________________
20. प्रा. सज्जणे तुम्हे मा निन्देह ।
सं. सज्जनान् यूयं मा निन्दत ।
हि. तुम सज्जनों की निन्दा मत करो। 21. प्रा. पाणीणं अप्पकरं नाणं दंसणं चरितं च अत्थि, न अन्नं किंपि, तओ
तेहिं चिय संसारा पारं वच्चेह । सं. प्राणीनामात्मीयं ज्ञानं दर्शनं चारित्रं च सन्ति , नाऽन्यत् किमपि,
ततस्तैरेव , संसारात् पारं व्रजत । हि. प्राणियों का ज्ञान, दर्शन और चारित्र ही उनका अपना है, अन्य
कुछ नहीं, इसलिए उसके द्वारा ही संसार से पार उतरो । 22. प्रा. सढेसं माइं वीससेज्जइ ।
सं. शठेषु मा विश्वस्यात् ।
हि. दुर्जनों पर विश्वास नहीं करना चाहिए । 23. प्रा. सज्जणेहिं सद्धिं विरोहं कया वि न कुज्जा ।
सं. सज्जनैः सार्धं विरोधं कदापि न कुर्यात् ।
हि. सज्जनों के साथ कभी भी विरोध नहीं करना चाहिए । 24. प्रा. हे ईसर ! अम्हारिसे पावे जणे रक्खरक्ख रक्खेहि ।
सं. हे ईश्वर ! अस्मादृशान् पापाञ् जनान् रक्ष रक्ष । हि. हे ईश्वर ! हमारे जैसे पापी मनुष्यों का रक्षण करो, रक्षण करो । प्रा. पाणिवहो धम्माय न सिया । सं. प्राणिवधो धर्माय न स्यात् । हि. जीवहिंसा धर्म के लिए न हो। . प्रा. सच्चं, पियं च परलोयहियं च वएज्जा नरा | __सं. सत्यं, प्रियं च परलोकहितं च वदेयुनराः ।
हि. मनुष्यों को सत्य, प्रिय और परलोक में हितकारी बोलना चाहिए । प्रा. जइ न हुज्जइ आयरिया, को तया जाणिज्ज सत्थस्स सारं ? । सं. यदि न भवेयुराचार्याः, कस्तदा जानीयाच्छास्त्रस्य सारम् ? |
हि. जो आचार्य भ. न हों तो शास्त्र के सार को कौन जाने ?। 28. प्रा. 'होज्जा 'जले विजलणो, होज्जा खीरं पि गोविसाणाओ।
'अमयरसो वि विसाओ, "नय पाणिवहा "हवइ धम्मो ||13|| सं. जलेऽपि ज्वलनो भवेत्, गोविषाणात् क्षीरमपि भवेत् ।
विषादप्यमृतरसः, प्राणिवधाद् धर्मो न च भवति ||13||
स्यात् ।