________________
हि. सचमुच पुरुष का पेट भरनेवाला आहार बत्तीस कवल कहा है और स्त्री का अठ्ठाईस कवल जानना ।
15. प्रा. अट्ठावीसं लक्खा, अडयालीसं च तह सहस्साइं ।
सव्वेसि पि जिणाणं, जईण माणं विणिद्दिट्ठे ||73||
सं. सर्वेषामपि जिनानां यतीनां मानम्, अष्टाविंशतिर्लक्षाण्यष्टचत्वारिंशच्च तथा सहस्राणि विनिर्दिष्टम् ||73||
हि. सभी जिनेश्वर भगवन्तों के साधुओं का प्रमाण अट्ठाईस लाख और अड़तालीस हजार बताया है ।
16. प्रा. पढमे न पढिआ विज्जा, बिईए नज्जियं धणं ।
तईए न तवो तत्तो, चउत्थे किं करिस्सइ ? ||74|| सं. प्रथमे विद्या न पठिता, द्वितीये धनं नाऽर्जितम् । तृतीये तपो न तप्तं चतुर्थे किं करिष्यति ? ||74|| हि. (जिसने ) प्रथम वय में विद्या नहीं पढ़ी, दूसरी वय में धन उपार्जन नहीं किया, तीसरी वय में तप नहीं किया, (वह) चौथी वय में क्या करेगा ?
17. प्रा. सत्तो सद्दे हरिणो, फासे नागो रसे य वारियरो |
किवणपयंगो रूवे, भसलो गंधेण विणट्टो ||75 ||
समास विग्रह :- किवणो य एसो पयंगो किवणपयंगो (कर्मधारयः) । सं. शब्दे सक्तो हरिणः, स्पर्शे नागो, रसे च वारिचरः ।
रूपे कृपणपतङ्गो, गन्धेन भ्रमरो विनष्टः ।
हि. शब्द ( गीत ) में आसक्त हिरन, स्पर्श में आसक्त हाथी, रस में आसक्त मछली, रूप में आसक्त कृपण पतङ्गा और गन्ध में आसक्त भौंरा नष्ट हुआ ।
18. प्रा. पंचसु सत्ता पंच वि, णट्ठा जत्थागहिअपरमट्ठा ।
एगो पंचसु सत्तो, पजाइ भस्संतयं मूढो ||7611
समास विग्रह :- परमो य एसो अट्ठो परमट्ठो (कर्मधारयः) । णाइं गहिओ परमट्ठो जेहिं ते अगहियपरमट्ठा | ( बहुव्रीहिः) । भस्सं अंते जस्स तं भस्संतं, तस्स भावो भस्संतय, तं भस्संतयं (बहुव्रीहिः) ।
सं. यत्राऽगृहीतपरमार्थाः पंचसु सक्ताः पञ्चापि नष्टाः । पञ्चसु सक्तः, एको मूढो भस्मान्ततां प्रयाति ||76||
१४१