________________
छेयस्स गंथा छेयगंथा (षष्ठीतत्पुरुषः)। मूलाइं च ताई सुत्ताई मूलसुत्ताइं (कर्मधारयः) ।
नंदिसुत्तं य अणुओगदाराइं च नंदीसुत्तअणुओगदाराइं (द्वन्द्वः) । सं. जिनमते एकादशाङ्गानि, द्वादशोपाङ्गानि, षट् छेदग्रन्थाः, दश
प्रकीर्णकानि, चत्वारि मूलसूत्राणि नन्दिसूत्रानुयोगद्वारे च द्वे इति
पञ्चचत्वारिंशदागमास्सन्ति । हि. जिनमत में ग्यारह अंग, बारह उपांग, छह छेदग्रन्थ, दश पयन्ना
चार मूलसूत्र, नन्दिसूत्र और अनुयोगद्वार ये दो, इस प्रकार पैंतालीस
आगम हैं। 12. प्रा. भंते ! नाणं कइविहं पन्नत्तं ? गोयमा ! नाणं पंचविहं पन्नत्तं, तं
जहा-मइनाणं, सुअनाणं, ओहिनाणं, मणपज्जवनाणं, केवलनाणं च । सं. भगवन् ! ज्ञानं कतिविधं प्रज्ञप्तम् ?, गौतम ! ज्ञानं पञ्चविधं
प्रज्ञप्तम्, तद्यथा-मतिज्ञानं, श्रुतज्ञानमवधिज्ञानं, मनःपर्यवज्ञानं,
केवलज्ञानं च । हि. हे भगवन् ! ज्ञान कितने प्रकार का कहा है ? हे गौतम ! ज्ञान पाँच
प्रकार का कहा है । वह इस प्रकार है - मतिज्ञान, श्रुतज्ञान,
अवधिज्ञान, मनःपर्यवज्ञान और केवलज्ञान । 13. प्रा. चत्तारि लोगपाला, सत्त य अणियाइं तिन्नि परिसाओ ।
एरावणो गइंदो, वज्जं च महाउहं तस्स (सक्कस्स) 1171|| समास विग्रह :- गयाणं इंदो गइंदो (षष्ठीतत्पुरुषः) ।
महंतं च तं आउहं महाउहं (कर्मधारयः) । सं. तस्य (शक्रस्य) चत्वारो लोकपालाः, सप्त चाऽनिकानि, तिस्रःपर्षदः,
ऐरावणो गजेन्द्रो, महायुधं च वज्रम् ।।71 ।। हि. उस इन्द्र के चार लोकपाल, सात सैन्य, तीन पर्षदा, ऐरावण हाथी
और महायुधवज्र होता है। 14. प्रा. बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ ।
पुरिसस्स महिलाए, अट्ठावीसं मुणेअव्वा ||72||
समास विग्रह :- कुच्छिणो पूरओ कुच्छिपूरओ (षष्ठीतत्पुरुषः) । सं. पुरुषस्य कुक्षिपूरक आहारो, द्वात्रिंशत् कवलाः किल भणितः ।
महिलाया अष्टाविंशतिर्ज्ञातव्याः ।
१४०
A