________________
4. हि. सर्वज्ञ में जो गुण होते हैं, वे गुण दूसरों में नहीं होते हैं।
प्रा. सव्वणुम्मि जे गुणा हवन्ति, ते गुणा अन्नेसु न हवन्ति ।
सं. सर्वज्ञे ये गुणाः भवन्ति, ते गुणा अन्येषु न भवन्ति । 5. हि. उस पर्वत पर जहाँ गुरु रहते हैं, वहाँ मैं रहता हूँ।
प्रा. तम्मि पव्वयंमि जहिं गुरु वसइ, तहिं अहं वसामि ।
सं. तस्मिन् पर्वते यस्मिन् गुरुर्वसति, तस्मिन्नहं वसामि । 6. हि. गुरुओं का विनय करने से विद्यार्थियों में ज्ञान बढ़ता है।
प्रा. गुरूणं विणएण विज्जत्थीसुं नाणं वड्डए । सं. गुरुणां विनयेन विद्यार्थिषु ज्ञानं वर्धते । हि. जैसे पशुओं में सिंह, पक्षियों में गरुड़, मनुष्यों में राजा और देवों
में इन्द्र उत्तम है, उसी प्रकार सभी धर्मों में जीवों का रक्षण उत्तम है। प्रा. जहा पसूसुं सिंघो, पक्खीसु गरुलो, जणेसुं निवई, देवेसुं य हरी
उत्तमो अत्थि, तहा सव्वेसुं धम्मेसुं पाणीणं रक्खणं उत्तमं अत्थि । सं. यथा पशुषु सिंहः, पक्षिषु गरुडः, जनेषु नृपतिः, देवेषु च
हरिरुत्तमोऽस्ति, तथा सर्वेषु धर्मेषु प्राणिनां रक्षणमुत्तममस्ति । 8. हि. पक्षियों में उत्तम पक्षी कौन है ?
प्रा. पक्खीसु उत्तमो पक्खी को अत्थि ? |
सं. पक्षिषूत्तमः पक्षी कोऽस्ति ? । 9. हि. इस पानी में बहुत मछलियाँ हैं।
प्रा. इमम्मि वारिम्मि बहवो मच्छा संति ।
सं. अस्मिन् वारिणि बहवो मत्स्याः सन्ति । 10. हि. अब मैं शत्रुओं के साथ लड़ता हूँ।
प्रा. इयाणिं हं सत्तूहिं सह जुज्झामि ।
सं. इदानीमहं शत्रुभिस्सह युध्ये । 11. हि. प्राणियों को जीवन देनेवाला धर्म है।
प्रा. जंतूणं जीवाऊ धम्मो अत्थि । सं. जन्तूनां जीवातुर्धर्मोऽस्ति । हि. पर्वतों में मेरु उत्तम है । प्रा. गिरीसु मेरु उत्तमो अस्थि । सं. गिरीषु मेरुस्तमोऽस्ति ।
G
५०