________________
आ
9. प्रा. नेहेण सो अच्चंतं दुक्खं पावीअ । __ सं. स्नेहेन सोऽत्यन्तं दुःखं प्राप्नोत् ।
हि. उसने स्नेह से अत्यंत दुःख पाया । 10. प्रा. तित्थयराणं उसहो पढमो होत्था ।
सं. तीर्थकराणामृषभः प्रथमोऽभवत् ।
हि. तीर्थंकरों में ऋषभदेव प्रथम हुए । 11. प्रा. नाणेण दंसणेण संजमेण तवेण य साहवो सोहिंसु । ___ सं. ज्ञानेन दर्शनेन संयमेन तपसा च साधवोऽशोभन्त ।
हि. साध ज्ञान, दर्शन, संयम और तप से शोभते थे। प्रा. ते जिणिंदं अदक्षु, दंसणमेत्तेण य सम्मत्तं चरितं च लहीअ | सं. ते जिनेन्द्रमद्राक्षुः, दर्शनमात्रेण च सम्यक्त्वं चारित्रं चाऽलभन्त । हि. उन्होंने जिनेश्वर को देखा और देखने (दर्शन) मात्र से सम्यक्त्व
और चारित्र प्राप्त किया । 13. प्रा. जो जारिसं ववसेज्ज, फलं पि सो तारिसं लहेज्ज |
सं. यो यादृग् व्यवस्यति , फलमपि स तादृग् लभते । हि. जो जैसा प्रयत्न करता है, वह फल भी वैसा ही पाता है । प्रा. निहुरो जणो सुत्तेवि जणे खग्गेण पहरीअ । सं. निष्ठुरो जनः सुप्तेऽपि जने खड्गेन प्राहरत् ।
हि. निर्दय मनुष्य ने सोये हुए भी मनुष्य पर तलवार से प्रहार किया । 15. प्रा. धम्मो धम्मिटुं परिसं सग्गं नेसी ।
सं. धर्मो धर्मिष्ठं पुरुषं स्वर्गमनयत् ।
हि. धर्म धार्मिक पुरुष को स्वर्ग में ले गया । 16. प्रा. नरिंदो देसस्स जएण तूसीअ ।
सं. नरेन्द्रो देशस्य जयेनाऽतुष्यत् ।
हि. राजा देश की जीत से खुश हआ। 17. प्रा. पक्खी उज्जाणे तरूसुं महुरं सदं कुणीअ । ___ सं. पक्षिण उद्याने तरुषु मधुरं शब्दमकुर्वन् ।
हि. पक्षियों ने बगीचे में वृक्षों पर मधुर ध्वनि की । 18. प्रा. स अवोच तुं अधम्मं काही, तेण दुहं लहीअ |
सं. सोऽवोचत् त्वमधर्ममकरोः, तेन दुःखमलभथाः । हि. वह बोला, तूने अधर्म किया, इसलिए तूने दुःख पाया ।
- ५३
-