________________
क्र.
प्राकृत
28. रहो चलेइ |
29. अम्हे नाणं इच्छामो
30. अम्हे वत्थाणि मज्जेमो |
31. जाइं जिणबिंबाई ताइं सव्वाइं वंदामि ।
क्र.
हिन्दी
1. मूर्ख मुंझाते हैं । ज्ञान प्रकाशित
2.
होता है ।
3.
कमल शोभा देते हैं । 4. दो नेत्र देखते हैं । 5. शिष्य ज्ञान पढ़ते हैं 6. दो वृक्ष गिरते हैं । 7. घोड़े पानी पीते हैं । 8. देव तीर्थंकरों को
नमस्कार करते हैं ।
9. दो बालक आभूषण ले जाते हैं ।
10. उपाध्याय ज्ञान का
उपदेश देते हैं ।
धन बढ़ता है ।
11
हिन्दी
रथ चलता है ।
हम ज्ञान की इच्छा करते हैं ।
वयं वस्त्राणि प्रमृज्मः । हम वस्त्रों को साफ
करते हैं । जितनी जिनप्रतिमाएँ
हैं उन सभी को
वंदन करता हूँ ।
संस्कृत
रथश्चलति ।
वयं ज्ञानमिच्छामः ।
हिन्दी वाक्यों का प्राकृत एवं संस्कृत
प्राकृत
मुरुक्खा मुज्झन्ति । नाणं पयासेइ ।
यानि जिनबिम्बानि
तानि सर्वाणि वन्दे |
कमलाई छज्जन्ते । दोणि नेत्ताइं पासन्ति । सीसा नाणं भणन्ति । | दुवे वच्छा पडन्ति । आसा जलं पिवन्ति । देवा तित्थयरे नमन्ति ।
दुवे बाला भूसणाई
नेइरे ।
उवज्झाओ नाणं
उवदिसइ ।
धणं वड्ढए ।
२१
संस्कृत
मूर्खाः मुह्यन्ति । ज्ञानं प्रकाशते ।
कमलानि राजन्ते ।
।
द्वे नेत्रे पश्यतः । शिष्याः ज्ञानं भणन्ति । द्वौ वृक्षौ पततः । अश्वाः जलं पिबन्ति । देवास्तीर्थकरान्
नमन्ति ।
द्वौ बालौ भूषणानि
नयतः ।
उपाध्यायो
ज्ञानमुपदिशति । धनं वर्धते ।