________________
25. प्रा. तं एरिसेहिं कम्मेहिं अप्पं निरए माइं पक्खिवसु ।
सं. त्वमीदृशैः कर्मभिरात्मानं नरके मा प्रक्षिप |
हि. तुम ऐसे कार्यों द्वारा आत्मा (स्वयं) को नरक में मत डालो । 26. प्रा. दुज्जणाणं गिराए अमयमत्थि, हियए उ विसं ।
सं. दुर्जनानां गिर्यमृतमस्ति, हृदये तु विषम् । हि. दुर्जनों की वाणी में अमृत है, लेकिन हृदय में जहर है । प्रा. पावा अप्पणो हि पि न पिच्छन्ति, न सुणंति य । सं. पापात्मानः स्व हितमपि न प्रेक्षन्ते, न श्रृण्वन्ति ।
हि. पापी व्यक्ति अपना हित देखते भी नहीं हैं और सुनते भी नहीं हैं। 28. प्रा. जो सीलवंतो जिइंदियो य होइ, तस्स तेओ जसो धिई य वड्डन्ते ।
सं. यः शीलवान् जितेन्द्रियश्च भवति, तस्य तेजो यशो धृतिश्च वर्धन्ते । हि. जो शीलवान और जितेन्द्रिय होता है, उसके तेज, यश और धैर्य
बढ़ते हैं। 29. प्रा. नहस्स सोहा चंदो, सरोयाइं सरस्स य ।
तवसो उवसमो य, मुहस्स य चक्खू नक्को य ।।38।। सं. नभसः शोभा चन्द्रः, सरोजानि सरसश्च । . तपस उपशमश्च , मुखस्य च चक्षुषी नासिका च ।।38।। हि. आकाश की शोभा चन्द्र, सरोवर की (शोभा) कमल, तप की (शोभा)
उपशम; मुख की शोभा आँख और कान हैं। 30. प्रा. राइणा वुत्तं-भयवं वेसासु मणं कयावि न करिस्सं ।
सं. राज्ञोक्तं-भगवन् वेश्यासु मनः कदापि न करिष्यामि । हि. राजा ने कहा, हे भगवन्त ! मैं कभी भी वेश्याओं में आसक्ति नहीं
करूँगा। प्रा. अप्पस्स इव सव्वेसुं पाणीसुं जो पासइ, सच्चिय पासेइ । सं. आत्मन इव सर्वेषु प्राणीषु यः पश्यति, स एव पश्यति ।
हि. जो स्वयं की तरह सभी प्राणियों को देखता है, वह ही देखता है। 32. प्रा. जीवाणं अजीवाणं च सण्हं सरूवं जित्तियं जारिसं च जिणिंदस्स
पवयणाए अत्थि, तेत्तिलं तारिसं च सरूवं न अन्नह दंसणे । सं. जीवानामजीवानां च सूक्ष्मस्वरूपं यावद् यादृशं च जिनेन्द्रस्य
प्रवचनेऽस्ति, तावत् तादृशं च स्वरूपं नान्यत्र दर्शने ।
१०२