________________
19. हि. उनमें ज्ञान था इसलिए उनकी पूजा की।
प्रा. तेसुं नाणं हवीअ, तत्तो ते अच्चीअ ।
सं. तेषु ज्ञानमासीत्, ततस्तानार्चयन् । 20. हि. तू गुरु की वैयावच्च से एकदम होशियार बना ।
प्रा. तुं गुरुणो वेयावच्चेण सहसा निउणो हवीअ । सं. त्वं गुरोर्वैयावृत्येन सहसा निपुणोऽभवः । हि. वह नगर के बाहर गया और उसने रीछों का युद्ध देखा । प्रा. सो नयरत्तो बहिं गच्छीअ, रिक्खाणं च जुद्धं पासीअ ।
सं. स नगराद् बहिरगच्छत्, ऋक्षाणां च युद्धमपश्यत् । 22. हि. मैंने मंदिर के ध्वज पर मयूर देखा ।
प्रा. मंदिरस्स धयम्मि हं मोरं देक्खीअ । सं. मंदिरस्य ध्वजेऽहं मयूरमपश्यम् ।
- ५७
-