________________
क्र.
प्राकृत
संस्कृत - हिन्दी 12. हं पावेज्ज । अहं प्राप्नोमि । मैं प्राप्त करता हूँ।
ते वे वियसेज्ज। | तौ द्वौ विकसतः । वे दो विकसित होते हैं। 14. तुज्झे अणुसरेह । । यूयम् अनुसरथ । तुम सब अनुकरण करते हो।
13./
al -
ल
हिन्दी वाक्यों का प्राकृत एवं संस्कृत अनुवाद | हिन्दी
प्राकृत
संस्कृत 1. हम आनंद करते हैं। अम्हे विहरेमो । वयं विहरामः ।
तू मिलता है। तुं संगच्छेसि । त्वं सङ्गच्छसे। तुम दो बुलाते हो। तुब्भे वे वाहरेज्ज । युवां द्वौ व्याहस्थः ।
तुम प्रवेश करते हो। तुम्हे पविसेह । यूयं प्रविशथ । 5. तू अभ्यास करता है । तुं अहिज्जेसि । त्वमधीषे । हम बनाते हैं।
अम्हे विउव्वेमो । वयं विकुर्मः। तू पुनरावर्तन करता है। सो परावट्टए । स परावर्तते 8. | वे दो आज्ञा करते हैं। | ते वे अणुजाणिन्ति ।। तौ द्वावनुजानीतः । 9. तुम प्राप्त करते हो। तुज्झे पावेह । यूयं प्राप्नुथ । 10. वे दो अतिचार लगाते हैं || ते वे अइयरेन्ति । तौ द्वावतिचरतः। 11. तुम अभिलाषा करते हो । | तुम्हे अहिलसेह । यूयमभिलष्यथ । 12. वे आते हैं।
ते आगच्छन्ति । ते आगच्छन्ति । 13. तू निकलता है। तुं निग्गच्छेसि । त्वं निर्गच्छसि। 14. हम दो आज्ञा करते हैं। अम्हे वे
आवां
अणुजाणिमो । द्वावनुजानीवः । 15. तू अनुसरता है। तुं अणुसरसि । त्वमनुसरसि। 16. हम मिलते हैं। अम्हे संगच्छिमो । वयं सङ्गच्छामहे । 17. तुम छुपाते हो । तुब्भे निण्हवित्था । यूयं निहनुध्वे ।
१८
-