________________
7. प्रा. जइ असोगचंदो नरिंदो दिसासु परिमाणं कुणंतो, ता निरए नेव
निवडन्तो। सं. यद्यशोकचंद्रो नरेन्द्रो दिक्षु परिमाणमकरिष्यत्, ततो नरके नैव
न्यपतिष्यत् । हि. जो अशोकचन्द्र राजा ने दिशाओं का परिमाण किया होता, तो
नरक में नहीं जाता। 8. प्रा. सो आयारंगं भणेज्जा, ता गीअत्थो होन्तो।
सं. स आचाराङ्गमभणिष्यत्, ततो गीतार्थोऽभविष्यत् ।
हि. उसने आचारांग सूत्र पढ़ा होता तो गीतार्थ बन जाता । 9. प्रा. जइ हं सत्तुं निगिण्हन्तो, तया एरिसं दुहं अहुणा किं लहमाणो ?
सं. यद्यहं शत्रु न्यग्रहीष्यम् तदेदृशं दुःखमधुना किमलप्स्ये ? हि. जो मैंने शत्रु का निग्रह किया होता, तो ऐसा दुःख अब क्यों
पाता ? | 10. प्रा. जइ धम्मस्स फलं हविज्ज, तया परलोए सुहं लहेज्जा ।
सं. यदि धर्मस्य फलमभविष्यत्, तदा परलोके सुखमलप्स्यत ।
हि. जो धर्म का फल होगा, तो वह परलोक में सुख पायेगा । 11. प्रा. साहम्मिआणं वच्छल्लं सइ कुज्जत्ति वीयरायस्स आणा ।
सं. साधर्मिकानां वात्सल्यं सदा कुर्यादिति वीतरागस्याऽऽज्ञा । हि. साधर्मिकों की भक्ति हमेशा करनी चाहिए ऐसी वीतराग प्रभु की
आज्ञा हैं। 12. प्रा. तिसलादेवी देवाणंदा य माहणी पहुणो महावीरस्स माऊओ आसि ।
सं. त्रिशलादेवी देवानंदा च ब्राह्मणी प्रभोर्महावीरस्य मातरावास्ताम् ।
हि. त्रिशलादेवी और देवानंदा ब्राह्मणी प्रभु महावीर की माताएँ थीं। 13. प्रा. सिरिवद्धमाणस्स पिआ सिद्धत्थो नरिंदो होत्था ।
सं. श्रीवर्धमानस्य पिता सिद्धार्थो नरेन्द्रोऽभवत् ।
हि. श्रीवर्धमान के पिता सिद्धार्थ राजा थे। 14. प्रा. पुदण्हे अक्कस्स तावो थोवो, मज्झण्हे य अईव तिक्खो, अवरण्हे
य थोक्को अइथेवो वा । सं. पूर्वाणेऽर्कस्य तापः स्तोकः, मध्याह्ने चाऽतीवतीक्ष्णः, अपराणे
च स्तोकोऽतिस्तोको वा ।
ॐ
- ७९