________________
सं. स्वप्ने चन्द्रो मुखं प्राविशत्, ततस्त्वं राज्यं प्राप्स्यसि । 6. हि. बोधि के लिए हम जिनेश्वर के चरित्र सुनेंगे ।
प्रा. बोहीए अम्हे जिणेसराणं चरिताई सोच्छामो । सं. बोधये वयं जिनेश्वराणां चरित्राणि श्रोष्यामः ।
7. हि. गिरनार में बहुत वनस्पतियाँ हैं, जब मैं वहाँ जाऊँगा तब देखूँगा । प्रा. उज्जयंते बहूओ वणप्फईओ संति, जया हं तहिं गच्छिस्सं तया पासिस्सं ।
सं. उज्जयन्ते बहवो वनस्पतयः सन्ति, यदाहं तत्र गमिष्यामि तदा द्रक्ष्यामि
8. हि. वह त्यागी है, अतः गरीबों को दान देगा ।
प्रा. सोचाई अत्थि, तत्तो दीणाणं दाणं दाहिइ । सं. स त्यागी अस्ति, ततो दीनेभ्यो दानं दास्यति । 9. हि. वह तापस है, अतः फलों का आहार करेगा । प्रा. सो तावसो अत्थि, तत्तो फलाई आहरिस्सइ । सं. स तापसोऽस्ति, ततः फलान्याहरिष्यति ।
10. हि. तू क्षमा धारण करेगा तो दुर्जन क्या करेगा ? | प्रा. तुं खंति धरिस्ससि, तया दुज्जणो किं काही ? | सं. त्वं शान्ति ग्रहीष्यसि तदा दुर्जनः किं करिष्यति ? ।
11. हि. वसंतऋतु में नगरवासी उद्यान में घूमने जायेंगे, तब वह कन्या
सखियों के साथ अवश्य आयेगी ।
प्रा. बसंते पउरा उज्जाणंसि गच्छिहिन्ति, तया सा कन्ना सहीहिं सह अवस्सं आगच्छिहिइ |
सं. वसन्ते पौरा उद्याने गमिष्यन्ति तदा सा कन्या सखीभिः सहाऽवश्यमागमिष्यति ।
12. हि. अरण्य में तापस उग्र तप करता है और तप के प्रभाव से इन्द्र की ऋद्धि प्राप्त करेगा ।
प्रा. वणंमि तावसो उग्गं तवं करेइ, तवस्स य पहावेण इंदस्स इड्डि पाविहिइ |
1
सं. वने तापस उग्रं तपः करोति, तपसश्च प्रभावेणेन्द्रस्यर्द्धिं प्राप्स्यति । 13. हि. तू बड़ों की सेवा करेगा, तो सुखी होगा ।
प्रा. तुं गुरूणं सेवं करिस्ससि, तया सुही होहिसि ।
सं. त्वं गुरूणां सेवां करिष्यसि तदा सुखी भविष्यसि ।
·
७६