________________
ब
18. प्रा. विज्जत्थिणो अज्झयणाय पाढसालं जाज्जाहिरे ।
सं. विद्यार्थिनोऽध्ययनाय पाठशालां यास्यन्ति ।
हि. विद्यार्थी पढ़ने के लिए पाठशाला में जायेंगे। 19. प्रा. अहुणा अम्हे पवयणस्स आलावे गणिहित्था ।
सं. अधुना वयं प्रवचनस्याऽऽलापान् गणयिष्यामः ।
हि. अब हम सिद्धान्त के आलापक गिनेंगे। 20. प्रा. अम्हे वाणिज्जेण धणिणो होइहियो, तुम्हे नाणेण पंडिआ होस्सह ।
सं. वयं वाणिज्येन धनिनो भविष्यामः, यूयं ज्ञानेन पण्डिता भविष्यथ ।
हि. हम व्यापार से धनवान बनेंगे, तुम ज्ञान से पण्डित बनोगे । 21. प्रा. धम्मेण नरा सग्गं सिवं वा लहिस्सन्ति ।
सं. धर्मेण नराः स्वर्गं शिवं वा लप्स्यन्ते ।
हि. धर्म से मनुष्य स्वर्ग अथवा मोक्ष प्राप्त करेंगे। 22. प्रा. अज्ज समोसरणे सिरिवद्धमाणो जिणिंदो देसणं काही, तत्थ य
बहुणो भव्वा बोहिं अदुवा देसविरइं अदुवा सव्वविरइं च गिण्हेहिरे । सं. अद्य समवसरणे श्रीवर्धमानो जिनेन्द्रो देशनां करिष्यति, तत्र च
बहवो भव्या बोधिमथवा देशविरतिमथवा सर्वविरतिं च ग्रहीष्यन्ति । आज समवसरण में श्रीवर्धमान जिनेन्द्र देशना देंगे और वहाँ बहत भव्यजीव सम्यक्त्व अथवा देशविरति अथवा सर्वविरति धर्म ग्रहण
करेंगे। 23. प्रा. जइ तुम्हे सुत्ताणि भणिज्जा, तया गीयत्था होज्जाहित्था ।
सं. यदि यूयं सूत्राणि भणिष्यथ, तदा गीतार्थाः भविष्यथः ।
हि. जो तुम सूत्रों को पढ़ोगे, तो गीतार्थ बनोगे । 24. प्रा. कल्लम्मि धम्मं काहामि त्ति सुविणतुल्लम्मि जिवलोए को नु मन्नेइ ? |
सं. कल्ये धर्मं करिष्यामि, इति स्वप्नतुल्ये जीवलोके को नु मन्यते ? | हि. मैं कल धर्म करूंगा, इस प्रकार स्वप्नसमान जीवलोक = जगत् में
कौन मानेगा ?| 25. प्रा. जिणधम्माओ अन्नह सम्मं जीवदयं न पासेस्सह ।
सं. जिनधर्मादन्यत्र सम्यग् जीवदयां न द्रक्ष्यथ ।
हि. जिनधर्म से अन्यत्र सम्यक् जीवदया नहीं देखी जाती । 26. प्रा. कलिम्मि पविढे, मुणीणं आगमत्था गलिहिन्ति ।
आयरिया वि सीसाणं, सम्मं सुअं न दाहिन्ति ||18।।
-७४
B