________________
क्र. |
हिन्दी
प्राकृत | संस्कृत तुम (सब) खड़े रहते हो। तुम्हे ठाएज्जह । यूयं तिष्ठथ । तुम (सब) प्रकाशित होते हो। तुब्भे भाएज्जह | यूयं भाथ । वे ले जाते हैं। ते नेएज्जन्ति । ते नयन्ति । तुम (सब) हरण करते हो। तुम्हे हरेज्ज । यूयं हरथ । हम पीते हैं।
अम्हे पाएज्जिमो । वयं पामः । वे गाते हैं।
ते गाएज्जेइरे । ते गायन्ति । वे धारण करते हैं। ते धरेज्जा । ते धरन्ति । तुम (सब) विचार करते हो। तुम्हे चिंतेज्ज । यूयं चिन्तयथ । हम दो मुरझाते हैं। | अम्हे गिलाएज्जिमु ।। वयं ग्लायामः ।
।
| 6 | -
उपसर्ग प्राकृत वाक्यों का संस्कृत एवं हिन्दी अनुवाद प्राकृत | संस्कृत
हिन्दी 1. | अम्हे विण्णि
आवां द्वौ
हम दो अभिलाषा रखते अहिलसेज्जा। अभिलष्याव: । हैं। 2. | सो निण्हवेइ । स निनुते । वह छुपाता है। 3. | ते दो वाहरेज्ज । तौ द्वौ व्याहरतः । | वे दो कहते हैं। 4. | हं पविसेज्जा । अहं प्रविशामि । मैं प्रवेश करता हूँ। 5. | अम्हे परावट्टिमो। वयं परावर्तामहे । हम परावर्तन करते हैं। तुज्झे वेण्णि युवां द्वौ
तुम दो दोष लगाते हो। | अइयरेह ।
अतिचरथंः । 7. | तुं अणुजाणेसि । त्वमनुजानासि । तू अनुज्ञा देता है। |तुम्हे दुण्णि युवां द्वौ निर्गच्छथः । तुम दो निकलते हो ।
निगच्छेइत्था । | तुब्मे दोणि विलसेह । युवां द्वौ विलसथः । तुम दो विलास करते हो । 10. ते परावट्टिरे । ते परावर्तन्ते । वे परिवर्तन करते हैं। 11. ते विउब्वेन्ति । | ते विकुर्वन्ति । | वे बनाते हैं।
17
- १७
-