________________
23. प्रा. कुलबालियाणं भत्तवो चेव देवा ।
सं. कुलबालिकानां भर्तार एव देवाः ।
हि. कुलांगनाओं को पति ही देव है । 24. प्रा. माआ धूआणं पुत्ताणं च बहुं धणं अप्पेइ ।
सं. माता दुहितृभ्यः पुत्रेभ्यश्च बहुधनमर्पयति ।
हि. माता पुत्रियों और पुत्रों को बहुत धन देती है। 25. प्रा. जे नरा भत्तूणमाएसे न वट्टन्ते, ते दुहिणो हवन्ति ।
सं. ये नराः भर्तृणामादेशे न वर्तन्ते, ते दुःखिनो भवन्ति ।
हि. जो लोग स्वामी के आदेशानुसार वर्तन नहीं करते हैं, वे दुःखी होते हैं। 26. प्रा. आवयासु जे सहेज्जा हुति, ते च्च भाऊणो ।
सं. आपत्सु ये साहाय्या भवन्ति, त एव भ्रातरः ।
हि. दुःख (आपत्ति) में जो सहायक बनते हैं, वे ही भाई हैं। 27. प्रा. धूआए माआए य परुप्परं अईव नेहो अस्थि ।
सं. दुहितुर्मातुश्च परस्परमतीव स्नेहोऽस्ति ।
हि. पुत्री और माता में परस्पर अत्यंत स्नेह है । 28. प्रा. सासूणं जामाउणो अईव पिआ हवन्ति ।
सं. श्वश्रूणां जामातरोऽतीवप्रियाः भवन्ति । हि. सासुओं को दामाद अत्यंत प्रिय होते हैं। प्रा. अहं माअराए य पिउणा य भायरेहिं च ससाहिं च सह सिद्धगिरिस्स
जत्ताए जाएज्जा । सं. अहं मात्रा च पित्रा च भ्रातृभिश्च स्वसृभिश्च सह सिद्धगिरेर्यात्रायै
यास्यामि । हि. मैं माता, पिता, भाइयों और बहनों के साथ सिद्धाचल की यात्रा हेतु
जाऊँगा । 30. प्रा. दायाराणं मज्झे कण्णो निवो पढमो होत्या । ___ सं. दातृणां मध्ये कर्णो नृपः प्रथमोऽभवत् ।
हि. दाताओं में कर्ण राजा प्रथम हुआ । प्रा. रामस्स भाया लक्खणो निएण चक्केण रावणस्स सीसं छिन्दीअ | सं. रामस्य भ्राता लक्ष्मणो निजेन चक्रेण रावणस्य शीर्षमच्छिनत् । हि. राम के भाई लक्ष्मण ने अपने चक्र से रावण का मस्तक छेदा ।
- 19