं का त्याग करना चाहिए ।
प्रा. सावगा जिणालयाणं चुलसिं आसायणाओ गुरूणं च तेत्तीसं आसायणाओ वज्जन्तु ।
समास विग्रह :- जिणाणं आलया जिणालया, तेसिं जिणालयाणं (षष्ठीतत्पुरुषः) ।
सं. श्रावकाः जिनालयानां चतुरशीतिमाशातनाः, गुरूणां च त्रयस्त्रिंशदाशातना वर्जेयुः ।
5. हि. जो भरतक्षेत्र के तीन खण्ड जीतता है वह वासुदेव होता है और छह खण्ड जीतता है वह चक्रवर्ती होता है ।
4.
प्रा. जो भरहवासस्स तिण्णि खंडाइं जिणइ, सो वासुदेवो होइ, छ खंडाइं च जिणइ, सो चक्कवट्टी होइ ।
सं. यो भरतवर्षस्य त्रीणि खण्डानि जयति स वासुदेवो भवति, षट् खण्डानि च जयति स चक्रवर्ती भवति ।
6. हि. तीर्थंकरों को चार अतिशय जन्म से होते हैं तथा कर्मक्षय से ग्यारह अतिशय और देवकृत उन्नीस अतिशय, इस प्रकार तीर्थंकर चौंतीस अतिशयों से बिराजित होते हैं ।
प्रा. तित्थयराणं चत्तारि अइसया जम्मत्तो हवन्ति, तहेव कम्मक्खयत्तो एगारह अइसया, देवकया य एगुणवीसं अइसया, इइ चउत्तीस अइसयविराइया तित्थयरा हवन्ति ।
१४५