________________
24. प्रा. आयारो परमो धम्मो, आयारो परमो तवो ।
आयारो परमं नाणं, आयारेण न होइ किं ! ||1|| सं. आचारः परमो धर्मः, आचारः परमं तपः ।
आचारः परमं ज्ञानम्, आचारेण किं न भवति ? 11111 हि. आचार श्रेष्ठ धर्म है, आचार उत्तम तप है, आचार उत्कृष्ट ज्ञान
है, आचार से क्या नहीं होता है ! (1) हिन्दी वाक्यों का प्राकृत एवं संस्कृत अनुवाद
| | - कल
हिन्दी
प्राकृत . संस्कृत 1. काम मनुष्य को दुःख मयणो जणं बाहए । मदनो जनं बाधते ।
देता है। चन्द्रमा से आकाश चंदेण गयणं छज्जइ । चन्द्रेण गगनं शोभते । शोभा देता है। जन्म से ब्राह्मण जम्मेण बंभणो न होइ, जन्मना ब्राह्मणो न भवति, नहीं बनता है, लेकिन अवि आयारेण होइ । अप्याचारेण भवति ।
आचार से बनता है। | लोभ मनुष्य को लोहो जणं पीलइ । लोभो जनं पीडयति ।
दुःखी करता है। 5. | राजा न्यायपूर्वक निवा नायेण रज्जं नृपाः न्यायेन राज्यं | राज्य करते हैं। करेन्ति ।
कुर्वन्ति । | पाप से मनुष्य नरक पावेण जणो नरयं | पापेन जनो नरकं | में जाता है और धर्म |गच्छइ, धम्मेण य गच्छति, धर्मेण च
से स्वर्ग में जाता है । | सग्गं गच्छइ । स्वर्गं गच्छति। | मयूर बादल से खुश | मोरो मेहेण तूसइ । मयूरो मेघेन तुष्यति ।
होता है। 8. | तुम (दो) नृत्य के साथ तुब्भे वे नच्चेण सह युवां नृत्येन सह
| गायन करते हो। गाणं करेह । गायथः । 9. तुम (दो) हाथों से हत्थेहिं तुब्भे पुप्फाइं हस्ताभ्यां यूयं पुष्पाणि
पुष्प ग्रहण करते हो । गिण्हइत्था । गृहणीथ ।