________________
20. प्रा. तं संतिं संतिकरं, संतिण्णं सब्वभया ।
संतिं थुणामि जिणं, संतिं विहेउ मे || रासानंदियं ।।78।। (युग्मम्)
समास विग्रह :- सबं च एअं भयं सवमयं, तत्तो सवमया (कर्मधारयः) । सं. तं शान्ति शान्तिकरं, सर्वभयात् संतीर्णम् । ___शान्तिं जिनं स्तौमि, मे शान्तिं विदधातु || रासानन्दितम् ।।78|| हि. शान्तिस्वरूप, शान्ति करनेवाले, सभी भय को पार करनेवाले शान्तिनाथ . जिन की मैं स्तुति करता हूँ, मुझे शान्ति दो । (रासानन्दित छन्द)
हिन्दी वाक्यों का प्राकृत-एवं संस्कृत अनुवाद 1. हि. वह इक्कीस वर्ष चारित्रपालन करके समाधिपूर्वक मृत्यु पाकर बारहवें
देवलोक में देव हुआ | प्रा. सो एगवीसं वरिसाइं चारित्तं पालित्ता ससमाहि मच्चं पावित्ता दुवालसे
कप्पे देवो हवीअ ।
समास विग्रह :- समाहिणा सह ससमाहिं । (सहार्थे तृतीयातत्पुरुषः) । सं. स एकविंशतिं वर्षाणि चारित्रं पालयित्वा ससमाधिमृत्युं प्राप्य द्वादशमे
कल्पे देवोऽभवत् । 2. हि. भगवान महावीर अश्विन मास अमावस्या की रात्रि में आठ कर्मों का
क्षय करके मोक्ष में गये, उसके बाद प्रभात में कार्तिक मास की प्रतिपदा को गौतमस्वामी को केवलज्ञान हुआ, इसलिए ये दो दिन
जगत् में श्रेष्ठ गिने जाते हैं । प्रा. भयवं महावीरो आसिणामावासाए रत्तीए अट्ठण्हं कम्माणं खयं करिता
मोक्खं गच्छीअ, तत्तो पच्चूसे कत्तिअपाडिवयाए गोयमसामी केवलनाणं पावीअ, तत्तो इमाइं दोण्णि दिणाइं जगम्मि सिट्ठाई मन्निज्जन्ति । समास विग्रह :- आसिणस्स अमावस्सा आसिणामावस्सा, ताए आसिणामावासाए (षष्ठीतत्पुरुष) कत्तिअस्स पाडिवया कत्तिअपाडिवया, ताए कत्तिअपाडिवयाए
(षष्ठीतत्पुरुषः)। सं. भगवान् महावीर आश्विनाऽमावस्याया रात्रावष्टानां कर्मणां क्षयं कृत्वा
मोक्षमगच्छत्, ततः प्रत्यूषे कार्तिकप्रतिपदि गौतमस्वामी केवलज्ञानं प्राप्नोत् , तत इमे द्वे दिने जगति श्रेष्ठे मन्येते ।
१४४.