________________
क्र.
प्राकृत
14. रामो सिवं लहेइ ।
15. पावा सुहं न पावेन्ति
16. मयणो जणं बाहए ।
17. पुत्ता पुप्फाणि चिति ।
18. मुक्खो वत्थाइं उज्झे ।
19. पण्णाइं पडेइरे । 20. एसो मुहं पमज्जेइ । 21. पयासेइ आइरियो ।
22. धणं चोरेइ चोरो ।
23. आयवो जणे पीडेइ ।
24. देवा अब्भं विउव्विरे,
जलं च सिंचेन्ति । 25. रामो पण्णाइं डहेइ । 26. स पोत्थयं गिण्हेइ,
अहं च भूसणं गिमि ।
27. अहं पावं निंदेमि ।
संस्कृत
रामः शिवं लभते ।
पापाः सुखं न प्राप्नुवन्ति ।
मदनो जनं बाधते ।
पुत्राः पुष्पाणि चिन्वन्ति ।
पर्णानि पतन्ति । एषः मुखं प्रमार्ष्टि । प्रकाशते आचार्यः ।
इकट्ठा करते हैं ।
मूर्खो वस्त्राण्युज्झति । मूर्ख वस्त्रों का
त्याग करता है ।
पत्ते गिरते हैं । यह मुँह धोता है । आचार्य प्रकाशते हैं - कहते हैं । चोर धन की चोरी
=
करता है ।
धूप लोगों को पीड़ा
करता है ।
धनं चोरयति चौरः ।
आतपो जनान् पीडयति ।
देवा अभ्रं विकुर्वन्ति,
जलं च सिञ्चन्ति । रामः पर्णानि दहति । स पुस्तकं गृह्णाति,
अहं च भूषणं गृणामि ।
अहं पापं निन्दामि ।
हिन्दी
राम मोक्ष प्राप्त
करता है ।
पापी (मनुष्य) सुख को
प्राप्त नहीं करते हैं ।
20
काम मनुष्य को
दुःख देता है । पुत्र फूलों को
देव बादल बनाते हैं
और
पानी छिड़कते हैं /
राम पत्ते जलाता है ।
वह पुस्तक ग्रहण करता है और मैं आभूषण
ग्रहण करता हूँ । मैं पाप की निन्दा
करता हूँ ।