Page #1
--------------------------------------------------------------------------
________________
IARWARANANAWARWARIARIANANAANANAINARWANAND
श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्कः ४ श्रीमद्वीरमिश्रगणिशिष्याणुसूरिश्रीयशोदेवप्रणीतविवरणसमेतम्
सक्षामणकं ।श्रीपाक्षिकसूत्रम्।
प्रख्यापकः-नगीनभाई-घेलाभाई-जव्हेरी-एकः कार्यवाहक इदं पुस्तकं मुम्बय्यां शाह नगीनभाई-घेलाभाई-जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् ।
प्रति ५०० वीरसव्वत् २४३७. विक्रमसंवत् १९६७. ईस्वी १९११.
वेतनम् ६ आणकाः 40. NANANANUNUNUNANANUNUNUNUNUNUNUN
BANANANARNAANANAS
Jan Education Intemanon
For Private Personel Use Only
Page #2
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________
Devchand Lalbhai Pustakodhar Fund, Series No. 4.
PREFACE.
This treatise is written by Ganadharas, the eleven foremost disciples of Lord Mahaveer' on the basis of what they heard from Him. Praticramanam fent is a sort of ceremony, the object of which is to fill the heart of the worshipper with repentance for the sins committed. They are five in kind, each of them differing from one another only in the length of time covering the sin to be atoned for. They are daily, (to be performed in the evening ) nightly, (to be performed in the morning) fort-nightly, four-monthly, and annual. In this volume the ceremony of the fort-nightly one is described, from the beginning to the end.
"Pakhkhi Sutra" is really speaking a collection of verses which are to be repeated while the ceremony is being per-formed, and that merely forms a part of this whole volume. But it is from that, that the volume is named "Pakhkhi Sutra."
Jain Education
For Private & Personel Use Only
ainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
PAEUKRI
PREFACE.
SUTRA.
Shree Yashodev Suree who was a disciple of Shree Chandra Suree, and who again was a disciple of Shree Veerganimishra, has written a commentary, upon such "Pakhkhi Sutra," which forms a O portion of the volume and Pakhkhi Kshamana. That commentary is embodied in the following pages.
Shree Yashodev Suree completed this commentary in the Samvat year 1180, or about the year 1124 A. D. at 'Annaheelpura Pattan' or modern Patan. This is the “Fourth volume" of the series published by this Trust.
In conclusion we tender our obligations to Punyasa Shree Anandsagar Gani for having kindly corrected the proof sheets.
325, Javeri Bajár,
BOMBAY August, 1911.
NAGINBHAI GHELABHAI JAVERI, A Trustee, Devchand Lalbhai Jain Pustakodhar Fund.
in Education Internationa
For Private & Personel Use Only
jainelibrary.org
Page #5
--------------------------------------------------------------------------
________________
ड
श्रेष्ठी देवचन्द लालभाई जव्हेरी.
जन्म १९०९ वैक्रमाब्दे कार्तिकशुक्लकादश्यां, सूर्यपुरे
। निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम् , मुम्बय्याम्
The Late Seth Devchand Lalbhai Javeri.
Born 1853 A. D. Surat.
Died 1906 A. D. Bombay.
SAR
Jain Educ amintegiak
ForPrivate&Personale Only The Lakshmi Art Printing Works yeulta
iwwwjainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #7
--------------------------------------------------------------------------
________________
Jain Education
श्रीमदूगणधरेन्द्राय नमः ॥ पाक्षिकसूत्रस्योपक्रमः ॥
विदितपूर्वमेतद्विदुषां सुतरां यदुत प्रथमान्तिमतीर्थाधिपतीर्थानुसारिणां मुनिवर्याणां नियतैव कल्पमर्यादा, कल्पश्चाचेलक्यादिप्रभेदेन तत्र तत्र तत्रभवद्भिः सूरिप्रवरैः प्रतिपाद्यत एव दशधा स्थितकल्पिकाश्चात एव मुनिपुङ्गवाः, एतादृशः सर्वेप्येत आचेलक्यादयः कल्पास्तृतीयौषधकल्पा एव सामान्येन, तथापि साम्यतत्प्ररूपक चतुर्विंशत्यात्मस्तव तद्दर्शक गुणवत्प्रतिपत्तिखीकृतानवद्यवृत्तिसावद्यनिवृत्तिविषयक - तिचारालोचनादिमिथ्यादुष्कृतदानाशुद्धदूषण दूषक कायोत्सर्गार्वागन वाप्ता वाप्तगुणस्यैर्यात्मकावश्यविधेयावश्यकानन्यस्वरूपः प्रतिक्रमणकल्पो विशेपेण तथाविधोऽत एव चापश्चिमतीर्थपतिशासनोल्लेखे सप्रतिक्रमणो धर्म इति तत्र तत्र गणभृत्पादैरविकलसाधनसामग्रीसावधानानगारशिरोमणिवर्णनादौ स्पष्टतरं वर्ण्यते, तथा च निष्प्रतिक्रमणाः प्रतिक्रमणारुचिका वा श्रमणाभासाः श्रीमद्वीरजिनपतिशासनबहिर्भूता एवावबोद्धव्याः सङ्गिरन्ते च केचिदनवद्यपारमतत्त्वावगमशून्या यदुत - प्रतिक्रमणं तावत्प्रमत्तान्तानामेव, समेणण सावपण येत्याद्या
jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
पाक्षिक
॥२॥
Jain Education
गमोऽपि तादृशश्रमणानामेव तत्कर्त्तव्यताख्यायकतयानुगमनीयः, अन्यथा तु नो सन्त्यावश्यकानि षडितिवचनमावक्ष्यद्विरोधं बाधकमपि चावश्यकाकरणे तेषामेव ये प्रमादपङ्कजालनिमग्नाः, स्पष्टं चैतत्प्रमाद्यावश्यकत्यागादित्यत्रेति । परं नैते मीमांसन्ते मांसलमीमांसाजुषोऽपि मीमांसितमभियुक्ततमैः स्पष्टं यदुत - किं समग्रमप्यहः तेऽप्रमत्ततयावतिष्ठन्ते सर्वदा प्रतिक्रमणकाले वा केवलमायात्यप्रमत्तत्वमा वश्यकावारकमितिकृत्वा ? प्रथमे प्रथितोऽकीर्त्तिपटहस्तादृशामाप्तागमबाधितवादिनां यतो नान्तर्मुहूर्त्तमतिवृत्य विद्यतेऽप्रमत्तभावोऽपि प्रमाद्यतो वावासकानुष्ठानकाले तु तदवायां तदकरणमिति वचनं कस्य न हास्याय स्यात् प्रेक्षावतः ? यतः किमितरेऽनुष्ठानकालेऽप्यावश्यकानां प्रमत्तास्तेषां वा तथाविधानामनुमतमनुष्ठानमेतेषामभियुक्तैर्भवेदिति विचार्यतां क्षणं निरीक्षणचक्षुष्कैः । ननु निष्फलं तर्हि नो सन्तीत्यादि | प्रमाद्यावेत्यादि च वर्णनं वर्णनचणानां सूरीणां गुणस्थानक्रमारोहगमिति चेदस्तु भवादृशामधः स्थानान्वेषणपरतया श्रीमतामपि तेषां कलङ्कदाननदीष्णानां तत्तथा वस्तुतस्तु पूज्यपादैरप्रमत्ततामहिमाख्यापकतापरमन्वशासीदं, तथा चात्मशोधिकारकाणीत्यध्याहृत्य व्याख्येयं तदेवश्च आवश्यकानि तत्रात्मशुद्धिविधायकानि न सन्ति इति फलितोऽर्थः स्यात्तत एव चानन्तरमूचिवांसोऽनूचानप्रवरा यदुत - संततध्यानसंयोगाच्छुद्धिः खाभाविकी यत इति, श्रुत्त्वा चैवमुपवर्ण्यमानं फलमप्रमत्तताया यो विजयात्कश्चित्तानीति शिष्टवान् प्रमाद्यावेत्यादिना, विगतप्रमादस्तु तथानुष्ठानप्रवृत्त एव स्यान्नच तस्य तज्जिहासा भवेत् स्वप्नेऽप्यभव्यानामिवानादिकालीन संसारजिहा सेवावाप्ताश्चाप्रमत्ता एव वन्दनक कायोत्सर्ग - प्रतिक्रमणादिप्रवृत्ता अनेके महात्मानोऽपवर्गे शीतलाचार्यभागिनेयाद्या इत्यलमस्तु तेन; स्थितं चेदं यदपश्चिमपरमेश्वरपथानुसारिणः कुर्वन्त्ये-वावश्यकं सामायिकाद्यध्ययनषट्रकरूपं तदपि पञ्चधा, दैवसिक-रात्रिक-पाक्षिक- चातुर्मासिक-सांवत्सरिकभेदात् एतद्भवीयप्रतिभवीये अपीति तु निरक्षराणां प्रलपितं यतो नातीतकालाद्भिन्ने एते, अनागतप्रतिक्रान्तिस्तु नाप्तागममूला “ अईयं पडिक्कमामी" त्यादिवचनात्, प्र
पक्रमः
॥ २ ॥
jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
HOROSCORRUAROCCORDER
त्याख्यानरूपापि सा नान्यभवीया स्यात् , न च सात्र परिगणनीयावश्यकप्रकरणे, आराधनावसरे तु जमिहभवियमन्नभवियमित्यादि यत्रोच्यते । प्रवचनवेदिभिस्तत्सामान्यालोचनादिरूपतया विरताविरतप्रभृतिसाधारण्येनैव च, प्रतिक्रान्तं च इहं वा भवे अन्नेसु वेत्यनेन तदिति नार्थवत्ताधिक्यस्यावश्यकयोः, यद्वा संलेखनाराधनारूपं तदिति नावश्यकता तस्य, प्रतिनियतकालानुष्ठेयत्वाभावात् विधानाभावात् अविधानेपि प्रायश्चित्तासेवनानेहोऽभावाच्च । तथास्य कल्पत्वे तु स्युरेवैते दैवसिकादिवदिति कृतम् प्रसक्तानुप्रसक्तेन, अवश्यं च पञ्चधाप्येतदनुष्ठेयमाद्यान्तिमयतिपतिसमाराधनतत्परयतिभिः दुण्हं पण पडिक्कमणेति प्रवचनवचनात् , नतु मध्यमत्रिजगत्पतिमार्गानुसारिवत्तवयमवे, वक्रजडानामैदयुगीनाना मेषामेवंविधकर्तव्यत्वस्यैव समादेशादुपकारकत्वात् अप्रमादवर्धकत्वाच्च, किञ्च प्रत्यहं दैवसिकरात्रिके विधेये अधुनातनैर्मुनिवरिष्ठैः, प्रतिपक्षं प्रतिचतुर्मासं प्रतिसंवत्सरं च तत्काल एव तत्तत् विधेयं नतु द्वाविंशतिजिनपतिमार्गानुगानगारस्तोमवत्तं दुण्ह सय दुकालमित्यादिवचनात् कारण जात एव प्रतिक्रमणद्वयं चेति, श्रावकास्तु वीतरागवानुसारिणोऽपि सर्वविरतानुसारिण इति न तेषां पार्थक्येन प्रतिक्रमणादिव्यवस्थेति तत्त्वं । प्रतिक्रमणेषु च सत्खपि कालादिभदेने पञ्चविधेषु विहायोत्सर्गादिसामान्यभेदं न कोपि तथाविधो विशेषोऽतिरिच्य देवसिकपाक्षिके, तत्र दैवसिकप्रतिक्रमणे श्रमणसरकं प्रतिक्रमणं सव्याख्याकमाविष्कृतपूर्वमेवैतत्कोशाध्यक्षादिभिः, पाक्षिकावश्यके चावश्यकमनगाराणामेतन्मुख्यतयेत्युपक्रान्तं मुद्रितुं तैरेव । परनन्थरत्नेऽत्रोपक्रान्ते विचारणीयमेतद्विचारचणानाम् यदुत-कस्कोऽस्य विधाता, |कश्चास्य रचनाधारभूतः कालः, कस्मै वा निर्मितं, के वाधिकाराः, कस्कोऽत्र विवरिता कदा कतमस्य भूमण्डलस्य मण्डन इत्यादि प्रश्न| वृन्दम् , तत्र प्रथमं ताब द्विदितप्रवचनरहस्यानां विदितचरमेतद्यदुत पाक्षिक प्रतिक्रमणं श्रीमज्जिनपादैः प्रणीतं जिनाज्ञानुसारिसाधुसन्ततिहिताय सप्रतिक्रमणधर्मप्रतिपादनादिना तथाच तदात्वमेवैतस्य, न चास्य श्रूयते परावदि, भाषापि च सूत्रानुसारिण्येवात्र,
040***GARAGUAY
Jain Education
For Private & Personel Use Only
Anjainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
पाक्षिक
पक्रमः
॥३॥
दादशवकालिकादिश्रुतानां यदुत्कीर्तनमत्र तत्समग्रश्रुतस्थविरकृतिस्मरणीयताज्ञापनाय लेखनकाले स्थापितमिति न कोऽप्यनाश्वासस्तीर्था
नुसारिणां, न चर्ते सूरिक्रमविश्रम्भमन्तरा च श्रुतस्थविरप्रत्ययं साक्षाद्वीरविभुव्याख्यातमपि प्रमाणयितुं पार्यते केनापि, तथा चेतरागमग्रन्थादावपि पश्चात्कालभाविवृत्तान्ताद्यवेक्ष्यत इति न कोप्यनाश्वासः पूर्वोक्तादेव हेतोः पूर्वोक्तानां, एवं च विधातारोऽस्य श्रीमद्गणभृत्पादाः सङ्कलितं च लेखनकाल एवंविधतया सूरिसमूहैरेवमेवच यतिप्रतिक्रमणादावप्यवसेयं, तथा च किमिदमेतादृशमभूत्तदेति | संशयानास्तीर्थबाह्या निरस्ता श्रद्धानशून्याः, विधानानेहाऽपि निर्णीतप्राय एवानेन गणभृतां विधातृत्वेन, किमन्यद्वा स्यात्तेषां प्रतिक्रमणं,
आवश्यकं च तेषामपि पूज्यतमानामावश्यकानुष्ठानमिति सत्तैवास्य तदानी, तीर्थप्रवृत्तिकालश्चास्य रचनाधारभूतस्तदैव च विधेयमेतदिवसावसान इति कृत्वा श्रमणसूत्रं तत्सहचरं चैतदपि विरचितमिति निर्णीयते, अनभ्युपगमस्तु कैश्चिजिनवरेन्द्रादीनां तदुदितानां यावसिद्धान्तानामपि च क्रियते इति न सोऽनाश्वासनिदानमवितथश्रद्धावतां, तथा खान्यात्मशुद्धिरेवार्थोऽस्य निर्माणे हेतुरनन्तरः, परम्परया * |तु समेषामेव तीर्थकराध्वानुसारिणामपवर्गावाप्तिरस्त्येवेति । अवधारणीयं चेदमथ धीधनैरत्र यदुत यद्यत्वीक्रियते तत्र तत्र भवेदेवाति|चारजातं कर्मोदयादिना, खीकृते च सावद्यत्यागानवद्यासेवने यावज्जीवं वाचंयमैस्तत्र सावद्यत्याग एव चोपस्थापनावेलायां पञ्च महाव्रतान्यारोप्य शिक्षके दृढीक्रियते इति रात्रिभोजनविरमणषष्ठानां महाव्रतानां पञ्चानां प्रतिक्रान्तिः, खाध्यायस्य चानवद्ययोगमूलरूपस्याऽवाचितादावतिचारजाते प्रतिक्रन्तव्यमिति श्रुतोत्कीर्तनाऽत्र कीर्तिता पर्यन्ते सूरिभिः, मध्ये सावद्याघेकादिस्थानप्रतिक्रमणं तु सावद्यातिचारजातप्रतिक्रमाय सामान्येनेति सामान्यतोऽधिकारनिर्देशः, विशेषतस्तु निर्देश एवमत्र यदुत-मङ्गलादीनि स्फातिमन्ति भवन्ति शास्त्राणीति मङ्गलमुपादायादौ श्रोता च सिद्धाभिधेय एव श्रोतुं प्रवर्तत इत्यदर्शि तदपि, प्रयोजनं चे गुणरत्नसागरमविराध्य तीर्णसंसारा ये इत्यादिना
॥३॥
SCSSAGARLX
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
सूचितं, सम्बन्धोपि चैतदनुसार्येवेति न पृथक् प्रतिपादितः, एवं प्रस्ताव्य सङ्केपेणोद्दिष्टानि महाव्रतानि पञ्च रात्रिभोजनविरमणषष्ठानि, यथोद्देशन्यायेन प्रथमे तत्र व्रते तावदुच्चार्य सूक्ष्मबादरत्रसस्थावरादिवधविषयकत्रिविधत्रिविधविरतिरूपां प्रतिज्ञां सङ्केपेण प्रतिक्रान्तस्तावत्तदनु च
विशेषतः प्रतिचिक्रमिषुभिर्द्रव्यक्षेत्रकालभावतः प्रतिक्रमणीय प्राणातिपातं विभज्य धर्मस्य केवलिप्रज्ञप्तत्वादिद्वाविंशतिविशेषणविशिष्टस्याज्ञानत्वा४ दिषोडशविशेषणविशिष्टेनात्मना यदैहिकान्यभविकं तद्विषयकं कृतादि निन्दयित्वा पुनरहंदादिसाक्षिक प्रतिज्ञाय विशेषेण व्रत उपस्थाय
दुःखक्षयाधुद्दिश्योपदी दार्यञ्च तत्र प्रतिज्ञातस्तद्रक्षणाय विहारः । एवमेव च मृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनानामपि यथाहमवगन्तव्यम् , नवरं मृषावादे तदुद्भवः क्रोधलोभभयहास्येभ्यो, द्रव्यादिविभागे त्वाये षडू जीवनिकायाः सर्वलोको दिवारात्री रागद्वेषौ ।
चेत्यनुक्रमेण द्रव्यादिषु तथात्र वाच्यं, परं सर्वद्रव्यलोकालोको द्रव्यक्षेत्रयोः परावयौँ । अदत्तादानोद्भवो ग्रामनगरारण्याल्पबह्वणुस्थूल|चित्तवदचित्तवद्विषयतया द्रव्यक्षेत्रयोः परावर्तस्तु ग्राह्यधार्यद्रव्येषु ग्रामनगरारण्येषु चेति । मैथुनोभृतिदिव्यमानुषतर्यग्योनिभ्यः द्रव्यतो रूपरूपसहगतयोः सचित्ताचित्तस्यादिषु क्षेत्रत ऊर्ध्वाधस्तिर्यग्लोकेषु । परिग्रहप्रभवो द्रव्ये सचित्ताचित्तमिश्रेषु भावतोऽल्पबहुमूल्ययोः, । रात्रिभोजनमशनपानखादिमखादिमसंभवं द्रव्यतोऽशनादि क्षेत्रतस्तापक्षेत्रं भावतस्तिक्तकटुककषायाम्लमधुरलवणरागद्वेषा इति समुत्कीर्त्य पञ्चकं महाव्रतानां रात्रिभोजनविरमणव्रतषष्ठानां पापोद्भवतत्प्रवृत्तिहेतुतन्निवृत्तिनिवृत्तिखरूपतत्फलाख्यानद्वाराख्यायि भावनामूलभूतमतिक्रमवर्जनं अप्रशस्तयोगवर्जनादिख्यानेन । भावनास्तु पञ्चविंशतिरेवं-मनोगुह्येषणादानेर्यासमितिदृष्टान्नपानादान स्थलोभभयक्रोधप्रत्याख्यानालोचित भाषणैरालोचिताभीक्ष्णसाधार्मकसप्रमाणावग्रहयाचनानुज्ञापितपानाशनैः स्वीषण्डपशुमद्वेश्मासनकुड्यान्तरसरागस्वीकथाप्राग्रतस्मरणस्नीरम्याङ्गेक्षणाङ्गसँस्कारप्रणीतात्यशनवर्जनैः प्रियाप्रियशब्दरूपगन्धरसस्पर्शेषु प्रीत्यप्रीतिपरिहारेण क्रमाद्रतेषु पञ्चसु । षष्ठं तु न समेषु तीर्थेषु मूलगुणरूपमिति
Jain Education
For Private Personel Use Only
R
ainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
पाक्षिक
॥ ४ ॥
Jain Education
न तद्भावनाः परिगण्यन्तेऽतिक्रमास्तु सूर्यशङ्किततातिमात्राहारादिना । तदनु प्रतिक्रमणप्रवृत्तखरूपं दर्शनज्ञानचारित्राणामविराधकः श्रमणधर्म| स्थित आलयविहारसमितिगुप्तियुत इतिरूपमुपदर्शयन्तो महात्मानो महात्रतपञ्चकरक्षणप्रतिज्ञां समाचख्युः, आख्यँश्च सावद्येतरयोगादीनाशातनापर्यन्ताने कादस्त्रियस्त्रिंशदन्तान् परिहार्यधार्यतया महाव्रतप्रतिज्ञापरिपालनाय । निगमयन्तश्च महाव्रतोच्चारणं सविशेषार्हन्महावीर नमस्कारादर्वाकू तदुपकारस्मरणमिव प्रकटयामासुः स्थैर्यादीननुपमान्महात्रतगुणान् । निरवद्ययोगानां स्वाध्यायमूलत्वेन श्रुतसमुत्कीर्तनां तदतिचारप्रतिक्रमणं च चिकीर्षुभिरङ्गानङ्गत्वेन प्रतितीर्थं नियतानियतत्वेन श्रुतं विभज्यते द्विधा, तत्रापि प्रत्यहं क्रियोपयोग्यावश्यकं व्यतिरिक्तं चेति व्यतिरिक्तमपि प्रथमपश्चिमपौरुप्यध्येयम् कालिकमितरत्तूत्कालिकमिति सप्रभेदस्यैव तस्याख्यानाय क्रमश आवश्यकाध्ययनानि उत्कालिकानि कालिकानि अङ्गप्रविष्टानि चाख्युः ख्यातमहिमानो । यथागहनन्यायेनाख्यातं च तत्रार्हद्भगवदाख्यातगुणादीनां श्रद्धानादि कार्यतया, अन्तःपक्षं कृतानां | वाचनादीनां दुःखक्षयाद्यर्थमुपसम्पत्तिमकृतानां च तेषां तत्र प्रायश्चित्तप्रतिपत्त्यादि प्रतिपाद्य, विश्रुतकीर्तिश्रुतधर्मवाचकेभ्यस्तदाराधकेभ्यश्च निरूप्य | नमस्कारमात्मीयानाराधनामिथ्यादुष्कृतं समर्प्य, कीर्त्तिताऽविकलकीर्त्तिः श्रुतदेवता श्रुताधिष्ठात्री । आवश्यकादीनां विषयाद्युपदर्शनं तु नादृतम् | विस्तारभियाऽप्रस्तुतादेश्चाभ्यं वा स्वयं धीमद्भिः । शेषं विध्यादि क्षामणादि च विध्युपयोगीति विभावनीयं प्रेक्षावद्भिः परमवश्यमेतावता|धिकारप्रबन्धेन भविष्यति भव्यानामावश्यकताप्रतिभानमेतस्योपयोगिता चातिशायिनी सूत्रस्य सविवरणस्य मुद्रणस्य च प्रतिभासिष्यत इति न तत्र वाच्यं किञ्चित् । विवरणं त्वेतद्वैक्रमाब्दीयद्वादशशतककालीनाचार्यश्रीमद्यशोदेवपादैर्द्वन्धंश्रीमदणहिल्लपत्तने सौवर्णिकनेमिचन्द्रपौषधशालास्थितैः श्रीमत्सिद्धाधिपे शासति राज्यं श्रीमच्चन्द्रकुलीन श्रीवीरमिश्रगणिभुजिष्य शिष्य श्रीचन्द्रसूरिपादपद्ममधुपाभैः, श्रीमत्प्रणीतो नान्यः कोप्युपलब्धो ग्रन्थो यदि परं स्याज्ज्ञातः कस्यापि धीधनस्य, ज्ञापनीया वयं सोपस्कार मित्याशास्महे, उपास्महे च
पक्रमः
॥ ४ ॥
jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________
तत्पादान ये यथायथमवगम्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम् , व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्व मुद्रितपूर्वेष्विति न तत्रायासः ॥ ___ मुद्रणे चास्याभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैक्रमवर्षीयषोडशशतीयं शुद्धतमं द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पकलुम्पकानुगत४ढुण्ढककुमार्गश्रीमदानन्दविजयपादानां शिष्यवर्ज्ञानकोशविस्तारप्रयतैः श्रीमत्कान्तिविजय मुनिभिः प्रहितं शुद्धतममेव, कृतेऽप्यत्र |
शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा कृपापरैः सत्कृपामभिलाषुकेषु श्रमणसङ्घपादपद्मचञ्चरीकेष्वस्माखिति प्रार्थयामहे सन्मार्गसज्जसज्जनजनतासमीपगाः ।
सूरते सुरपस्पर्धिराज्ञि धार्मिकराजिते । लेखः प्रास्तावि सद्धर्माडानन्दैलेखसुखाकरैः ॥१॥ समुद्र-स-नन्दान ( १९६७ ) मिते विक्रमहायने । ज्येष्ठामूले रवौ तिथ्यामेकादश्यांमुदीरितः ॥ २ ॥ युग्मम्
JainEducationa
l
For Private
Personal Use Only
anelorery.org
Page #14
--------------------------------------------------------------------------
________________
For Private & Personel Use Only
Page #15
--------------------------------------------------------------------------
________________
श्रीयशोदेवसरिकृत-पक्खीसूत्रटीका.
ऐं ॥ ॐनमःसरस्वत्यै।।शिवशमैकनिमित्तं विघ्नौघविघातिनं जिनं नत्वा । वक्ष्यामि सुखविबोधां पाक्षिकसूत्रस्य वृत्तिमहम् ॥१॥ एतचूर्ण्यनुसाराङ्गन्थान्तरविवरणानुसाराच्च । प्रायो विवरणमेतद्विधीयते मन्दमतिनापि ॥२॥ तत्र चाहत्प्रवचनानुसारिसाधवः सकलपापमलमूलसावद्ययोगनिवृत्ता अपि सुविशुद्धमनोवाक्कायवृत्तयोप्यनाभोगप्रमादादेः सकाशात्प्रतिषिद्धकरणकृत्याकरणादिना समुत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिचारजातस्य विशोधनार्थ सदा दिवसनिशाव|सानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति उत्सरकरणविधानार्थम् तथाहि-यथा कश्चित्पुरुषस्तैलामलकजलादिभिः कृतशरीरसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रादिभिरुत्तरकरणं विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकादिषु विशेषप्रतिक्रमणेनोत्तरकरणं कुर्वन्ति शुद्धिविशेष कुर्वन्तीत्यर्थः। किंच "जह गेहं पइदिवसंपि सोहियं तहवि पक्खसन्धीसु ।सोहिजइ सविसेसं एवं इहयपि नायवं" ॥ तथा नित्यप्रतिक्रमणे सूक्ष्मो बादरो वाऽतिचारोऽनाभोगादिना विस्मृतो भवेत्,स्मृतो वा भयगौरवादिना समक्ष न प्रतिक्रान्तः स्यात्,प्रतिक्रान्तोऽपि परि
णाममान्द्यादसम्यक्प्रतिक्रान्तः स्यादतःपाक्षिकादिषु तं स्मृत्वा सञ्जातसंवेगाःप्रतिक्रामन्ति । अथवा पाक्षिकादिषु विशेषप्रतिहक्रमणेन प्रतिक्रामन्तो विस्मृतमप्यतिचारं स्मरन्ति प्रायशः । अथवा प्रथमचरमतीर्थकराणां कालविशेषनियतोऽयं विधिः यदुत
पाक्षिकादिषु विशेषेण प्रतिक्रमितव्यं यथासूत्रार्थपौरुषीप्रत्युपेक्षणादीनि प्रतिनियतकालकर्तव्यान्यनुष्ठानानीति'। अथवाऽति
SAACARRRREPRESEARCH
Jain Education in
ainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू०
॥१॥
-
ARASAARISSA ASOS
--
चाराभावेऽपि युक्तं पाक्षिकादिषु विशेषप्रतिक्रमणं तृतीयवैद्यौषधकियातुल्यत्वात् । यथा किल धनधान्यसमृद्धबहुजनसमाकुले विविधसौधराजीरमणीये प्रचुरचारुसुरमन्दिरशिखरविराजिते क्षितिप्रतिष्ठिते नगरे शौर्यादिगुणरत्नसारस्य सदाऽलधितनीतिवेलावलयस्यासाधारणगाम्मीर्यशालिनोऽपूर्वलावण्यभाजः पाथोनिधेरिव जितशत्रो राज्ञो मनोरथशताप्तो बहुविधोपयाचितविधिलब्धः सकलान्तःपुरकमलवनराजहंसिकाया इव धारिणीदेव्या आत्मजः स्वजीवितव्यादप्यतिप्रियः कुमारः समस्ति स्म । तेन च राज्ञा मा मम पुत्रस्य कश्चनापि रोगो भविष्यति ततः अनागतमेव केनापि भिषजा क्रियां कारयामीति विचिन्त्य वैद्याः शब्दिता भणिताश्च 'मम पुत्रस्य तथा क्रियां कुरुत यथा न कदाचनापि रोगसंभवो भवति' तैरप्युक्तं कुर्मस्ततो राज्ञाभिहितं कथयत तर्हि कस्य कीदृशी क्रियेति तत्रैकेनाभिहितं 'मदीयौषधानि यद्यग्रे रोगो भवति ततस्तमाशु शमयन्ति अथ नास्ति ततस्तं प्राणिनमकाण्ड एव मारयन्ति' ततो राज्ञोक्तमसमेतैरौषधैः स्वहस्तोदरप्रमर्दनशूलव्यथोत्थापनन्यायतुल्यैः। द्वितीयेनोक्तं 'यद्यस्ति रोगस्ततस्तमुपशमयन्ति अध नास्ति ततः प्रयुक्तानि प्राणिनो न दोषं नापि कञ्चनगुणं कुर्वन्तीति' राज्ञा चोक्तमेतैरपि भस्माहुतिकल्पैः पर्याप्तं। तृतीयेन च गदितं 'मदीयौषधानि यदि रोगे सति प्रयुज्यन्ते तदा तं रोग निमूलकाष कपन्ति अथ न विद्यते रोगस्तथापि तस्य देहिनस्तानि प्रयक्तानि बलवर्णरूपयौवनलावण्यतया परिणमन्ति अनागतव्याधिप्रतिबन्धाय च जायन्ते'। एवं चोपश्रुत्य राज्ञा तृतीयभिषजा स्वपुत्रस्य क्रिया कारिता । जातश्च व्यङ्गवलीपलितखली(ल)त्यादिदोषवर्जितो निरामयमूर्तिः प्रकृष्टबुद्धिबलशाली नवनीरदोदारस्वरश्चेति । एवमिदमपि प्रतिक्रमणं यद्यतिचारदोषाः सन्ति ततस्तान् शोधयति, यदि नसन्ति ततश्चारित्रं शुद्धतरं करोतीति । ततः स्थितमिदमति
--
॥
१
॥
Jain Education Inte
Page #17
--------------------------------------------------------------------------
________________
चारो भवतु वा मा वा तथापि प्रथमचरमतीर्थेषु पक्षान्तादिषु प्रतिक्रमणं कर्त्तव्यमेवेति । केन पुनर्विधिनेति चेत्! उच्यते, "इह किल साहुणो कयसयलवेयालियकरणिज्जा सूरत्थमणवेलाइ सामाइयाइसुत्तं पकडित्ता दिवसाइयाचिंतणत्थं काउस्सगं करन्ति, तत्थ य गोसमुहणंतगाइयं अहिंगयचेट्ठाकाउस्सग्गपजवसाणं दिवसाइयारं चिन्तितं(चिन्तन्ति), तओ नमोक्कारेण पारेत्ता चउवीसत्थयं पढन्ति, तओ सण्डासगे पडिलेहिता उक्कडुयनिविट्ठा ससीसोवरियं कार्य पमज्जन्ति,तओ परेण विण
एण तिगरणविसुद्धं किइकम्मं करन्ति, एवं वंदित्ता उत्थाय उभयकरगहियरमोहरणा अद्धावणयकाया पुषपरिचिन्तिए दोसे है ||जहारायणियाए सञ्जयभासाए जहा सुगुरू सुणन्ति तहा पवड्डमाणसंवेगा मायामयविप्पमुक्का अप्पणो विसुद्धिनिमित्त-15 |मालोएन्ति, जइ नत्थि अइयारो ताहे सीसेण संदिसहत्ति भणिएहिं पडिक्कमहत्ति भणियचं, अह अइयारो तो पायच्छित्तं
परिमुड्डाई दिन्ति, तओ गुरुदिनपडिवन्नपायच्छित्ता विहिणा निसिइत्ता समभावठिया सम्ममुवउत्ता अणवत्थपसङ्गभीया पए |पए संवेगमावजमाणा दंसमसगाइ देहे अणगणेमाणा पयंपएण सामाइयमाइयं पडिक्कमणसुत्तं कड्डन्ति जाव तस्स धम्मस्सत्ति पदं, तओ उद्धडिया अनुडिओमि आराहणाए इच्चाइयं जाव वन्दामि जिणे चउवीसन्ति भणित्ता गुरू णिविसन्ति, तओ साहू वन्दित्ता भणन्ति इछामि खमासमणो उवडिओमि अभिन्तरपरिकयं खामेडं, गुरू भणइ,अहमवि खामेमि तुब्भेत्ति
१ थोभवंदणं दाउं इच्छाकारेण संदिसह भयवं पक्खियमुहत्तियं पडिलेहेमोत्ति भणित्ता मुहपोत्तियं पडिलेहिय कयकिइकम्मा भणंति इच्छामि समासमणो उवट्टि ओमि अभितरपक्खियं खामेडं, गुरूभणइ, अहमविखामेमि तुब्भेत्ति, ताहे साहू भणंति पण्णरसण्हं दिवसाणं पण्णरण्हं राईणं जं किंचि अपत्तियं परपत्तियं इत्यादि, तओ पंचपभिअओ भवंति जइ तया उ तिण्णि जणे खाति, जइ दो तिणि
Jain Education in
For Private & Personel Use Only
ainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसताहे साहू भणन्ति पन्नरसह दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं इत्यादि । एवं जहन्नेणं तिनि
वा पंच वा, चाउम्मासिए संवच्छरिए य सत्त, उक्कोसेणं तिसुवि ठाणेसु सबे खामिजन्ति, एयं संबुद्धाखामणं रायणियस्स ॥२॥
भणियं, इत्थ कणिटेण जेठो खामेयत्वोत्ति वुत्तं भवइ । तओ कयकिइकम्मा उद्धडिया पत्तेयखामणं करेन्ति तत्थ य इमो विही-गुरू अन्नो वा जो गच्छमज्झे जेहो पढममुठेऊण उद्धडिओ चेव कणिडं भणइ अमुगनामधेया अन्भिन्तरपरिकयं खामेमो पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं इत्यादि, इमोवि भूमिनिहियजाणुसिरो कयञ्जली भणइ भगवं अहमधि खामेमि तुम्भे पन्नरसण्हमित्यादि । सीसो पुच्छइ किं गुरू उद्वित्ता खामेइ ? उच्यते, सबजइजाणावणत्थं 'जहा एस महप्पा मोत्तमहंकारंजहा दबओ अनहिओखामेइ एवं भावओवि समुडिओ खामेइत्ति' किं च जे गुरूसमीवाओ जच्चाइएहिं उत्तमतरा मा ते चिन्तिजा एस नीयतरो अम्हे उत्तमत्ति काउं पणयसिरो खामेइत्ति, एवं सेसावि अहारायणियाए खामेन्ति, जाव दुचरिमो चरिमन्ति । ताहे सबे कयकिइकम्मा भणन्ति देवसियं आलोएउं पडिक्कन्ता पक्खियं पडिक्कमामो? गुरू भणइ सम्म पडिक्कमह इति पाक्षिकचूर्ण्यभिप्रायः। आवश्यकाभिप्रायस्तु 'गुरू उठेऊण जहारायणियाए उद्धडिओ चेव खामेइ चउरो वा तो न खामिति अत्र गाथा "वंदित्ता तिण्णि जणे तत्तो जहजिट्ठमित्थ खामिति । जइ पणगाई होंति दो तिअ चउरो व खामिति ॥ १ ॥" तहा चाउम्मासिए जइ सत्तपभिअओ तो पंच खाति, अह छ पंच वा तउ तिण्णि चेव खामिति । संवच्छरिए पुणता जइ नवपभिअओ तो सत्त खामेति अह सत्तट्ठ वा तो पंच खामिति अत्रापिगाथा "चाउम्मासे पंच उ संवच्छरिए उ सत्त खामिति । जइदुण्णि उव्वहंते अण्णह तिअ पंच जह संखं ॥१॥" उक्कोसेणं तिसुवि ठाणेसु सव्वे खामिजंति । एवं इति प्रत्यन्तरेऽधिकमत्र ।
Jain Education
For Private Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
इयरेवि जहारायणियाए सधेवि अवणयउत्तमङ्गाभणन्ति 'देवसियं पडिक्कन्तं पक्खियं खामेमो पन्नरसण्हं दिवसाणमित्यादि' एवं सेसावि जहारायणियाए खामन्ति पच्छा वन्दित्ताभणन्ति देवसियं पडिक्कन्तं पक्खियं पडिक्कमावेहत्ति, तओ गुरू गुरुसन्दिठो वा पक्खियं पडिक्कमणं कड्डइ सेसगा जहासत्तिं काउसग्गाइसण्ठिया धम्मज्झाणोवगया सुणन्ति । तच्चेदं सूत्रं? तित्थंकरे य तित्थे, अतित्थसिद्धे य तित्थसिद्धे य । सिद्धे जिणे रिसीमहरिसीय नाणं च वन्दामि॥१॥ __ अस्य व्याख्या ॥ तित्थङ्करत्ति अत्रानुस्वारः प्राकृतलक्षणप्रभवो यदाह "नीयालोय(व)मभूया य आणिया दीहबिन्दुदुनावा । अत्थं वहन्ति तं चिय, जो एसिं पुबनिद्दिठो ॥१॥" द्वितीयाबहुवचनान्तं चेदम् । यदुक्तम् “ए होइ आय(अया)रन्ते पयंमि बीयाए बहुसु पुझिङ्गे । तइआइसु छठीसत्तमीसु एगम्मि महिलत्थे ॥१॥" ततश्च तीर्थ वक्ष्यमाणलक्षणं तत् ।
कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः शास्तारः ॥ आहच "अणुलोमहेउतस्सीलयाए जे भावतिस्थमेयदन्तु । कुवन्ति पगासन्ति उ ते तित्थकरा हियत्थकरत्ति ॥१॥" तान् वन्द इति सर्वत्र योगः, चशब्दोऽतीतानागतादितीर्थ
कृद्भेदसङ्ग्रहार्थः । तथा तित्थेत्ति विभक्तिव्यत्ययात्पाठान्तरतो वा तित्थंति । तीयतेऽनेनेति तीर्थ द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वादप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य | तेन तरीतुमशक्यत्वात्सावद्यत्वादस्येति; भावतीर्थ तु जिनप्रवचनं तदाधारत्वाच्चतुर्वर्णश्रमणसङ्घश्च, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात्तारयतीति तत्तीर्थ कर्मतापन्नं वन्द इति ॥ तथा अतित्थबुद्धे यत्ति पाठान्तरतो वा अतिथ्थसिद्धे यत्ति अतीर्थे तीर्थाभावे, बुद्धा जातिस्मरणादिना लब्धापवर्गमार्गाः, सिद्धा वा जातिस्मरणादिनैव नि
Jain Education indepal
For Private & Personel Use Only
jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
दिग्धकर्माणोऽतीर्थबुद्धाः अतीर्थसिद्धा वाऽतस्तान्, चः समुच्चये। श्रूयते च सुविधिप्रभृतीनां तीर्थकृता सप्तस्वन्तरेषु धर्म
वृत्तिः व्यवच्छेदः । यदाह "जिणंतरे साहुवोच्छेओत्ति” तत्रापि केचिजातिस्मरणादिना प्राप्तापवर्गमार्गाः केवलिनो भूत्वा है। सिध्यन्तीति । मरुदेवीप्रभृतयो वाऽतीर्थबुद्धा अतीर्थसिद्धा वा, तदानीं तीर्थस्यानुत्पन्नत्वादिति । तथा तित्थसिद्धे य त्ति तित्थबुद्धे यत्ति वा । तत्र तीर्थे उक्तलक्षणे सति सिद्धा निवृत्ता बुद्धा वा ज्ञातवन्तः परमार्थ जम्बूस्वाम्यादिवदिति तीर्थसिद्धास्तीर्थबुद्धा वाऽतस्तान्, चशब्दः समुच्चय एव । तथा सिद्धेत्ति सिध्यन्तिस्म कृतकृत्या अभवन् सेधन्ति । या स्माऽगच्छन्नपुनरावृत्त्या लोकाग्रमिति सिद्धाः, सितं वा बद्धं कर्म ध्मातं दग्धं यैस्ते निरुक्त(क्ति)वशासिद्धाः कर्मप्रपश्चनिर्मुक्तास्तान् । इह च तीर्थातीर्थसिद्धभेदद्वये सर्वसिद्धभेदानामन्तर्भावेऽप्यज्ञातज्ञापनाय शेषसिद्धभेदसङ्ग्रहार्थ सिद्धग्रहण । तेचामी शेषसिद्धभेदाः-तीर्थकराः सन्तो ये सिद्धा ऋषभादिवत्ते तीर्थकरसिद्धाः १ तथा अतीर्थकरसिद्धाः सामाग्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् २ तथा स्वयमात्मना बुद्धास्तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ३ तथा प्रतीत्यैक किञ्चिद्वषभादिकं अनित्यतादिभावनाकारणं वस्तु बुध्धा बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ४ स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो है विशेषः तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, श्रूयतेच “वसभे य इंदकेऊ |वलए अंबे य पुप्फिए बोही । करकण्डुदुम्मुहस्सा नमिस्स गन्धाररन्नो य ॥१॥” इति सूत्रे बाह्यवृषभादिप्रत्ययसा
१ ग्रन्थाङ्क (१००).
Jan Education
For Private
Personal use only
R
inelibrary.org
Page #21
--------------------------------------------------------------------------
________________
Jain Education In
|पेक्षा करकण्डादीनां प्रत्येकबुद्धानां बोधिरिति, उपधिः स्वयम्बुद्धानां पात्रादिद्वादशविधस्तद्यथा “ पत्तं १ पत्ताबन्धो २ पायढवणं ३ पायकेसरिया ४ | पडलाइ ५ रयत्ताणं व ६ गोच्छओ ७ पायणिज्जोगो ८ ॥ १ ॥ तिन्नेव य पच्छागा ९ रयहरणं चेव ११ होइ मुहपोत्तित्ति १२ " प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुखपोतिकारूपो द्विविध उ पधिः, उत्कृष्टतः पुनश्चोलपट्टमात्रककल्पत्रिकवर्जों नवविध इति । स्वयम्बुद्धानां पूर्वाधीतश्रुतं संभवति वा न वा, प्रत्येकबुद्धानां पुनस्तन्नियमाद्भवति जघन्येनैकादशाङ्गानि उत्कृष्टतो भिन्नदशपूर्वाणीति । लिङ्गप्रतिपत्तिः स्वयंबुद्धानां यदि पूवधीतश्रुतं नास्ति ततो नियमाद्गुरुसमीपे भवन्ति गच्छे च विहरन्ति, अथ श्रुतं भवति ततो देवता लिङ्गं प्रयच्छति गुरुसमीपे वा तत् प्रतिपद्यन्ते । यदिच एकाकिविहारयोग्यता इच्छा चास्ति तत एकाकिन एव विहरन्ति अन्यथा गच्छ एवासत इति प्रत्येकबुद्धानां पुनर्लिङ्गं देवतैव ददाति लिङ्गवर्जिता वा भवन्ति । भणितं च 'रूप्पं पत्तेयबुद्धत्ति' । बुद्धबोधिता आचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः ५ त एव प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः ६ केंचित्पुरुषलिङ्गसिद्धाः १ केचित्तु तीर्थकर प्रत्येकबुद्धवर्जिताः नपुंसकलिङ्गसिद्धाः ८ तथा स्वलिङ्गसिद्धाः द्रव्यलिङ्ग प्रतीत्य ये रजोहरणगोच्छकादिधारिणः सिद्धाः ९ अन्यलिङ्गसिद्धाश्चरकपरिव्राजकादिलिङ्गसिद्धाः, यदा अन्यलि| ङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नानां केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदैवं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्त इति १० एवं गृहिलिङ्गसिद्धा अपि मरुदेवीप्रभृतयो घाच्याः ११ तथा एकैकसमये एकैकजीवसिद्धिगमनादेकसिद्धाः १२ एकसमये यादीनामष्टशतान्तानां सेधनाद
lainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसूद नेकसिद्धाः॥ १३ ॥ तत्रानेकसमयसिद्धानां प्ररूपणा गाथा “ बत्तीसा अडयाला सही बावत्तरी य बोधया । चुलसीइह
छन्नउई दुरहियमहत्तरसयं च ॥१॥ एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत्सिध्यन्ति तदा द्विती-* |येऽपि समये द्वात्रिंशत् एवं नैरन्तर्येण अष्टौ समयान् यावद् द्वात्रिंशत्सिध्यन्ति, तत ऊर्द्धमवश्यमेवान्तरं भवतीति । यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान्यावत्सिध्यन्ति ततोवश्यमेवान्तरं भवति । एवं यदा एकोनपञ्चाशतमादिकृत्वा यावत्पष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट्समयान् सिध्यन्ति तदुपरि अन्तरं समयादि भवति । एवमन्यत्रापि योज्यं, यावदष्टशतमेकसमयेन यदा सिद्ध्यन्ति तदावश्यमेव समयाद्यन्तरं भवतीति ॥ अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिद्ध्यति उत्कृष्टतो द्वात्रिंशदिति द्वितीयसमये जघन्येनैक उत्कृष्टतोऽष्टचत्वारिंशत्तदेवं सर्वत्र जघन्यकः समये उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि । तथा जिणेत्ति रागद्वेषादिशत्रुजेतारो जिना भवस्थकेवलिनस्तान् । तथा रिसित्ति गच्छगतगच्छनिर्गतादिभेदाः साधवः ऋषयस्तान् । तथा महरिसित्ति ऋषय एवान्यतरलब्ध्युपेता महर्षयस्तान् । लब्धयश्चैताः-आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसहीचेव ४ । सबोसहि ५ संभिन्ने ६ ओही ७ रिउ ८ विउलमइलद्धी ९॥१॥चारण १० आसीविस ११ केवली य १२ गणधारिणो य १३ पुषधरा १४ । अरहन्ता १५ चक्कवट्टी १६ बलदेवा १७ वासुदेवा य १८ ॥२॥ खीरमहुसप्पिरासव १९ कोहगबुद्धी २० पयाणुसारी य
'अरिहन्त ।
HEACHERRICALCRIMARRIASIA
ROCECRUCAMERCIALCASCANA
Jan Education
i
n
For Private
Personel Use Only
Page #23
--------------------------------------------------------------------------
________________
६.२१ । तह बीयबुद्धि २२ तेयग २३ आहारग २४ सीयलेसा य। २५।३। वेउविदेहलद्धी २६ अक्खीणमहाणसी २७॥
पुलागा य २८ । परिणामतववसेणं एमाई हुंति लद्धीओ ॥४॥ आसां च व्याख्यानगाथाः-संफरिसणमामोसो मुत्तपुरी| साण विष्फसो विप्पो। अन्ने विडित्ति विट्ठा भासन्ति य पत्ति पासवणं । १। एए अन्ने य बहू जर्सि सधे य सुरभओवयवा, रोगोवसमसमत्था ते होंति तओसहिप्पत्ता । २।(एएत्ति एतौ विण्मूत्रावयवी, अन्ने यत्ति अन्ये च खेलजलकेशनखादयः सओसहिप्पत्तत्ति विण्मूत्रखेलजलकेशनखाद्यौषधयः सर्वोषधयश्च साधवो भवन्तीत्यर्थः) जो सुणइ सबओ मुणइ सबविसए घ सघसोएहिं । सुणइ बहुए व सद्दे भिन्ने संभिन्नसोओ सो।।। (सर्वतः सर्वैरपि शरीरप्रदेशैरिति) रिउ सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिन्तियं मुणइ । १। विउलं वत्थुविसेसणमाणं तग्गाहिणी मई वि. उला । चिन्तियमणुसरइ घडं पसंगभो पजवसएहिं । २।(वस्तुनो घटादेविशेषणानां देशक्षेत्रकाढादीनां मानं संख्यास्त्ररूपं वस्तुविशेषणमान) अइसयचरणसमत्था जवाविजाहि चारणा मुणओ । जङ्घाहिं जाइ पढमो नीसंकाउं रविकरे वि ।। एगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो। बीएणं नन्दिस्सरमिहं तओ एइ तइएणं ।। पढमेण पण्डगवणंबीउप्पाएण नन्दणं एइ । तइउप्पाएण तओ इह जाचारणो एइ । ३ । पढमेण माणुसोत्तरनगंमि नन्दिस्सरं तु विइएणं । एइ तओ तइएणं कयचेइयवन्दणो इहई।४। पढमेण नन्दणवणे बीउप्पारण पण्डगवणम्मि। एइ इहं तइएणं जो विज्जाचारणो होइ । ५ । आसी दाढा तग्गयमहाविसासीविसा दुविहभेया । ते कम्मजाइभेएण णेगहा चउविहविगप्पा । ६ । (ते आ-18 शीविषाः कर्मभेदेन तिर्यगायनेकविधाः जातिभेदेन तु वृश्चिकमण्डूकसर्पमनुष्यभेदेन चतुर्विकल्पाः) खीरमहुसप्पिसाओ
+ACACASSACREASAN
Jain Education in
For Private Personal Use Only
Odainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसूर वमाणवयणा तयासवा होति । कुट्ठयधनसुनिग्गलसुत्तत्था कोहबुद्धीया ॥१॥ (क्षीरं चक्रवर्तिधेनुदुग्धं, मधु शर्करादि
मधुरद्रव्यं, सर्पिरतिशायिगन्धादि घृतं, एतत्स्वादोपमानवचना वैरस्वाम्यादिवत्तदाश्रवाः क्षीरमधुसप्पिराश्रवा भवन्ति | श्रोतृजनाप्यायकवचनत्वादितिभावः) जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो। जो अत्थपएणत्यं अणुसरइ स बीयबुद्धीओ ॥१॥ अक्खीणमहाणसिया भिक्खं जेणाणियं पुणो तेण । परिभुत्ते च्चिय खिजइ बहुएहि वि न उण अन्ने हिं ॥२॥ शेषास्तु प्रसिद्धाः। भवसिद्धियपुरिसाणं एयाओ हवंति भणियलद्धीओ । भवसिद्धियमहिलाण वि जत्तिया जा तयं वोच्छं ॥१॥ अरहन्तचकिकेसवबलसंभिन्ने य चारणा पुवा । गणहरपुलायआहारगं च न हु भवियमहिलाणं ॥२॥ अभवियपुरिसाणं पुण दस पुचिल्लाओ केवलित्तं च । उज्जुमई विउलमई तेरस एयाओ नहु होति ॥ ३ ॥ अभवियमहिलाणं विहु एयाओ न होन्ति भणियलद्धीओ । महखीरासवलद्धी वि नेय सेसाओ अविरुद्धा ॥४॥ इत्यलं प्रसङ्गेन प्रकृतमुच्यते । महरिसी यत्ति चशब्दात्परमर्षयो गृह्यन्ते, ते च गणधराश्चतुर्दशपूर्विणश्च नानाविधलब्धिनिधयो द्रष्टव्या इति । तथा नाणं चत्ति ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानमाभिनिवोधिकादिरूपं तत्रार्थाभिमुखोऽविपर्ययत्वात् नियतोऽसंशयस्वभावत्वाद्बोधो वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तत् ज्ञानं चेत्याभिनिषोधिकज्ञानमिन्द्रियानिन्द्रियनिमित्तं ओघतः सर्वद्रव्यासर्वपर्यायमिति । तथा श्रूयते तदिति श्रुतं शब्द एव तदेव भावश्रुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारि ओघतः सर्वद्रव्यासर्वपयायविषयमक्षरश्रुतादिभेदमिति । तथा अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेति अवधिज्ञानावरणक्षयोपशम एव!
+
Jan Education
For Private
Personal use only
Page #25
--------------------------------------------------------------------------
________________
Jain Education
तदुपयोगहेतुत्वादिति, अवधानं वा अवधिर्विषयपरिच्छेदनमिति अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति । तथा मनसि मनसो वा पर्यवः परिच्छेदः स एव ज्ञानं मनः पर्यवज्ञानं, अथवा मनसः पर्याया विशेषावस्थास्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं समयक्षेत्रगत सञ्ज्ञमन्यमानमनोद्रव्य साक्षात्कारीति । तथा केवलमसहायं मत्यादिनिरपेक्षत्वात्, अकलङ्कं वा आवरणमलाभावात्, सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा अनन्यसदृशत्वात्, अनन्तं वा ज्ञेयानन्तत्वात्, तच्च तत् ज्ञानं चेति केवलज्ञानमिति । चशब्द उक्तसमुवये अनुक्तदर्शनचारित्रसमुच्चये वा द्रष्टव्यः । वन्दे प्रणौमि स्तौमि चेति । अनेन च तीर्थकरादिवन्दनेन शास्त्रादौ भावमङ्गलं कृतं, तेन च तत्कर्त्रध्येस्तो (श्रो ) तॄणां निर्विघ्ना अभीष्टसिद्धिरुपजायते इति ॥ तथा
महाश्च
जे य इमं गुणरयणसायरं अ (म) विराहिऊण (हेउ) तिन्नसंसारा । मङ्गलं करिता अहमवि आराहणाभिमुहो मङ्गलान्तरसमुच्चयार्थः । इमं जिनशासनप्रसिद्धं, गुणरयणसायरंति गुणा महाव्रतादयस्त एव र ज्ञानि विशिष्टफलहेतुत्वात्सर्ववस्तुसारत्वाच्च गुणरत्नानि तान्येव बहुत्वात्सागर इव सागरः समुद्रो गुणरत्नसागरस्तं, किमि| स्याह ? अविराध्य अखण्डमनुपालय, तीर्णसंसारा लङ्घितभवोदधयो जाताः तान् परमात्मनो, मङ्गलं कृत्वा शुभमनोवाक्कायगोचरं समानीयेत्यर्थः, अहमपि न केवलमुक्तन्यायेनाराधकत्वात्ते तीर्णभवार्णवाः किं त्वहमपि संसारार्णवलङ्घनार्थमेव आराधनायाः संपूर्णमोक्षमार्गानुपालनायाः अभिमुखः संमुखः कृतोद्यम इत्यर्थः आराधनाभिमुखः सञ्जात इति ॥ २ ॥ तथा मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । खन्ती गुत्ती मुत्ती, अजवया मद्दवं चेव ॥ ३ ॥
Page #26
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ६॥
Jain Education
मम मे, मंगलं श्रेयः कल्याणमिति यावत्, के एते ? इत्याह- अरिहन्तत्ति अशोकाद्यष्टम हा प्रातिहार्यादिरूपां पूजा मर्हन्ती. त्यर्हन्तस्तीर्थनायकाः । तथा सिद्धत्ति सितं बद्धं कर्म्म ध्यातं येषां ते सिद्धाः शुक्लध्यानानलनिर्दग्ध कम्र्मेन्धना मुक्तिपदा भाजो जीवाः । तथा साहुत्ति निर्वाणसाधकान् योगान् साधयन्तीति साधवो मुनयः । तग्रहणाच्चाचार्योपाध्याया अपि गृहीता एव द्रष्टव्याः यतो न हि ते न साधवः । तथा सुयं चति श्रूयत इति श्रुतं सामायिकाद्यागमः शब्दस्तद्गतभेदप्रदर्शनार्थः । तथा धम्मो यत्ति धारयति दुर्गती पतन्तमात्मानमिति धर्मश्चारित्रलक्षणः, चशब्दः स्वभेदप्रदर्शकः । तथा क्षान्तिः क्रोधपरित्यागो, गुप्तिः संलीनता, मुक्तिर्निर्लोभता, क्वापि अहिंसाखन्तीमुत्तीति पाठः सच सुगम एव, आर्जवता मायावर्जनं, मार्दवं मानत्यागः चः समुच्चये, एवशब्दः पूरणे, अनेनापि गाधाद्वयेन मङ्गलमुक्तं तत्प्रयोजनं च प्राग्वत् । नचात्र स्तोतव्यपदानां पौनरुक्त्यचिन्ता कार्या, स्तुतिवचनेषु पुनरुक्तदोषानभ्युपगमात् । आइच "सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणासु य न होन्ति पुणरुत्तदोसा उ ||२||”
अथाराधनाङ्गभूतामेव महाव्रतोच्चारणां कर्तुकाम इदमाह
लोयम्मि संजया जं करिंति परमरिसिदेसियमुयारं । अहमवि उवडिओ तं महवयउच्चारणं काउं ॥ ४ ॥ लोके तिर्यग्लोकलक्षणे सम्यग्यताः संयताः साधवः, यां महाव्रतोच्चारणां प्रत्यहमुभयकालं विशेषतस्तु पक्षान्तादिषु, कुर्वन्ति विदधति, किंविशिष्टां महात्रतोच्चारणामत आह-परमर्षिभिस्तीर्थकर गणधरैर्देशिता कथिता परमर्षिदेशिता तां, पुनः क १ ( २०० )
वृत्तिः
॥ ६ ॥
jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
थंभूतां! उदारां विशिष्टकर्मक्षयकारणत्वात्प्रधानां अत एव चादावियमेव प्रतिज्ञाता, अन्यथा श्रुतकीत्तर्नादेरप्यत्र करिप्यमाणत्वात् , अहमपि न केवलमन्ये साधव इत्यपिशब्दार्थः, उपस्थितः प्रवीभूतोऽभ्युद्यत इतियावत्, तां पूर्वोक्तविशेपणविशिष्टां महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, महत्त्वं चैतेषां सर्वजीवादिविषयेन महाविषयत्वात् । उक्तं च "पढमंमि सबजीवा, बीए चरिमे य सबदबाई । सेसा महबया खलु, तदेक्कदेसेण दवाणं॥१॥ति" तदेकदेसेणंति तेषां द्रव्याणामेकदेशेनेत्यर्थः। तथा यावज्जीवं त्रिविधं त्रिविधेनेतिप्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुणिनो ब्रतानि महाव्रतानीति । तेषामुच्चारणा समुत्कीर्तना महाव्रतोच्चारणा महतोच्चारणा वा तां कर्तुं विधातुमिति ॥ तत्रेदमादिसूत्रं| से किं तं महत्वयउच्चारणा ? महत्वयउच्चारणा पञ्चविहा पन्नता राईभोयणवेरमणछट्ठा ॥५॥
__“अथास्य सूत्रस्य कः प्रस्ताव इत्युच्यते प्रश्नसूत्रमिदं, एतत्त्वादावुपन्यस्यन्निदं ज्ञापयति, पृच्छतो मध्यस्थस्य बुद्धिमतोहार्थिनो विनेयस्य भगवदर्हदुपदिष्टतत्त्वप्ररूपणा कार्या नान्यस्य तथाचोक्तं "मध्यस्थो बुद्धिमानर्थी श्रोता पात्रमिति | | स्मृत" इति । पात्रं योग्योऽहाऽधिकारी चोच्यते तस्मा इदमप्यध्ययनं देयमिति । आह-शुभाध्ययनप्रदानाधिकारे समभावव्यवस्थितानां सर्वत्रसत्त्वहिताय चोद्यतानां महापुरुषाणां किं योग्यायोग्यविभागनिरीक्षणेन, नहि परहितार्थमिह महादानोद्यता महीयांसोऽर्थिगुणमपेक्ष्य दानक्रियायां प्रवर्त्तन्ते दयालव इति, अत्रोच्यते-ननु यत एव शुभाध्ययनप्रदानाधिकारः (रे) समभावव्यवस्थिताः सर्वसत्त्वहितोद्यताः महापुरुषाश्च गुरवोऽत एव योग्यायोग्यविभागनि
SUSISIRAAMATUSRAHA***
प. Jain Edu
२
For Private & Personel Use Only
(odjainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
SERIALAS
पाक्षिकसूरीक्षणं न्याय्यं, मा भूदयोग्यप्रदाने तत्सम्यग्नियोगाक्षमार्थिजनाऽनर्थ इति, न खलु तत्त्वतोऽनुचितप्रदानेन दुःखहेतुनाट वृत्तिः
विवेकिनमर्थिजनमनुयोजयन्तोऽप्यनवगतपरार्थसंपादनोपायाः पुरुषा भवन्ति दयालव इत्यवधूय मिथ्याभिमानमालोच्यतामेतदिति । आह-क इवायोग्यप्रदाने दोष इति ! उच्यते स ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाघवं चास्यासावापादयति, ततो विधिसमासेवक इव कल्याणं अविधिसमासेवको महदकल्याणमासादयतीत्युक्तं च “ आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धन्तरहस्सं अप्पाहारं विणासेइ ॥१॥” ततोऽयोग्यश्रुतप्रदाने दातृकृतमेव वस्तुतस्तस्य तदकल्याणमित्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । तत्र सेशब्दो मागधदेशीप्रसिद्धो निपातोऽथशब्दार्थे द्रष्टव्यः सच वाक्योपन्यासार्थः । किमिति परप्रश्ने ततश्चायं वाक्यार्थः । अथ किं तद्वस्तु महाव्रतोच्चारणा प्राकृतशैल्याभिधेयवल्लिङ्गवचनानि भवन्तीति न्यायादेवं द्रष्टव्यं अथ का सा महाव्रतोच्चारणेति । एवं सामान्येन केनचिनने कृते सति भगवान्गुरुः शिष्यवचनानुरोधेनादरार्थ किञ्चिच्छिष्योक्तं प्रत्युच्चार्याह-महाव्रतोच्चारणाऽभिहितस्वरूपा
पञ्चविधा पञ्चप्रकारैव प्रज्ञप्ता प्ररूपिता न चतुर्विधा प्रथमपश्चिमतीर्थकरतीर्थयोः पञ्चानामेव महाव्रतानां ४ भावात् । यदाह-"पञ्च जमा पढमन्तिमजिणाण सेसाण चत्तारित्ति" । अनेन चागृहीतशिष्याभिधानेन निर्वचनसूत्रेणे-18॥७॥ तदाह-न सर्वमेव सूत्रं गणधरप्रश्नतीर्थकरनिर्वचनरूपं, किं तर्हि ? किञ्चिदेव, बाहुल्येन तु तद्ब्धमेव । तथा चोक्तं
“अत्थं भासइ अरहा सुत्तं गंथंति गणहरा णिउणं ति" ततश्च यदा तीर्थकरगणधरा एव प्रज्ञप्तेत्येवमाहुस्तदायमों
ARCHILOSALAMAULOCALKAROSAROK
Jain Education inade
For Private Personal Use Only
M
inatibrary.org
Page #29
--------------------------------------------------------------------------
________________
ऽवसेयोऽन्यैरपि तीर्थकरगणधरैः प्ररूपितेति । यदा पुनरन्यः कश्चिदाचार्यस्तन्मतानुसारी प्रज्ञप्तेति प्राह-तदा तीर्थकरगणधरैरेव देशितेत्ययमों द्रष्टव्यः । किंविशिष्टा सा इत्याह-रात्रिभोजनविरमणं निशिजेमनवर्जनं षष्ठं यस्यां सा रात्रिभोजनविरमणषष्ठा । अथ रात्रिभोजनविरमणपष्ठं पञ्चविधत्वमुपदर्शयन्नाह
तंजहा-सबाओ पाणाइवायाओ वेरमणं ।१ सवाओ मुसावयाओ वेरमणं । २सबाओ अदिन्नादाणाओ तिवेरमणांसबाओ मेहणाओ वेरमणांसवाओ परिग्गहाओवेरमणा५सबाओ राइभोयणाओवेरमणं ॥६॥
| तद्यथेत्युपदर्शनार्थः, सर्वस्मान्निरवशेषासस्थावरसूक्ष्मवादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् , क्षेत्रतस्त्रिलोकसम्भवात् ,कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतोरागद्वेषसमुत्थात् प्राणाना-1 मिन्द्रियोच्छासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति ॥१॥ तथा सर्वस्मात्सद्भावप्रतिषेधा १ ऽसद्भावोद्भावना २ र्थान्तरोक्ति ३ गर्दा ४ भेदात्कृतादिभेदाच्च, अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् , क्षेत्रतः सर्वलोकालोकगोचरात् ,कालतो|ऽतीतादे राज्यादिवर्तिनो वा, भावतः कषायनोकषायादिप्रभवात् मृषाऽलीकं वदनं वादो मृषावादस्तस्माद्विरमणं विरतिरिति ॥२॥ तथा सर्वस्मात्कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् । क्षेत्रतो ग्रामनगरारण्यादिसम्भवात् , कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात् , अदत्तं स्वामिनाऽवितीर्ण तस्याऽऽदानं ग्रहणमदत्तादानं तस्माद्विरमणमिति ॥३॥ तथा सर्वस्मात्कृतकारितानुमतिभेदात् अथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् , रूपरूप
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
पाक्षिकसू० सहगतभेदाद्वा, क्षेत्रतस्त्रैलोक्यसंभवात् ,कालतोऽतीतादे राज्यादिसमुत्थाद्वा, भावतो रागद्वेषप्रभवात् , मिथुनं स्त्रीपुं
वृत्तिः सद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरमणमिति॥४॥ तथा सर्वस्मात्कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् , क्षेत्रतो लोकसंभ॥८॥
वात् , कालतोऽतीतादे राज्यादिप्रभवाद्वा, भावतो रागद्वेषविषयात् परिगृह्यते आदीयते परिग्रहणं वा परिग्रहस्तस्माद्विरमणमिति ॥४॥ तथा सर्वस्मात्कृतादिरूपादिवा गृहीतं दिवा भुक्तम् १ दिवा गृहीतं रात्रौ भुक्तम् २ रात्रौ गृहीतं दिवा भुक्तम् ३ रात्रौ गृहीतं रात्रौ भुक्तमिति ४ चतुर्भङ्गरूपाच्चेत्यर्थः । अथवा द्रव्यतश्चतुर्विधाहारविषयात् , क्षेत्रतः समयक्षे
गोचरात्कालतो राज्यादिसंभवात् भावतो रागद्वेषप्रभवात् रात्रिभोजनात् रजनीजेमनाद्विरमणमिति ॥ एवं सामान्येन ४ व्रतपटमभिहितमथ विशेषतस्तत्स्वरूपनिरूपणार्थमाह
तत्थ खलु पढमे भन्ते महत्वए पाणाइवायाओ वेरमणं, सर्व भन्ते पाणाइवायं पञ्चक्खामि, से सुहमं | वा वायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाएज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अ-16 इवायंते वि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥ | तत्र तेषु षट्सु व्रतेषु मध्ये, खलुशब्दादन्येषु च मध्यमतीर्थकरप्रणीतेषु चतुर्यामेषु वाक्यालङ्कारार्थो वा खलुशब्दः, प्रथमे सूत्रक्रमप्रामाण्यादाद्ये, भन्तेत्ति गुरोरामन्त्रणं अस्य च साधारणश्रुतित्वाद्भदन्त भवान्त भयान्त इति वा संस्कारो
USAS OXIGA SASA
Jain Education EUR
For Private & Personel Use Only
ainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
विधेयः,तत्र भदन्तः कल्याणः सुखश्चोच्यते तद्रूपत्वात्तद्वेतुत्वाद्वति, तथा भवस्य संसारस्यान्तो विनाशस्तेनाचार्येण समाश्रितसत्त्वानां क्रियत इति भवान्तकरत्वात् भवान्तः, तथा भयमिहपरलोकादानाकस्मादश्लोकाजीविकामरणभेदासप्तधा वक्ष्यमाणलक्षणमेतस्य सप्तविधभयस्य यमाचार्य प्राप्यान्तो भवति स भयान्त इति । एतच्च गुामन्त्रणं गुरुसाक्षिकैव व्रतप्रतिपत्तिः साध्वीतिज्ञापनार्थं सर्वशुभानुष्ठानगुरुतन्त्रताप्रतिपादनार्थ चेति । महच्च तद्वतं च तस्मिन्महाव्रते, महत्त्वं चास्य श्रावक सम्बन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गशताधिकारस्तच्चोपरिष्टाद्वक्ष्यामः। प्राणा इन्द्रियादयस्तेषामतिपातो विनाशः प्राणातिपातो जीवस्य महादुःखोत्पादनं नतु जीवातिपात एव तस्माद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्त्तनम् । भगवतोक्तमितिशेषः । यतश्चैवमत उपादेयमेतदिति विनि-15 श्चित्य सर्व निरवशेषं न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं, प्रतिपदमनुवृत्तिज्ञापनार्थ च पुनरस्योपन्यासः, प्राणातिपातं जीवितविनाशं प्रत्याख्यामि परिवर्जयामीत्यर्थः, अथवा प्रत्याचक्षे संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभि|धानं करोमीत्यर्थः । अनेन व्रतार्थपरिज्ञानादिगुणयुक्तो व्रताह इत्यावेदयति उक्तं च “पढिए कहिय अहिगय परिहर उवठ्ठावणाए कप्पोत्ति । छक्कं तिहिं विसुद्धं परिहर नवएण भेएण ॥१॥पडपासाउरमाई, दिहता हुंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाइसु नेयनिहई पि ॥२॥ एयासिं लेसओ विवरणं-पढियाए सत्थ । (३००) परिनाए छज्जीवणियाए वा, तीए चेव कहियाए गुरूणा वक्खायाए, अहिंगयाए अत्थओ परिन्नायाए, सम्मं परिहरन्तो उवद्वावणाए कप्पो जोग्गो, परिहारमेव वक्खाणेइ-छक्कन्ति छज्जीवनिकाए, तिहिं मणवयकाएहिं, विसुद्धं परिहरइ नवएण
Jain Education in
For Private & Personel Use Only
Brainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥ ९ ॥
Jain Education Int
भेएण पत्तेयं मणाइकयकारियाणुमइसरूवेण, सम्मं च परिक्खिऊण उवडाविज्जइ नण्णहा, इमे य इत्थं दिता । मइलो पडो न रङ्गिज्जइ, सोधिओ चेव रङ्गिज्जइ । असोहिए मूलपाए पासाओ न कीरइ, सोहिए चेव कीरइ । चमणाई हिं असोहिए आउरे ओसहं न दिज्जइ, सोहिए चेव दिज्जइ । आइसद्दाओ असंठविए रयणो (ण) पडिबंधो न किज्जइ संठविए चेव किजइ । एवं पढियकहियाईहिं असोहिए सीसे न वयावरोवणं किज्जइ, सोहिए चेव किज्जई । असोहिए य करणे गुरुणो दोसो सोहियापालणे सीसस्स दोसोत्ति” कृतं प्रसङ्गेन प्रकृतमुच्यते । तत्र यदुक्तं सर्वे भदन्त प्राणातिपातं प्रत्याख्यामि तदेतद्विशेषतोऽभिधित्सुराह से सुहमं वेत्यादि । सेशब्दो मागधदेशीप्रसिद्धोः अथशब्दार्थः स चोपन्यासे तद्यथा सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा । अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः तस्य कायेन व्यापादनासंभवात, बादरोऽपि स्थूलो वाशब्दौ परस्परापेक्षया समुच्चये, स चैकैको द्विधा त्रसः स्थावरश्च तत्र सूक्ष्मस्त्रसः कुन्ध्वादिः स्थावरो वनस्पत्यादिः, बादरस्तु त्रसो गवादिः स्थावरः पृथिव्यादिः । अत्रापि वाशब्दौ समुच्चये । एतान् पूर्वोक्तान् नैव स्वयमात्मना प्राणिनो जीवान् अइवाएजत्ति विभक्तिव्यत्ययादतिपातयामि विनाशयामि मारयामीतियावत्, नैवान्यैरात्मव्यतिरिक्त जनैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान् परान्न समनुजानाम्यनुमोदयामि कथमित्याह - जावज्जीवाए इत्यादि । जावज्जीवापत्ति प्राकृतत्वाज्जीवनं जीवः प्राणधारणं यावज्जीवो यावज्जीवं यावदियत्त्वे ( सि ३-१ - ३१ ) इत्यनेनाव्ययीभावसमासस्ततश्च यावज्जीवं प्राणधारणं यावत् । अथवा अलाक्षणिकवर्णलोपाद्यावज्जीवं भावो यावज्जीवता तया यावज्जीवतया आ प्राणोपरमादित्यर्थः । परतस्तु-न
वृत्तिः
॥ ९॥
ainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
Jain Education
विधिर्नापि प्रतिषेधो विधावाशंसा दोषप्रसङ्गात् प्रतिषेधे तु सुरादिषु अविरतेषूत्पन्नस्य भङ्गप्रसङ्गात् । किमित्याह - तिस्रो विधा यस्य प्राणातिपातस्येति गम्यते असौ त्रिविधस्तं त्रिविधेन, एतदेव दर्शयति-मनसान्तःकरणेन, वाचा वचनेन, कायेन शरीरेण । अस्य च करणस्य कर्म उक्तलक्षणः प्राणातिपातः, तमपि वस्तुतो निराकार्यतया सूत्रेणैव दर्शयनाह-न करोमि स्वयं, न कारयाम्यन्यैः कुर्वन्तमप्यन्यं न समनुजानामि नानुमन्येऽहमिति अत्राह- किं पुनः कारणमुद्देशक्रममतिलङ्घय व्यत्ययेन निर्देशः कृतः इति । अत्रोच्यते करणायत्ता कृतादिरूपा क्रिया प्रवर्त्तत इति दर्शनार्थं तथाहिकृतादिरूपा क्रिया मनःप्रभृतिकरणवशा एव करणानां भावे क्रियाया अपि भावात् अभावे चाभावात्करणानामेव तथाक्रियारूपेण परिणतेरितिभावः । अपरस्त्वाह- 'न करोमि न कारयामि कुर्वन्तं न समनुजानामी' त्येतावता ग्रन्थेन गतेपि अप्यन्यमित्यतिरिच्यते, तथाचातिरिक्तेन सूत्रेण नार्थ इत्यत्रोच्यते - साभिप्रायकमिदमनुक्तस्याप्यर्थस्य सङ्ग्रहार्थं यस्मात्संभवनार्थीयमपिशब्द उभयपदमध्यस्थ एतदावेदयति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यन्यं अनुज्ञापयन्तमप्यन्यं न समनुजानामीति, तथा यथा वर्त्तमानकाले कुर्वन्तमन्यं न समनुजानामि एवमपिशब्दादतीतकाले कृतवन्तमपि अनुज्ञापितवन्तमपि, एवमनागतकालेऽपीति, तथा न क्रियाक्रियावतोर्भेद एवातो न केवला क्रिया संभभवतीतिख्यापनार्थमन्यग्रहणमिति । तथा तस्य त्रिकालभाविनोऽधिकृतप्राणातिपातस्य संबन्धिनमतीतमवयवं नतु वर्त्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणत्वात् भदन्तेतिगुर्वामन्त्रणं प्राग्वत, प्रतिक (का) मामि मिथ्यादुष्कृतं तत्र प्रयच्छामीत्युक्तं भवति तच्च द्रव्यतो भावतश्च संभवति तत्राद्ये कुलालोदाहरणम् – “किर एगया एगस्स कुंभगारस्स
w.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
पाक्षिकसू० कुडीए साहुणो ठिया । तत्थेगो चिलगो चवलत्तणेण तस्स कुंभगारस्स कोलालाणि अङ्गलियधणुह (ग) एणं पाहाणेहिं
। वृत्तिः
. विधेइ । कुंभकारेण पडिजग्गिओ दिहो भणिओ खुड्डगा कीस मे कोलाणा(ला)णि काणेसि, खुड्डुओ भणइ मिच्छामि॥१०॥
दुक्कडं न पुणो विधिस्सं मणागं पमायं गओमित्ति, एवं सो पुणोवि केलीकिलत्तणेण विंधेऊण चोइओ मिच्छा. तमिदुक्कडं देइ । पच्छा कुंभकारेण सढोत्ति नाऊण तस्स खुड्डगस्स कन्नामोडओ दिन्नो। सो भणइ दुक्खविओऽहंद
कुंभकारो भणइ मिच्छामिदुक्कडं । एवं सो पुणो पुणो कन्नामोडयं दाऊण मिच्छामिदुक्कडं करेइ। पच्छा चेल्लओ भणइ। अहो सुन्दरं मिच्छामिदुक्कडन्ति, कुंभकारो भणइ, तुभवि एरिसं चेव मिच्छामिदुक्कडन्ति । पच्छा डिओ विधेयवस्स । किश्च । जं दुक्कडन्ति मिच्छा तं चेव निसेवई पुणो पावं । पच्चक्खमुसावाई मायानियडीपसङ्गो य ॥१॥ इदं द्रव्यप्रतिक्रमणं । भावप्रतिक्रमणे तु मृगावत्युदाहरणं-"भगवं वद्धमाणसामी कोसंबीए समोसरिओ, तत्थ चन्दसूरा भगवओ वन्दगा सविमाणा ओइन्ना, तत्थ मिगावई अज्जा उदयणमाया (उ) दिवसोत्ति काउं चिरं ठिया । सेसाओ साहुणीओ तित्थगरं वन्दिऊण पडिगयाओ, चन्दसूरावि सहाणं पत्ता । ताहे सिग्घमेव वियालीहूयं मिगावई वि संभन्ता, गया सोवस्सयं, साहुणीओ वि कथावस्सयाओ अच्छन्ति । तओ मिगावई आलोएउं पवत्ता । अजचन्दणाए भन्नइ-कीस
अजे चिरं ठियासि ! जुत्तं नाम तुज्झ उत्तमकुलप्पसूयाए एगागिणीए एचिरं अच्छिउंति, सा सम्भावेण मिच्छामिदुक्कडं ॥१०॥ भिणमाणी अजचन्दणाए पाएसु निवडिया । अजचन्दणाए वेति(वि)ताए वेलाए संथारगगयाए निद्दा आगया, मिगावईए
|वि तिवसंवेगमावन्नाए पायवडियाए चेव केवलनाणं समुप्पन्नं । सप्पो य तेणं मग्गेणं समागओ अजचन्दणाए संथारगाओ
Jain Education
a l
For Private & Personel Use Only
ainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
LOCALCCCCESSAMACROSORRC
हत्थो लंबइ । मिगावईए मा खजिहित्ति सो हत्थो संथारगं चडाविओ । सा विबुद्धा भणइ-किमेयं ति अजवि तुम अच्छसित्ति मिच्छामिदुक्कडं निदापमाएणं न उठविया सि मिगावई भणई-एस सप्पो मा भे खाहिइत्ति अओ हत्थो चडाविओ । भणइ-कहिं सो, सा दाएइ, अजचन्दणा अपेच्छमाणी भणइ-अजे किं ते अइसओ, सा भणइ, आम तो | किं छाउमथिओ केवलिओत्ति । सा भणइ केवलिओत्ति । पच्छा अजचन्दणा मियावईए पाएसु पडिउं भगइ मिच्छा-|
मिदुक्कडं केवली आसाइओ त्ति।" इदं भावप्रतिक्रमणं । किञ्च 'जइ य पडिक्कमियवं, अवस्स काऊण पावयं कम्मं । हतं चेव न कायवं, तो होइ पए पडिक्कन्तो ॥१॥' तथा 'निन्दामि गरिहामी'ति । अत्रात्मसाक्षिकी निन्दा, परसा-15 |क्षिकी गो, जुगुप्सोच्यते । निन्दापि द्रव्यतो भावतश्च संभवति । तत्र द्रव्यनिन्दा चित्रकरदारिकाया इव-“सा किर चित्तगरदारिया ओवरियं पविसिऊणं कवाडाणि पिहिऊण चिराणए मणियए चीराणि य पुरओ काउं अप्पाणं निन्दियाइया जहा 'तुम चित्तगरदारिया, एयाणि ते पिइसन्तियाणि चेलाणि आभरणगाणि य, इमा पुण पटुंसुयरयणमाइया रायसिरी, अन्नाओ य उन्नयकुलपसूयाओ रायवरधूयाओ मोत्तुं राया तुमं अणुयत्तइ ता मा गवं करेसित्ति' एसा दबनिन्दा । भावनिन्दा साहुणा अप्पा निन्दियवो 'जीव तए हिण्डतेण नारयतिरियगईसु कहवि माणुसत्ते सम्मत्तनाणचरित्ताणि लद्धाणि जेसिं पसाएण सबलोए माणणिजो पूयणिजो य ता मा गवं काहिसि जहाहं बहुस्सुओ उत्तमचरित्तो वत्ति । तथा हा दुछु कयं हा दुछु कारियं अणुमयंपि हा दुहु । अन्तो अन्तो डज्झइ, सिरो |व दुमो वणदवेणं ति ॥१॥" गोपि द्रव्यतो भावतश्च भवति । तत्र द्रव्यगर्हायां मरुकोदाहरणं " आणन्दपुरे नयरे
in Educhland
RMjainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
पाक्षिकसू०
वृत्तिः
|एगो मरुओ सो सुलाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविणए सुलाए समं संवासं गओमित्ति ।" भावग
गयां तु साधुरुदाहरणं । “गन्तूण गुरुसगासे काऊण य अञ्जलिं विणयमूलं । जह अप्पणो तह परे जाणवणा एस गरिहत्ति ॥१॥" किं जुगुप्से इत्याह-आत्मानमतीतप्राणातिपातक्रियाकारिणमश्लाघ्यम् , तथा व्युत्सृजामीति विविध विशेषेण वा भृशं त्यजामि अतीतप्राणातिपातमिति गम्यते । आह-यद्येवमतीतप्राणातिपातप्रतिक्रमणमात्रमस्य सूत्रस्यैदम्पर्य न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं सर्व भन्ते पाणाइवायं पच्चक्खामि इत्यादिना तदुभयसिद्धेरिति । अपरस्त्वाह-ननु सर्व भदन्त प्राणातिपातं प्रत्याख्यामीत्युक्ते प्राणातिपातनिवृत्तिरभिधीयते, तदनन्तरं च व्युत्सजामीतिशब्दप्रयोगे वैपरीत्यमापद्यते । तन्न । यस्मान्मांसादिविरमणक्रियानन्तरं व्युत्सृजामीतिप्रयुक्ते तद्विपक्ष-12 | त्यागो मांसभक्षणनिवृत्तिरभिधीयते एवं प्राणातिपातविरत्यनन्तरमपि प्रयुक्ते व्युत्सृजामिशब्दे तद्विपक्षत्यागोऽवगम्यत इति न कश्चिद्दोष इति । व्युत्सर्गोऽपि द्रव्यभावभेदाद्विधा तत्रोदाहरणं प्रसन्नचन्द्रो यथा-"खितिपइठिए नयरे |पसन्नचन्दो राया, तत्थ य भगवं महावीरो समोसढो, तओ राया धम्मं सोऊण सञ्जायसंवेगो पपइओ गीयत्थो जाओ । अन्नया जिणकप्पं पडिवजिउकामो सत्तभावणाए अप्पाणं भावेइ । तेणं कालेणं तेणं समएणं रायगिहे मसागे पडिम पडिवन्नो, तत्थ भगवं महावीरो समोसढो, विरइयं देवेहिं समोसरणं, लोगो य वन्दगो नीइ, दुवे य वाणियगा सुमुहदुम्मुहनामाणो खिइपइछियनगराओ तत्थेव आगया, पसन्नचन्दं पडिमडियं पासिऊण सुमुहेण भणियंएसो सो अम्हाणं सामी जो तहाविहं रायलच्छि परिचइय तवसिरिं पडिवन्नो, अहो से धन्नया अहो से कयपुन्नयत्ति,
JainEducation
For Private Personal Use Only
jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
Jain Education
दुम्मुहेण भणियं-कुतो एयस्स धन्नया, जो असजायबलं पुत्तं रज्जे ठविऊण पबइओ, सो तवस्सी दाइएहिं परिभविज्जइ, नगरं च उत्तमं ख (मक्ख ) यं पडिवन्नं, ता एवमणेण बहुलोगो दुक्खे ठविओ, ता सबहा अदट्ठवो एसोति । ताहे तस्स रायरिसिणो कोवो जाओ, चितियं चाणेण को मम पुत्तस्स अवकरेइत्ति, तू (नू) णममुगतो ता किं तेण एयावत्थंगओवि णं वावाएमि । माणससङ्गामेण रोद्दज्झाणं पवन्नो । हत्थिणा हस्थि आसेण आसं वावापत्ति विभासा, इत्थन्तरे सेणिओ भगवओ वन्दिउं निग्गच्छइ, तेण दिट्ठो वन्दिओ य तेण ईसिंपि (न) निझाइओ, तओ सेणिएण चिन्तियं, सुक्कज्झाणोवगओ भगवं ता इदिसंमि झाणे कालगयरस का गई भवइत्ति भगवन्तं पुच्छिस्सामि । तओ गओ वन्दिऊण पुच्छिओ अणेण भगवं, जम्मि झाणे ठिओ मए वन्दिओ पसन्नचन्दो तम्मि मयस्स कहिं उववाओ भवइ ? । भगवया भणियं अहे सत्तमढवीए । तओ सेणिएण चिन्तियं हा किमेयंति । पुणोवि पुच्छिस्सं । एत्थन्तरम्मि पसन्नचन्दस्स माणसे सङ्ग्रामे पहाणनायगेणं सहावडियस्स असिसत्तिचक्ककप्पणीपमुहाई खयं गयाई पहरणाई तओ णेण सिरत्ताणेण वावाएमित्ति परामुसियमुत्तमङ्गं जाव लोयं कयं पासति तओ संवेगमावन्नो अञ्च्चन्तविसुज्झमाणपरिणामेण अत्ताणं निन्दिउं पयट्टो, समाहियमणेण पुणरवि सुक्कज्झाणं । एत्थन्तरंमि सेणिएण भगवं पुणोवि पुच्छिओ जारिसे ज्झाणे संपइ पसन्नचन्दो वट्टइ तारिसे मयस्स कहिं उववाओ ? भगवया भणियं अणुत्तरसुरेसुं । तओ सेणिएण भणियं-पुढं किमन्नहा परूवियं उयाहु मया अन्नहावहारियंति | भगवया भणियं नन्नहा परुवियं नावि तए अन्नहांवगयं । तओ सेणिएण भणियं कहमेयन्ति । तओ भगवया सबो वृत्तंतो साहिओ । एत्थन्तरंमि य पसन्नचन्दमहरिसिणो समीवे दिवो देवदुन्दुहिसणाहो
jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
पाक्षिकसू०
महन्तकलयलो ओहा(उद्धा)इओ, तओ सेणिएण भणियं-भयवं किमेयन्ति। भगवया भणियं-तस्सेव विसुज्ज्झमाणपरिणा- वृत्तिः
मस्स केवलनाणं समुप्पण्णं, तओ देवो से महिमं करेतित्ति ।” एवं प्रसन्नचन्द्रो द्रव्यव्युत्सर्गभावव्युत्सर्गयोरुदाहरणं ॥१२॥
विज्ञेय इति ॥ साम्प्रतं प्रागुपन्यस्तप्रत्याख्यानभेदाः प्रदर्श्यन्ते तत्र गाथा “सीयालं भङ्गसयं, पञ्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे,कुसलो सेसा अकुसलाउ"एतच्च प्रत्याख्यानभेदपरिमाणं साधूञ् श्रावकांश्चाश्रित्यामुनोगयेन भावनीयं।
"तिन्नि तिया तिन्नि दुया, तिन्निकेक्वाय होन्ति जोगेसु । ति दु एक्कं, ति दु एकं, ति दु एक्कं चेव करणाई ॥१॥ पढमे दलब्भइ एगो, सेसेसु पएसु तिय तिय तियं च ।दो नव तिय दोनवगा, तिगुणिय सीयालभङ्गसयं"॥२॥स्थापना चेयोभावना | त्वियं । “न करेइ न कारवेइ करेन्तमन्नं न समणुजाणइ मणेणं
|३ ३ ३ २२२१११ योगः। वायाए कारणं एस एक्को" अत्राह न करेइच्चाइ तिगं गिहिणो कह होइ देसविरयस्स । भन्नइ विसयस्स बहिं पडिसेहो अणुमईए
|३ २ १/३ २/१/३/२/१ करणानि वि ॥१॥ केई भणंति गिहिणो, तिविहं तिविहेण नत्थि संवरणं । तं
|१|३ ३ ३९ ९३ ९९ लध्वम् 8/न जओ निद्दिड, पन्नत्तीए विसेसे॥२॥तो कह णिज्जुत्तीए,ऽणुमइनिसेहोत्ति सेसविसयम्मि। सामण्णे वा नत्थि उ, तिविहं तिविहेण को दोसो ॥३॥ पुत्ताइसंतइनिमित्त, मित्तमेगारसिं पवन्नस्स । पंति केइ गिहिणो, दिक्खाभिमुहस्स|॥ १२॥ तिविहंपि ॥४॥' 'आह कहं पुण मणसा, करणं कारावणं अणुमई य । जह वइतणुजोगेंहि, करणाई तह भवेमणसा ॥५॥ तदहीणत्ता वइतणुकरणाईण (मनोऽधीनत्वाद्वचनतनुकरणादीनामिति) म(णं अ)हव मणकरणं । सावजजोगमणणं पन्नत्तं |
Jain Education in
For Private & Personel Use Only
Sainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
वीयरागेहिं ॥ ६ ॥ कारवणं पुण मणसा चिन्तेइ करेउ एस सावजं । चिन्तेई य कए उण सुट्ट कयं अणुमई होइ॥८॥ ४ इयाणिं बीओ भेओ-न करेइ न कारवेइ करन्तंपि अन्नं न समणुजाणइ मणेणं वायाए एस एक्को, तहा मणेणं कारण बीओ, तहा वायाए कारण तइओ ॥३॥ एस बीओ मूलभेओगओ। एवमनया दिशा शेषा अपि भावनीयाः। सुगम-15 त्वाद्विस्तरभयान न दर्शिताः। नवरं 'लद्धफलमाणमेयं, भङ्गा उ हवन्ति अउणपन्नासं । तीयाणागइसंपइगुणियं कालेण होइ इमं ।। सीयालं भङ्गसयं कह । कालतिएण होइ गुणणाउ । तीयस्स पडिक्कमणं,पञ्चपन्नस्स संवरणं ।। पच्चक्खाणं च तहा, होइ य एस्सस्स एव गुणणाउ । कालतिएणं भणिया, जिणगणहरवायएहिं च ।। अत्र चाद्यभेदत्रयं साधुश्रावकोपयोगि, शेषभङ्गास्तु गृहस्थोपयोगिनः । आह-साधुप्रत्याख्याननिरूपणायां कः श्रावकप्रत्याख्यानभेदकथनस्यावसरः। उच्यते-प्रत्याख्यानसामान्यात् तदभिधानेऽपि न दोषः । कृतं प्रसङ्गेन प्रकृतमुच्यते-इह च सूक्ष्म वा बादरं वेत्यादिना द्रव्यप्राणातिपातोऽनेन चैकग्रहणे तजातीयग्रहणमिति न्यायाच्चतुर्विधः प्राणातिपात उपलक्षित इत्यतस्तदभिधानायाहसे पाणाइवाए चउबिहे पन्नत्ते तंजहा-दवओ खित्तओ कालओ भावओ, दवओ णं पाणाइवाए छसु जीवनिकाएसु, खेत्तओ णं पाणाइवाए सवलोए, कालओ पाणाइवाए दिया वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा।
सेत्ति स पूर्वोक्तः प्राणातिपातः प्राणिप्राणवियोगः, चतुर्विधश्चतुःप्रकारः प्रज्ञप्तो जिनैरभिहितस्तद्यथा-द्रव्यतो
JainEd.प.३
For Private Personel Use Only
Mjainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू० द्रव्यप्रधानतामाश्रित्य, क्षेत्रतःक्षेत्रमङ्गीकृत्य, कालतः कालं प्रतीत्य, भावतः भावमुररीकृत्य । एतानेव व्याचष्टे-द्रव्यत
इति व्याख्येयपदपरामर्शः, णमिति वाक्यालङ्कारे, प्राणातिपातः षट्सु षट्संख्येषु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु प्राणिगणेषु संभवतीतिशेषः। क्षेत्रतो णमित्यलङ्कारे प्राणातिपातः सर्वलोके तिर्यग्लोकादिभेदभिन्ने भुवने भवतीति । कालता णमिति प्राग्वत् प्राणातिपातो दिवा वासरे, वा समुच्चये, रात्रौ रजन्यां, वा समुच्चय एव स्यादिति । भावतो णमिति प्राग्वदेव प्राणातिपातो रागेण मांसादिभक्षणाद्यभिप्रायलक्षणेन, द्वेषेण शत्रुहननादिपरिणामस्वरूपेण, वाशब्दो समुच्चये,
स्यादिति द्रव्यभावपदसमुत्था चतुर्भङ्गिका चात्र तद्यथा-द्रव्यतो हिंसा भावतश्च १ तथा द्रव्यतो न भावतः २ तथा 8 साभावतो न द्रव्यतः ३ तथा न द्रव्यतो न भावत इति ४। तत्राय भङ्गकभावार्थ:-द्रव्यतो भावतश्चेति जहा केइ
पुरिसे मियवहाए परिणते मियं पासित्ता आयन्नायड्डियकोदण्डजीवे सरं निसिरेज्जा, से य मिगे तेण सरेण विद्धे मए सिया,
एसा दबओ हिंसा भावओ वि' या पुनद्रव्यतो न भावतः सा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति । उक्तंच MI"उच्चालियम्मि पाए इरियासमियस्स सङ्कमहाए । वावजेज कुलिङ्गी मरेज तं जोगमासज्ज ।।" न उ तस्स तन्निमित्तो |बंधो सुहुमो वि देसिओ समए । अणवज्जो उवओगेण सवभावेण सो जम्हा" २ इत्यादि । या पुनर्भावतो न द्रव्यतः सेयं “जहा केइ पुरिसे मंदमंदप्पगासे पएसे संठियं ईसिं वलियकायं रजु पासित्ता एस अहित्ति तत्थ (तबह) हणणपरिणामपरिणए निकट्टियासिपत्ते दुयं दुयं छिंदिजा एसा भावओ हिंसा न दवओ" चरमभङ्गस्तु शून्य इति । एवं त प्राणातिपातं भेदतोऽभिधायाथ तस्यैवातीतकालविहितस्य सविशेषनिन्दाप्रतिपादकं सूत्रमाह
AGRAASARKARSHA
।॥१३॥
in Education
Hainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिहियस्स विणयमूलस्स खंतिप्पहादणस्स अहिरन्नसोवन्नियस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खी-|
संबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणगाहियस्स निवियारस्स निवित्तीलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसंचयस्सअविसंवाइस्स संसारपारिगामिस्स निवाणगमणपज्जवसाणफलस्स पुविं अण्णाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए । वालयाए मोहयाए मंदयाए किड्डयाए तिगारवगरुयाए चउक्कसाओवगएणं पंचिंदिओवसट्टेणं पडुपन्न-18 भारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवागहणेसु पाणाइवाओ कओ वा 8 काराविओवा कीरंतो वा परेहिं समणुन्नाओ तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं :
अत्र च यो मयास्य धर्मस्य केवलिप्रज्ञप्तादिद्वाविंशतिविशेषणविशेषितस्य पूर्वमज्ञानतादिभिश्चतुर्भिः प्रमादादिभिश्चैकादशभिः कारणैः प्राणातिपातः कृतस्तं निन्दामीत्यादिसंबन्धो द्रष्टव्यः। जन्ति विभक्तिव्यत्ययाद्यःप्राणातिपात इति योगः। भाषामात्रे वा यदितिपदं व्याख्येयं । मयेति प्रतिक्रामकसाधुरात्मानं निर्दिशति । अस्य स्वहृदयप्रत्यक्षस्य धर्मस्य प्रक्र-15 |मात्सर्वचारित्रात्मकस्य, अत्र च 'जंपि य मए इमस्स धम्मस्स' तथा 'जपि य इमं अम्हेहिं इमस्स धम्मस्सत्यादि पाठान्त
MSROCTORSCORRECRUCIALRAM
MORECAUCRACCOCALCULAG
Jain Education
a
l
For Private & Personel Use Only
OMjainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
AAAAAA
पाक्षिकसू०
राण्यक्तानुसारतः स्वयं व्याख्येयानीति । किंविशिष्टस्य? केवलिप्रज्ञप्तस्य सर्वज्ञोपदिष्टस्य शतथा अहिंसा प्राणिसंरक्षणं लक्षणं
चिहं यस्याप्तौ अहिंसालक्षणः सत्त्वानुकम्पानुमेयसंभव इत्यर्थस्तस्योरा तथा सत्येनावितथभाषणेनाधिष्ठितः समाश्रितःसत्या॥१४॥
माधिष्ठितः सत्यवचनव्याप्त इत्यर्थस्तस्य । ३ । तथा विनयो विनीतता मूलं कारणं यस्यासौ विनयमूलो विनयप्रभव इत्यर्थस्तस्य ।४। तथा क्षान्तिः क्षमा प्रधाना सारभूता यस्यासौ क्षान्तिप्रधानस्तस्य ।५। तथा हिरण्यं रजतं सौवर्णिकं सुवर्णमयं कनककलशादि न विद्यते हिरण्यसौवर्णिके यत्रा(स्या)सौ अहिरण्यसौवर्णिक उपलक्षणत्वात्सर्वपरिग्रहरहित इत्यर्थस्तस्य ।। तथोपशम इन्द्रियनोइन्द्रियजयस्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्यासौ उपशमप्रभव इन्द्रियमनोनिग्रहलभ्य इत्यर्थस्तस्य तथा
नव ब्रह्मचर्याणि गुप्तिशब्दलोपात् वसतिकथाद्या नवब्रह्मचर्यगुप्तयस्ताभिर्गुप्तः संरक्षितो नवब्रह्मचर्यगुप्तिगुप्तस्तस्य तथा 81न विद्यन्ते पचमानाः पाचका यत्रासौ अपचमानः पाकक्रियाविनिवृत्तसत्त्वासेवित इत्यर्थः । अथवा पचते पचमानो न
पचमानोऽपचमानो धर्मो धर्मम्मिणोरभेदोपचारादेवमन्यत्रापि द्रष्टव्यम् ।९। अत एव भिक्षावृत्तेभिक्षया भक्तादेः परतो याचनेन वृत्तिवर्तनं धर्मसाधककायपालनं यत्रासौ भिक्षावृत्तिस्तस्य।१०॥ तथा कुक्षावेव बहिःसंचयाभावाजठर एव शम्बलं पाथेयं यत्रासौ कुक्षिशबम्लस्तस्य । ११ । तथा निर्गतमग्नेः पावकाच्छरणं शीतादिपरित्राणं यत्र । अथवा निर्गते स्वीकाराभावादग्निशरणे वह्निभवने यत्रासौ निरग्निशरणः । अथवा निर्गतमग्नेः स्मरणं यत्रासौ निरग्निस्मरणस्तस्य ।।१२ तथा संप्रक्षालयति कर्ममलं शोधयतीत्येवंशीलः सम्प्रक्षाली तस्य कप्रत्ययोपादानाद्वा सम्प्रक्षालिकस्य सम्प्र
॥१४॥
-500-56
Jain Education
For Private
Personel Use Only
w.jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________
ACANCECAUCRACROCOCCAL
क्षालितस्य वा सर्वदोषमलरहितस्य । १३ । अथ ( तथा ) त्यक्ता हानि नीता अभावमापादिता इतियावद्दोषा मिथ्यात्वाज्ञानादिदूषणानि येनासौ त्यक्तदोषः । अथवा त्यक्तो द्वेषोऽप्रीतिलक्षणो यस्मिन्नसौ त्यक्तद्वेषस्तस्य ।१४। अत एव गुणग्राहिणो गुणग्रहणशीलस्य कप्रत्ययविधानाद्गुणग्राहिकस्य वा पाठान्तरं तथाहि-प्रकृतधर्मचारिणो गुणवद्गुणोपबृंहणपरा एव भवन्त्यन्यथा धर्मस्यैवाभावप्रसङ्गात् । यदाह-"नो खलु अप्परिवडिए निच्छयओमइलिए व सम्मत्ते । होइ तओ परिणामो जुत्तोणुववूहणाईया" । १५ । तथा निर्गतो विकारः कामोन्मादलक्षणो यस्मादसौ निर्विकारस्तस्य । १६ । तथा निवृत्तिलक्षणस्य सर्वसावद्ययोगोपरमस्वभावस्य । १७। तथा पंचमहाव्रतयुक्तस्येतिप्रतीतं नवरं अहिंसालक्षणस्येसाद्यभिधानेप्यस्याभिधानं महाव्रतानां प्राधान्यख्यापनार्थमनुक्तमहाव्रतसंग्रहार्थं च तथाहि-नात्रादत्तादानं कण्ठतः केनापि विशेषणेनाभिहितमतो युज्यतेऽस्य विशेषणस्योपन्यास इति । १८। तथा न विद्यते संनिधिमोदकोदकखजूरहरीतक्यादेः पर्युषितस्य संचयो धारणं यत्रासावसंनिधिसंवयस्तस्य । १९ । तथा अविसंवादिनो दृष्टेशविरोधिनः पाठान्तरे वा अविसंवादितस्य सद्भूतप्रमाणाबाधितस्येत्यर्थः । २०। तथा संसारपारं भवार्णवतीरं गमयति तदारूढप्राणिनः पोतवत्प्रापयतीति संसारपारगामी तस्य, कप्रत्ययोपादानात् संसारपारगामिकस्य वा । २१ । तथा निर्वाणगमनं मुक्तिप्राप्तिः, पर्यवसाने आनुषङ्गिकसुरमनुजसुखानुभवपर्यन्ते, फलं कार्य, यस्यासौ निर्वाणगमनपर्यवसानफलस्तस्य । २२ । एवंविधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राक् अज्ञानतया सामान्यतोऽवगमाभावेन । १। तथाश्रवणतया प्रज्ञापकमुखादनाकर्णनभावेन ।२। अथवा श्रवणेपि अबोहिएत्ति अबोध्या अबोधेन यथावद्धर्म
Shin Educh an interneto
For Private & Personal use only
Page #44
--------------------------------------------------------------------------
________________
पाक्षिकसू०
वृत्तिः
॥१५॥
MAKAASAAMANA
स्वरूपापरिज्ञानेन । ३। अथवा व्यवहारतः श्रवणावगमसद्भावेऽपि अणभिगमेणंति अनभिगमन सम्यगप्रतिपत्त्येत्यर्थः अथवा अभिगमेण वत्ति विभक्तिव्यत्ययादभिगमे वा सम्यग्धर्मप्रतिपत्तौ वा प्रमादेन मद्यविषयादिलक्षणेन । १ ।। तथा रागद्वेषप्रतिबद्धतया रागद्वेषाकुलतयेत्यर्थः। २ । तथा बालतया शिशुतया अपण्डिततया वा ।३। तथा मोहतया| विचित्ततया मोहनीयकायत्ततया वा ।४। तथा मन्दतया कायजडतया अलसतयेत्यर्थः । ५। तथा किड्डयाएत्ति क्रीडतया केलीकिलतया द्यूतादिक्रीडनपरतयेत्यर्थः । ६। तथा त्रिगौरवगुरुकतया ऋद्धिरससातलक्षणगौरवत्रिकभा-| |रिकतया ।७। तथा चतुःकषायोपगतेन क्रोधाद्युदयवशगमनेनेत्यर्थः । ८। तथा पञ्चेन्द्रियाणां स्पर्शनादिहषीकाणां | उप सामीप्येन वश आयत्तता वर्णलोपात्पञ्चेन्द्रियोपवशस्तेन यदातमार्तध्यानं विह्वलतेत्यर्थः पञ्चेन्द्रियोपवशाः तेन ।९। तथा पडुपन्नभारियाएत्ति । इह प्रत्युत्पन्नं वर्तमानमुत्पन्नं वोच्यते तंतश्च प्रत्युत्पन्नश्चासौ भारश्च कर्मणामिति गम्यते प्रत्युपन्नभारः स विद्यते यस्यासौ प्रत्युत्पन्नभारी तस्य भावः प्रत्युत्पन्नभारिता तया कर्मगुरुतयेत्युक्तं भवति । |पाठान्तरस्तु प्रतिपूर्णभारितया भावार्थः पूर्ववत् । १० । तथा सातात्सातवेदनीयकर्मणः सकाशात्सुखं शर्म सातसुखं, अथवा सातं च तत्सुखं च सातसुखमतिशयसुखं तदनुपालयताऽनुभवता सुखासक्तमनसेत्यर्थः । पाठान्तरे तु सदा है सर्वकालं सुखमनुपालयतेति व्यक्तम् । ११ । इहं वत्ति बिन्दुलोपात् इह वास्मिन्ननुभूयमाने भवे मनुष्यजन्मनि, अन्येषु वा अस्माजन्मनोऽपरेषु भवग्रहणेषु जन्मोपादानेषु प्राणातिपातः कृतो वा स्वयं निवर्त्तितः, कारितो वाऽन्यैर्विधापितः, |क्रियमाणो वा विधीयमानः परैरन्यैः समनुज्ञातोऽनुमोदितस्तं प्राणातिपातं । निन्दामि स्वप्रत्यक्षमेव जुगुप्से, तथा
॥१५॥
Jain Education in
ainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
गर्हामि गुरुसमक्षं जुगुप्से, त्रिविधं कृतकारितानुमतिभेदात्रिप्रकारं त्रिविधेन त्रिप्रकारेण करणेन । तदेवाह-मनसा वाचा कायेनेति प्रतीतमेव॥ सांप्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाह
अईयं निन्दामि पडुपन्नं संवरोम अणागयं पच्चक्खामि सत्वं पाणाइवायं अतीतं अतीतकालकृतं निन्दामि । तथा प्रत्युत्पन्नं वर्तमानसमयसम्भविनं संवृणोमि भवंतं वारयामीत्यर्थः। तथाऽनागतं
भविष्यत्कालविषयं प्रत्याख्यामीति पूर्ववत् । किं तदित्याह-सर्व समस्तं न पुनः परिस्थूरमेव प्राणातिपातं जीवितविदिनाशं । इदमेवानागतप्रत्याख्यानं विशेषयन्नाह
जावजीवाए अणिस्सिओहं नेव सयं पाणे अइवाएद्या नेवन्नेहिं पाणे अइवायावेद्या पाणे अइवायन्ते वि अन्ने न समणुजाणामि | यावजीवं प्राणधारणं यावत् अनिश्रितोऽहं इहपरलोकाशंसाविप्रमुक्तोऽहं ममेतो व्रतानुपालनात्किञ्चिदमरसुखं वा भूया|दित्याकाखारहित इत्यर्थः । नैव स्वयं प्राणानसून् अइवाएजत्ति उक्तहेतोरतिपातयामि विनाशयामि, नैवान्यैः प्राणान् | |अइवायावेजत्ति अतिपातयामि, प्राणानतिपातयतोऽप्यन्यान्न समनुजानामि, क्वापि नेव सयमित्यादिपदानि न दृश्यन्ते ।। कतिसाक्षिकं पुनरिदं प्रत्याख्यानमितिचेत् ? उच्यते अहंदादिपञ्चकसाक्षिकं, एतदेव दर्शयति
तंजहा-अरहन्तसक्खियं सिद्धसरकियं साहुक्खियं देवसक्खियं अप्पसक्खियं
SAIAIAIAIAIAISAIRAALASPIRÁG
Jain Education in
Hdjainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
पाक्षिकसूद तद्यथेत्युपदर्शनार्थः अर्हतस्तीर्थकरास्ते साक्षिणः समक्षभाववर्त्तिनो यत्र तत्, शेषाद्वेति (७-३-१७५) कप्रत्ययवि॥१६॥
धानादर्हत्साक्षिकं प्रत्याख्यानक्रियाविशेषणं चैतदेवमन्यत्रापि द्रष्टव्यम् । तथाहीहक्षेत्रवर्तिनोऽन्यक्षेत्रवर्त्तिनो वा तीर्थ-1 कराः केवलवरज्ञानप्रधानचक्षुषा ममेदं प्रत्याख्यानं पश्यन्तीत्यतस्तत्साक्षिकमुच्यते एवं सिद्धा मुक्तिपदप्राप्ताः साक्षिणो दिव्यज्ञानभावेन समक्षभाववर्त्तिनो यत्र तत्सिद्धसाक्षिकं । आहोभयप्रत्यक्षभावे लोके साक्षिकव्यवहारो रूढः नचात्र प्रत्याख्यानकर्तुः सिद्धाः प्रत्यक्षा अतीन्द्रियज्ञानगोचरत्वात्तेषां, तत्कथं ते तस्य साक्षिणः ? उच्यते-श्रुतवासितमतेस्तत्स्वरूपज्ञस्य तस्य ते भावकल्पनया प्रत्यक्षा इवेति कथं न साक्षिण इति । तथा साधवो मुनयस्ते सातिशयज्ञानवन्त इतरे वा विरतिप्रतिपत्तिसमयसमीपवर्तिनः साक्षिणो यत्र तत्साधुसाक्षिकं । तथा देवा भवनपत्यादयस्ते जिनभवनाद्यधिष्ठायिनस्तिर्यग्लोकसञ्चरिष्णवो वा विरतिप्रतिपत्तिक्रमभाविनश्चैत्यवन्दनाद्युपचारात्समीपमुपगताः स्वस्थानस्था वा 3 कथंचिद्वीपसमुद्वान् प्रति प्रयुक्तावधयः साक्षिणो यत्र तद्देवसाक्षिकं । यदाह-चूर्णिकाकारः 'विरइपडिवत्तिकाले चिइ-4 वंदणाइणोवयारेण अवस्समहासंनिहिया देवया सन्निहाणम्मि भवइ अतो देवसक्खियं भणियं । अहवा । भवणवणजोइ (स) वेमाणिया देवा सट्ठाणत्था चेव अहापवत्तोवहिणा दीवं दीवपज्जवेहिं समुई समुद्दपझ्झावेहिं बहवे नारयतिरियम|णुयदेवे य विविहभावसंपउत्ते पेच्छमाणा साहुंपि पाणाइवायविरई पडिवजमाणं पेच्छन्ति, विसेसओ तिरियजम्भगा दियराओ दिसिविदिसासुं चरन्तित्ति ।' तथात्मा स्वजीवः स स्वसंवित्प्रत्यक्षविरतिपरिणामपरिणतः साक्षी यत्र तदात्म
SAKXCLASSMALS
Jain Education indea
For Private & Personel Use Only
M
ainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
साक्षिकं । इह च ससाक्ष्यं कृतमनुष्ठानमत्यन्तदृढं जायत इति साक्षिणः प्रतिपादिताः। पृथग्जनेऽपि प्रतीतमेवैतद्यदुत ससाक्षिको व्यवहारो निश्चलो भवतीति । एवं च कृते यत्संपद्यते तदाहएवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा। __ एवमिति प्रागुक्तप्रत्याख्याने संपन्ने सति किमित्याह-भवति जायते, क इत्याह-भिक्षुर्वेति आरम्भत्यागाद्धर्मकायपरिपालनाय भिक्षणशीलो भिक्षुरेवं भिक्षुक्यपि, पुरुषोत्तमो धर्मइति कृत्वा भिक्षुर्विशेष्यते । तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीत्याह-संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः सप्तदशप्रकारसंयमोपेतस्तथा विविधमनेकधा द्वादशविधे तपसि रतो विरतस्ततश्च संयतश्चासौ विरतश्च संयतविरतः । तथा प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन विनाशितं प्रत्याख्यातं च हेत्वभावतः पुनर्वृध्यभावेन निराकृतं पापमशुभं कर्म ज्ञानावरणीयादि येन स तथाविधस्ततः पुनः पूर्वपदेन सह कर्मधारयः, दिवा वा दिवसे वा रात्री वा रजन्यां वा एकको वा कारणिकावस्थायामसहायो वा, पर्षद्गतो वा साधुसंहतिमध्यवर्ती वा, सुप्तो वा रात्रिमध्ययामद्वये निद्रागतो वा, जाग्रद्वा निद्रावियुक्तो वेति । सांप्रतं प्राणातिपातविरतिमेव स्तुवन्नाहएस खलु पाणाइवायस्स वेरमणे हिए सुहे खमे निस्ससिए आणुगामिए सवेसिं पाणाणं सवेसिं भू
Jain Education in
For Private & Personel Use Only
Wijainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
पाक्षिकसू०याणं सवेसि जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाण अतिप्पणयाए अपी-12 वृत्तिः
डणयाए अपरियावणयाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरि-13 सिदेसिए पसत्थे तं दुख्खख्खयाए कम्मख्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्तिकहु । उवसंपजित्ताणं विहरामि ॥
एसत्ति लिङ्गव्यत्ययादिदमधिकृतं खलु निश्चयेन प्राणातिपातस्येति विभक्तिव्यत्ययात्प्राणातिपाताजीवहिंसायाः वेरमणेत्ति विरमणं निवृत्तिर्वर्तते, किमित्याह-हिएत्ति हितं कल्याणं तत्कारित्वाद्धितं पथ्यभोजनवत् । तथा सुखं शर्मा |तद्धेतुत्वात्सुखं पिपासितशीतलजलपानवत् । तथा क्षमं युक्तं सङ्गतमुचितरूपमितियावत् । तथा निस्सेसिएत्ति प्राकृतत्वेन यकारलोपात् निःश्रेयसो मोक्षस्तत्कारणत्वान्निःश्रेयसं तदेव निःश्रेयसिकं । तथा आनुगामिकमनुगमनशीलं भवपरम्परानुबन्धिसुखजनकमित्यर्थः । कथमिदमेवंविधमित्याह-सर्वेषां निःशेषाणां प्राणा इन्द्रियपञ्चकमनःप्रभृतित्रिविधवलोच्छासनिश्वासायुलक्षणा असवो विद्यन्ते येषां तेऽतिशायनार्थमत्वर्थीयात्प्रत्ययविधानात्समग्रप्राणधारिणः प्राणाः पञ्चेन्द्रियप्राणिन इत्यर्थस्तेषां । तथा सर्वेषां समस्तानां अभूवन् भवन्ति भविष्यन्ति चेति भूतानि पृथिवीजलज्वलन-| पवनवनस्पतयः कालत्रयव्यापिसत्तासमन्वितास्तेषां । तथा निरुपक्रमजीवितेन जीवन्तीति जीवाः देवनारकोत्तमपुरुषा:संख्येयवर्षायुस्तिर्यरचरमशरीरिलक्षणा यथोपनिबद्धजीवनधर्माणस्तेषां । तथा सर्वेषां लोकोपकारमात्रहेतुसत्त्वोपेत
Jan Education in
For Private Personel Use Only
*
anelorary.org
Page #49
--------------------------------------------------------------------------
________________
है वात्सत्त्वाः सोपक्रमायुषस्तिर्यमनुष्याः असंपूर्णप्राणभाजो द्वित्रिचतुरिन्द्रियाश्च तेषा, क्वाप्यमीषां परस्परमेवं विशेषो ।
दृश्यते यथा 'प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः' एका-11 थिकानि वैतान्यत्यादररक्षणीयताख्यापनाय नानादेशजविनेयानुग्रहाय प्रयुक्तानीति । एतेषां च अदुक्खणयाएत्ति अदु:खनतया अदुःखोत्पादनेन मानसिकासातानुदीरणेनेत्यर्थः । तथा अशोचनतया शोकानुत्पादनेन । तथा अजूरणतया शरीरजीर्णत्वाऽविधानेन, दृश्यन्ते चारम्भिणो जना भारवाहनाहारनिरोधकशलतांकुशारानिपातादिभिवृषभमहिषाश्वकरिकरभरासभादीनां शरीराणि जूरयन्तोऽतस्तदकरणेनेति । तया अपनतया स्वेदलालाश्रुजलक्षरणकारणपरिवर्जनेन । तथा अपीडनतया पादाद्यनवगाहनेन । तथा अपरितापतनया समन्ताच्छरीरसन्तापपरिहारतः । तथा अनवद्रावणतया उत्रासनकरणाभावेन मारणपरिहरणेन वा । किंचेदं प्राणातिपातविरमणपदं महाथ महान् प्रभूतोऽर्थः फलस्वरूपाद्यभि-12 धेयं यस्य तन्महार्थ महागोचरं । तथा महांश्चासौ गुणश्च महागुणः सकलगुणाधारत्वान्महाव्रतानामिति । तथा महान-18 तिशायी अनुभावः स्वर्गापवर्गप्रदानादिलक्षणं माहात्म्यं यस्य तन्महानुभावं । तथा महापुरुषैस्तीर्थकरगणधरादिभिरुत्तमनरैरनुचीर्ण एकदासेवनात्पश्चादप्यासेवितं महापुरुषानुचीर्ण । तथा परमर्षिभिस्तीर्थकरादिभिरेव देशितं भव्योपकाराय कथितं परमर्षिदेशितं । तथा प्रशस्तं अत्यन्तशुभं सकलकल्याणकलापकारणत्वात् यतश्चैवमतस्तत्प्राणातिपातविरमणं दुःखक्षयाय शारीरमानसानेकक्लेशविलयाय, कर्मक्षयाय ज्ञानावरणाद्यदृष्टवियोगाय मोक्षाय पाठान्तरतो मोक्षतायै परमनिःश्रेयसायेत्यर्थः, बोधिलाभाय जन्मान्तरे सम्यक्त्वादिसद्धम्मप्राप्तये, संसारोत्तारणाय महाभीमभवभ्रमण
*****
*
HainEducation
For Private Personal use only
Levjainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
पाक्षिकसू०
वृत्तिः
पारगमनाय, मे भविष्यतीति गम्यत इतिकृत्वा इतिहेतोः, उपसंपद्य तदेव सामस्त्येनाङ्गीकृत्य, विहरामि मासकल्पादिना सुसाधुविहारेण वर्ते अन्यथा व्रतप्रतिपत्तेवैयर्थ्यप्रसङ्गादिति । अथ व्रतप्रतिपत्तिं निगमयन्नाह
पढमे भन्ते महत्वए उवडिओमि सबाओ पाणाइवायाओ वेरमणं ॥ प्रथमे भदन्त महाव्रते किमित्याह-उप सामीप्येन तत्परिणामापत्त्येत्यर्थः स्थितो व्यवस्थितोऽस्मि अहं ततश्च इत आरभ्य मम सर्वस्मान्निःशेषात्प्राणातिपाताजीवहिंसाया विरमणं निवृत्तिरिति । अत्र च भदन्त इत्यनेन गुर्वामन्त्रणवचसादिमध्यावसानेषूपन्यस्तेन गुरुमनापृच्छय न किंचित्कर्त्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्ये-18 तदाह । दोषाश्चेह प्राणातिपातकर्तृणां नरकगमनाल्पायुबहुरोगित्वकुरूपादयो वाच्याः । इत्युक्तं प्रथमं महाव्रतं ॥ इदानीं द्वितीयमाह- . अहावरे दोचे भन्ते महत्वए मुसावायाओ वेरमणं सवं भन्ते मुसावायं पञ्चक्खामि से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएज्जा नेवन्नेहि मुसं वायावेजा मुसं वयन्तेवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि क-1॥१८॥ रन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ अथेति प्रथममहाव्रतानन्तरे अपरस्मिन्नन्यस्मिन् द्वितीये सूत्रक्रमप्रामाण्याद्विसंख्ये द्वितीयस्थानवर्तिनीत्यर्थः ।
Jain Education
For Private & Personel Use Only
Im
jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
५० ४
भदन्त महात्रते किमित्याह - मृषावादादलीकभाषणाद्विरमणं सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं भगवतोक्तमिति वाक्यशेषः । स च मृषावादश्चतुर्विधः तद्यथा सद्भावप्रतिषेधः १ असद्भावोद्भावनं २ अर्थान्तराभिधानं ३ गहवचनं च ४ तत्र सद्भावप्रतिषेधो यथा “नास्त्यात्मा नास्ति पुण्यं पापं वेत्यादि" मृषात्वं चास्यात्माद्यभावे दानध्यानाध्ययनादिसर्वक्रियावैयर्थ्यप्रसङ्गात् जगद्वैचित्र्याभावप्रसङ्गाच्च । असद्भावोद्भावनं यथा “श्यामाकतन्दुलमात्र आत्मा ललाटस्थो हृदय| देशस्थः सर्वगतो वेत्यादि” अलीकता चास्य वचसः श्यामाकतन्दुलमात्रे ललाटस्थे हृदयदेशस्थे वात्मनि सर्वशरीरे सुखदुःखानुभवानुपपत्तेर्निरात्मनि वस्तुनि वेदनाया अभावात्, सर्वजगद्व्यापित्वे सर्वत्र शरीरोपलम्भः सुखदुःखानुभवश्चाविशेषेण स्यान्नचैवं दृश्यते तस्मादलीकतेति । अर्थान्तराभिधानं " गामश्वं ब्रुवाणस्येत्यादि" । गवचनं तु "काणं काणमेव वदत्यकाणमपि वा काणमाह एवमन्धकुब्जदासादिष्वपि भावनीयं” अथवा परलोकमङ्गीकृत्य गर्हार्ह वचनं गवचनं तच्च "दम्यन्तां बलीवर्दादयः, प्रदीयतां कन्या वरायेत्यादि" । यतश्चैवमत उपादेयमेतदिति विनिश्चित्य सर्व समस्तं भदन्त मृषावादमनृतवचनं प्रत्याख्यामि । सेत्ति तद्यथा क्रोधाद्वा कोपात्, लोभाद्वा, अभिष्वङ्गात् । आद्यन्तग्रहणाञ्च मानमायापरिग्रहो वेदितव्यः । भयाद्वा भीतेः, हास्याद्वा हसनात्सकाशात्, अनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः । वा शब्दाः समुच्चये । अस्मात्किमित्याह - "नेव सयं मुसं वएज्जत्ति” नैव स्वयमात्मना, मृषा मिथ्या, वदामि वच्मि, नैवान्यैः परैर्मृषा वितथं, वायावेजत्ति वादयामि भापयामि, मृषावदतोऽपि भाषमाणानप्यन्यानपरान् न नैव समनुजानामि अनुमोदयामि । कथमित्याह - यावज्जीवं यावत्प्राणधारणं, त्रिविधं कृतकारितानुमतिभेदात्रिप्रकारं, त्रिविधेन
jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥ १९ ॥
| मनःप्रभृतिना त्रिप्रकारेण करणेन । तदेवाह - मनसा, वाचा, कायेनेति । अस्य च करणस्य कर्मोक्तलक्षणो मृषावाद। स्तमपि वस्तुतो निराकार्यतया सूत्रेणैव दर्शयन्नाह न करोमि स्वयं न कारयाम्यन्यैः कुर्वन्तमप्यन्यं न समनुजानामि । तथा तस्य त्रिकालभाविनोऽधिकृतमृषावादस्य संबन्धिनमतीतमवयवं भदन्त प्रतिक्रमामि भूतान्मृषावादान्निवर्त्तेऽहमि त्युक्तं भवति । तस्माच्च निवृत्तिर्यत्तदनुमतेर्विरमणमिति । तथा निन्दामि गर्हामीति अत्रात्मसाक्षिकी निन्दा, परसाक्षिकी गर्हा, आहच - "मणसा मिच्छादुक्कडकरणं भावेण इह पडिकमणं । सचरित्तपच्छयावो निन्दा गरिहा गुरुसमक्खं" सचरित्रस्य स्वप्रत्यक्षमेव पश्चात्तापो निन्देति । किं जुगुप्से इत्याह- आत्मानमतीतमृषावादभाषिणं स्वं तथा व्युत्सृजामि भूतमृषावादं परित्यजामि इह च क्रोधाद्वा भयाद्वेत्यादिना भावतो मृषावादोऽभिहितोऽनेन चैकग्रहणे | तज्जातीयग्रहणमितिन्यायाच्चतुर्विधो मृषावाद उपलक्षित इत्यतस्तदभिधनायाह
से मुसावा चउविपन्नते तंजहा-दबओ खित्तओ कालओ भावओ । दवओ णं मुसावाए सब दवेसु । | खेत्तओ णं मुसावाए लोए वा अलोए वा । कालओ णं मुसावाए दिया वा राओ वा । भावओ णं मुसावाए रागेण वा दोसेण वा ।
सेति स पूर्वाभिहितो, मृषावादश्चतुर्विधः प्रज्ञप्तस्तद्यथा-द्रव्यतो द्रव्यप्राधान्यमाश्रित्य १ क्षेत्रतः क्षेत्रमङ्गीकृत्य २ ६ ॥ १९ ॥ कालतः कालं प्रतीत्य ३ भावतो भावमधिकृत्य ४ द्रव्यतो णमित्यलङ्कारे मृषावाद: सर्वद्रव्येषु, अन्यथाप्ररूपणतो धर्माधर्मादिसमस्तपदार्थेषु |१| क्षेत्र तो णमिति सर्वत्रालङ्कारमात्रे मृषावादः लोके वा लोकविषये अलोके वा अलोकविषये ॥ २ ॥
वृत्तिः
v.jainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
Jain Education
कालतो मृषावादो दिवा वा दिवसेऽधिकरणभूते विषयभूते वा रात्रौ वा रजन्यामाधारभूतायां विषयभूतायां वा ॥ ३ ॥ भावतो मृषावादो रागेण वा मायालो भलक्षणेन वा तत्र मायया अग्लानोऽपि ग्लानोऽहं ममानेन कार्यमिति वक्ति, भिक्षाटन परिजिहीर्षया वा पादपीडा ममेति भाषते इत्यादि । लोभेन तु शोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमिति ब्रूते इत्यादि । द्वेषेण वा क्रोधमानस्वरूपेण, तत्र क्रोधेन वदति त्वं दास इत्यादि, मानेन तु अबहुश्रुत एव बहुश्रुतोऽहमित्यादि । उपलक्षणत्वाद्भयहास्यादयोऽपीह द्रष्टव्याः तत्र भयात्किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि भाषते एवं हास्यादिष्वपि वाच्यमिति |४ | द्रव्यभावपदप्रभवा चतुर्भङ्गिका चात्र द्रष्टव्या सा पुनरियं “ दओ नामेगे मुसावाए नो भावओ, भावओ नामेगे मुसावाए नो दबओ, एगे दबओवि भावओवि, एगे नो दबओ नो भावओ । तत्थ कोइ कञ्चि हिंसुज्जुओ भणइ इओ तए पसुमिगाइणो वोलिन्तगा दित्ति ? सो पुण. दयाए दिट्ठेहिवि भणइ न दिट्ठत्ति एस दवओ मुसावाओ न भावओ । अवरो मुसं भणीहामित्ति परिणओ सहसा सच्चं भणइ एसो भावओ न दओ । अवरो मुसं भणीहामित्ति परिणओ मुसं चेव भणई एस दवओवि भावओवि । चरिमभंगो पुण सुन्नोति ॥
जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्टियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमपभवस्स नंवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स | कुक्खी संबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निaियारस्स निवि
w.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥ २० ॥
Jain Education
| तीलक्खणस्स पंचमहायजुत्तस्स असंनिहिसंचयस्स अविसंवाइस्स संसारपारगामिस्स निवाणगमणपज्जव साणफलस्स पुत्रिं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदो|सपडिबद्धयाए बालयाए मोहयाए मंढ्याए किड्डयाए तिगारवगरुययाए चउक्कसाओवगएणं पंचिदिओवसट्टेणं पडुप्पन्नभारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु मुसावाओ भासिओ वा भासाविओ वा भासिजंतो वा परेहिं समणुन्नाओ तं निन्दामि गरिहामि तिविहं ति विहेणं मणेणं वायाए कारणं अईयं निन्दामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि सवं मुसावायं जावजीवाए अणिस्सिओहं नेव सयं मुखं वएज्जा नेवन्नेहिं मुसं वायावेजा मुसं वयंतेवि अन्ने न समणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओवा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु मुसावायस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए सवेसिं पाणाणं सवेसिं भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिष्पणयाए अपीडणयाए अपरियावणयाए अणोद्दवणयाए
वृत्तिः
॥ २० ॥
jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए | मोक्खाए बोहिलाभाए संसारुत्तारुणाए तिकडे उवसंपजित्ताणं विहरामि । दोच्चे भन्ते महत्वए उव-| टिओमि सवाओ मुसावायाओ वेरमणं ॥ __एतत् सकलमपि सूत्रं मृषावादाभिलापेन प्राग्वत्समवसेयमिति नवरमिह दोषाः मृषाभाषिणां जिह्वाच्छेदाविश्वासPIमूकत्वादयो वाच्याः । इत्युक्तं द्वितीयं महाव्रतं ॥ सांप्रतं तृतीयमाह
अहावरे तच्चे भंते महत्वए अदिन्नादाणाओ वेरमणं सवं भन्ते अदिन्नादाणं पच्चक्खामि से गामे वा नगरे वा अरन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमन्तं वा अचित्तमन्तं वा नेव सयं अदिन्नं गिह्निज्जा नेवन्नेहिं अदिन्नं गिण्हावेजा अदिन्नं गिण्हंते वि अन्नेन समणुजाणामि जावज्जीवाए तिविहं । तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निन्दामि गरहामि अप्पाणं वोसिरामि ॥ ___ अथापरस्मिस्तृतीये भदन्त महाव्रते अदत्तादानाद्विरमण सर्व भदन्त अदत्तादानं प्रत्याख्यामीति पूर्ववत् । सेत्ति तद्यथाग्रामे वा नगरे वा अरण्ये वेत्यनेन क्षेत्रपरिग्रहः, तत्र ग्रसति बुद्ध्यादीन् गुणानिति ग्रामस्तस्मिन् , न विद्यते करोऽस्मि
Jain Education in
For Private & Personel Use Only
Mainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
CO
पाक्षिकसू०४/निति नकर तस्मिन् , अरण्य काननादि तस्मिन् । तथा अल्पं वा, बहु वा, अणु वा, स्थूलं वा, चित्तवद्वा, अचित्तवद्वे-18 वृत्तिः
त्यनेन तु द्रव्यपरिग्रहः । तत्राल्पं मूल्यत एरण्डकाष्ठादि, बहु मूल्यत एव वज्रादि, अणु प्रमाणतो वज्रादि, स्थूलं प्रमा॥२१॥
णत एव एरण्डकाष्ठादि, एतच्च चित्तवद्वा सचेतनं, अचित्तवद्वाऽचेतनं, किमित्याह-नैव स्वयमदत्तं गृह्णामि, अदत्तं
गृह्णतोऽप्यन्यान्न समनुजानामीत्यादि यावयत्सृजामीति पूर्ववद्रष्टव्यं । अत्र च ग्रामे वा नगरे वेत्यादिना क्षेत्रतः अल्पं दावा बहु वेत्यादिना द्रव्यतो अदत्तादानमुक्तमनेन च चतुर्विधमदत्तादानमुपलक्षितमित्यतस्तदभिधातुमाह
से अदिन्नादाणे चउबिहे पन्नत्ते तंजहा-दवओ खेत्तओ कालओ भावओ । दवओ णं अदिन्नादाणे गहणधारणिज्जेसु दवेसु, खित्तओ णं अदिन्नादाणे गामे वा नगरे वा अरन्ने वा, कालओ णं अदिन्नादाणे दिया वा राओ वा, भावओ णं अदिन्नादाणे रागेण वा दोसेण वा ॥
तत्प्रागुक्तमदत्तादानं स्तेयं चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतस्तत्र द्रव्यतोऽदत्तादानं स्यात्के वित्याह-ग्रहणधारणीयेषु द्रव्येषु तत्र गृह्यन्त इति ग्रहणान्युपादानार्हाणि धार्यन्त इति धारणीयानि ततश्च ग्रहणानि |च तानि धारणीयानि च ग्रहणधारणीयानि तेषु द्रव्येष्वनेन च धर्माधर्मास्तिकायादिष्वदत्तादानप्रतिषेधमाह ग्रहणधार
P॥२१॥ |णानहत्वात्तेषामत एवासर्वद्रव्यविषयमिदमधिकृतव्रतं आहच “पढमम्मि सबजीवा बीए चरिमे य सबदबाई । सेसा 31 महत्वया खलु तदेकदेसेण दवाणं" । क्षेत्रतोऽदत्तादानं ग्रामे वा नगरे वाऽरण्ये वा अधिकरणभूते भवति । कालतोऽदत्ता
Jain Education
a
l
For Private & Personel Use Only
Wrjainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
SACARROCRACARSANCHAR
दानं दिवा वा रात्री वा संभवति । भावतोऽदत्तादानं रागेण वा मायालोभलक्षणेन द्वेषेण वा क्रोधमानस्वरूपेण । तत्र मायया धूर्तानां, लोभेन वाणिजकचौरादीनां, कोपेन नृपादीनां, मानेन साभिमानपुरुषाणामदत्तादानसंभवो भावनीयः ।। तथा लोभमन्तरेणादत्तादानासंभवात् मायादिष्वपि लोभसद्भावो वेदितव्य इति । द्रव्यादिचतुर्भङ्गी पुनरियं “दवओ नामेगे अदिनादाणे नोभावओ। भावओ नामेगे नो दवओ। एगे दबओविभावओवि। एगेनो दवओ नो भावओ । तत्थ अरत्तदुहस्स साहुणो कहिञ्चि अणणुन्नावेऊण तणाइ गिण्हओ दचओ अदिनादाणं नो भावओ । हरामित्ति अब्भुजयस्स तदसंपत्तीए भावओ नो दवओ । एवं चेव संपत्तीए दबओवि भावओवि । चरमभङ्गो पुण सुन्नोति ॥ जमए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्टियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरन्नसोवन्नियस्स उवसमपभवस्स नववंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निवियारस्स निवित्तिलक्खणस्स पञ्चमहत्वयजुत्तस्स असंनिहिसञ्चयस्स अविसंवाइयस्स संसारपारगामिस्स निवाणगमण-| पजवसाणफलस्स पुदि अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए किड्डयाए तिगारवगरुययाए चउक्कसाओवगएणं
Jain Education in
(Gunjainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ २२ ॥
Jain Education
पञ्चिदिओवसट्टेणं पडुपन्नभारयाए सायासोक्खमणुपालयन्तेण इहं वा भवे अन्नेसु वा भवग्गहणेसु अदिन्नादाणं गहियं वा गाहावियं वा घेप्पंतं वा परेहिं समणुन्नायं तं निन्दामि गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निन्दामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि सवं अदिन्नादाणं जावज्जीवाए अणिस्सिओहं नेव सयं अदिन्नं गिण्हेज्जा नेवन्नेहिं अदिन्नं गिण्हाविज्जा अदिन्नं गिन्हं - तेवि अन्ने न समणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहयपञ्चक्खायपावकम्मे दिया वाराओ वा एओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु अदिन्नादाणस्स वेरमणे हिए सुहे | खमे निस्सेसिए आणुगामिए सवेसिं पाणाणं सर्व्वसिं भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुक्ख|णयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए अणुदवणयाए महत्थे | महागुणे महाणुभावे महापुरिसाणुचिपणे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकद्दु उवसंपज्जित्ताणं विहरामि ॥ तच्चे भन्ते महवए उवद्विओम सवाओ अदिन्नादाणाओ वेरमणं ॥
वृत्तिः
★ ॥ २२ ॥
jainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
एतच्च सर्व सूत्रमदत्तादानाभिलापेन प्राग्वदवसेयं नवरमदत्तहारिणां वधवन्धनदारिद्यन्यासहरणादयो दोषा भणनीया इत्युक्तं तृतीयं महाव्रतं ॥ अधुना चतुर्थमाह
अहावरे चउत्थे भन्ते महत्वए मेहुणाओ वेरमणं सवं भन्ते मेहुणं पञ्चक्खामि से दिवं वा माणुस ६ वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेविज्जा नेवन्नेहिं मेहुणं सेवावेज्जा मेहुणं सेवन्तेवि अन्ने ।
न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करं-18 तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ ___ अथापरस्मिन् चतुर्थे चतुःसंख्ये भदन्त महाव्रते मैथुनाद्विरमणं जिनेनोक्तमतः सर्व भदन्त मैथुनं मिथुनकर्म प्रत्याख्यामि । सेत्ति तद्यथा-दैवं वा मानुषं वा तैर्यग्योनं वेत्यनेन द्रव्यपरिग्रहः । तत्र देवानामिदं देवं अप्सरोऽमरसंबन्धीति भावः । मनुष्याणामिदं मानुषं स्त्रीपुरुषसत्कमित्यर्थः। तिर्यग्योनौ भवं तैर्यग्योनं वडवाश्वादिप्रभवमित्यर्थः । नेव सयमित्यादि गतार्थ । अत्रच दैवं वेत्यादिना द्रव्यतो मैथुनमुक्तं, अनेन च चतुर्विधं मैथुनमुपलक्षितमित्यतस्तद्वक्तुकाम आह-12 से मेहुणे चउविहे पन्नत्ते तंजहा-दवओ खित्तओ कालओ भावओ। दवओणं मेहुणे रूवेसु वा रूव-13 सहगएसु वा । खित्तओ णं मेहुणे उडलोए वा अहोलोए वा तिरियलोए वा । कालओ गं मेहुणे | दिया वा राओ वा । भावओ णं मेहुणे रागेण वा दोसेण वा ॥
Jain Education in de
For Private & Personel Use Only
djainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥२३॥
तन्मैथुनं चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः १ क्षेत्रतः २ कालतः ३ भावतः ४ । तत्र द्रव्यतो मैथुनं रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवतिः तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि पुरुषाङ्गनाशरीराणि । भूषणविकलानि वा रूपाणि, भूषणसहितानि तु रूपसहगतानि । क्षेत्रतो मैथुनं ऊर्द्वलोके वा मेरुवनषण्डसौधर्मेशानादिषु संभवति, अधोलोके वा अधोग्रामभवनपतिभवनादिषु, तिर्यग्लोके वा द्वीपसमुद्राचलादिषु, अथ ऊर्ध्वाधस्तिर्यग्लोकपरिज्ञानार्थमिदमुच्यते 'इहोधिश्चतुर्दशरज्जुप्रमाणस्य सर्वतो वृत्तस्य तिर्यक्रस्थाने विचित्रमानस्य वैशाखस्थानस्थितकटिस्थकरयुग्मपुरुषाद्याकृतेर्लोकस्य बहुमध्यदेशभागे उर्ध्वाधोऽष्टादशयोजनशतमानस्तिर्यग्लोक उच्यते । तस्य च बहुमध्ये अङ्गलासङ्ख्येयभागमात्रलोकाकाशप्रतरा अलोकेन संवर्तिताः सर्वक्षुलकप्रतराः सर्वतो रज्जुप्रमाणाः सन्ति | तेषां बहुमध्यवर्त्तिनो द्वयोः क्षुल्लकप्रतरयोबहुमध्ये जम्बूद्वीपे रत्नप्रभापृथिव्या बहुसमभूभागे मन्दरस्य बहुमध्ये अष्टप्र
देशो रुचकः मास्ति, यतोऽयं दिग्विभागःप्रवृत्त इति, एतत्तिर्यग्लोकमध्यं, एतस्मात्तिर्यग्लोकमध्याद्रजुप्रमाणक्षुल्लकप्रतरेभ्य | उपरि तिर्यगसङ्खयेयाङ्गुलभागवृद्धिरुपरिमुखं चाङ्गुलासंख्येयभागारोह एवास्ति, एवं तिर्यगुपरि चाङ्गलासंख्येयभागवृद्ध्या तावल्लोकवृद्धिर्ज्ञातव्या यावदूर्द्धलोकमध्यं, ततः पुनस्तेनैव क्रमेण संवतः कर्तव्यो यावदुपरि लोकान्तो रजुप्रमाण इति । तिर्यग्लोकमध्यरजुप्रमाणक्षुलकप्रतरेभ्योऽप्यधस्तात् तिर्यगगुलासङ्ख्येयभागवृद्धिरधोवगाहेनाप्यगुलासङ्ख्येयभागवृ-| |द्धिरेवं कर्तव्या, एवमधोलोकस्तावद्वर्द्धयितव्यो यावदधोलोकान्तो द्विधापि सप्तरज्जुप्रमाणो जायते इति । इह च वृद्धा वदन्ति 'उपरिमुखादधोमुखाच्चाङ्गुलासङ्ख्यभागाल्लघुतरस्तिर्यगडुलासङ्ख्येयभागो द्रष्टव्योऽन्यथा लोकबहुत्वप्राप्तेरिति ये 5
॥२३॥
in Educatan i
For Private & Personel Use Only
IMS
jainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
दाच तिर्यगुपर्यधश्च तुल्यमेवाङ्गुलासङ्ख्ययभागं वृद्धौ वर्णयन्ति, ये च तिर्यगुपर्यधश्च प्रतिप्रतरं प्रदेशवृद्ध्या लोकं वर्द्धयन्ति
तदभिप्रायं न विद्मो न चायमागमेऽप्यस्माभिदृष्टः सम्यग्विचिन्त्यं चैतदिति । एवं च स्थिते रुचकादधो यावन्नव यो-17 जनशतानि तावत् तिर्यग्लोकः परतस्त्वधोलोक इति, तथा रुचकादुपरि यावन्नव योजनशतानि यावत् ज्योतिश्चक्रस्योपरितलमित्यर्थः तावत्तिर्यग्लोकः ततः पर उर्द्धलोक इति' । कृतं प्रसङ्गेन प्रकृतमुच्यते । कालतो मैथुनं दिवा वा रात्री वा स्यात् । भावतो मैथुनं रागेण वा मायालोभलक्षणेन, द्वेषेण वा कोपमानलक्षणेन, तत्र मायया मैथुनसंभवो यथा 'एगो साहू एगाए अगारीए सञ्जायसंबन्धो बाहुल्लयाए गच्छस्स परियारणाविरहमलहन्तो नियडीए गुरुं विन्नवेइ जहा 'भयवं दुक्खइ मे गाढमुदरं ता अणुजाणेह जेण पच्चासन्नगिहे गन्तूण अहापवत्तग्गिणा पयावेमि' गुरुणावि अविनायपरमत्थेण विसजिओ गन्तूण आगारिं पडिसेवित्ता समागओ भणइ 'उवसन्ता मे वेयणत्ति' । लोभेन तु मैथुनसम्भवो अमुनोदाहरणेन भावनीयः 'तगराए नयरीए अरिहमित्तो नाम आयरिओ विहरइ तस्स य समीवे दत्तो नाम वाणियओ भद्दाए भारियाए पुत्तेण य अरहन्नएण सद्धिं पबइओ, सो तं खुड्डगं न कयावि भिक्खाए हिंडावेइ, पढमालियाईहिं पोसइ, एवं |च सो सुकुमालो जाओ, साहूण य अप्पत्तियं जं सो भिक्खाइसु न हिण्डइ, परं खन्तोवरोहेण न तरन्ति किश्चि भणिउँ, अन्नया सो खन्तो कालगओ, तओ साहुहिं तस्स दो तिन्नि दिवसे भत्तं दाउंभिक्खाए ओयारिओ, सो सुकु|मालसरीरो गिम्हे उवरिं हेहा य उज्ज्झन्तो पस्सेयजलकिलिन्नगत्तो अतीव तण्हाभिभूओ छायाए वीसमन्तो एगाए पउत्थवइयाए वणियमहिलाए नियभवणडियाए दिहो, ओरालसुकुमालसरीरोत्ति काउं तीसे (तहिं) अणुराओ जाओ, तओ
AAAAAAACARRCACACARE
JainEducation
For Private
Personel Use Only
ainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥ २४ ॥
Jain Education
चेडीए सद्दावित्ता पुच्छिओ 'किं मग्गसित्ति' तेणुत्तं ' भिक्खन्ति' तओ अणाए दवाविया से य मोयगा, तओ पुणो पुच्छिओ किं निमित्तं तुमं धम्ममिमं करेसि ? सो भणई 'सुहनिमित्तं' तओ तीए जंपियं जइ एवं तो मए चेव समाणं भोगे भुंजाहि, मा हत्थगयं सुहं परिच्च इऊण अणागयसन्दिद्धसुहासाए अप्पाणं किलेसेहेत्ति' सोवि उण्हेण तजिओ उवसग्गिज्जन्तो य पडिभग्गो पच्छन्ने ठिओ भोगे भुञ्जइ, साहूहि य मग्गिओ, न दिट्ठो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, नयरं भमन्ती अरहन्नयं विलवन्ती जं जहिं पासइ तं तहिं सर्व्वं भणइ अरहन्नओ दिट्ठोत्ति, एवं विलवमाणी भमइ, जावनया तेणोलोयणगएण दिठ्ठा, पञ्चभिन्नाया, तओ ताहे चैव उयरित्ता पाएसु पडिओ, सावि तं पेच्छिऊण ताहे चैव सत्थचित्ता जाया, ताए भन्नइ 'पुत्तय पवयाहि' मा तित्थयराणमाणं विराहिय दोग्गई जाहिसि' सो भणइ 'अम्मो न तरामि |दीहकालं संजमं परिवालिडं जइ परं गहियसञ्जमो खिप्पमणसणविहिणा कालं करेमि' मायाए भणियं 'एवं करेहि' मा पुत्तय ! असओ भविय संसारसागरे निम्मज्जाहि यतः "वरं पवेडुं जलियं हुयासणं, न यावि भग्गं चिरसश्चियं वयं । वरं हि म सुविसुद्ध कम्मुणो न यावि सीलक्खलियस्स जीवियन्ति” पच्छा सो गुरुसगासे आलोइय पडिक्कन्तो | समारोवियपञ्चमहवयभरो कयाणसणो भविय ताहे चेव तत्तसिलायले पाओवगमणं करेइ, मुहुत्तेण सुकुमालसरीरोत्ति नवणीयपिण्डो व उण्हेण विलीणोत्ति' । कोपेन पुनर्यथा 'एगो साहू गामन्तराओ गुरुसमीवमागच्छन्तो अन्तरा परिवाइयं संमुहमिन्ति पेच्छिय एयाए पवयणपच्चयाए वयम्भञ्जामित्ति पदुचित्तो तत्थेव तं पडिसेवित्ता गुरुसगासमागओ कहेइ जहा 'मए दुट्ठपरिवाइयाए वयं भग्गन्ति' । मानेन पुनर्यथा 'एगंमि गच्छे एगो तरुणसमणो मणोहरागिई, तं दमेगा तरु
वृत्तिः
॥ २४ ॥
jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
१० १
Jain Education
णमहिला अज्झोववन्ना चिन्तेइ 'अहो ण्हाणुबट्टणाइ विभूसा वियारविरयस्सवि इमस्स साहुस्स लावन्नसिरित्ति' तओ सा तं बहुसो ओभासेइ, न य सो तमभिलसइ, तओ अन्नया तीए भणियं जहा 'फुडं तुमं नपुंसगोसि जो दढाणुरत्तचित्तं मणहरजोबणपि मं न माणेसि' तओ साहुणावि संजायाहङ्कारेण सा दढं पडिसेवियत्ति । इह च वेदोदयप्रभवत्वान्मैथुनप्रवृतेर्वेदोदयसत्ता सर्वत्र समवसेयेति । द्रव्यादिचतुर्भङ्गी पुनरियं दबओ नामेगे मेहुणे नो भावओ । भावओ नामेगे नो दवओ । एगे दबओवि भावओवि । एगे नो दबओ नो भावओ । तत्थ अरत्तदुट्ठाए इत्थियाए बला परिभुजमाणीए दवओ मेहुणे नो भावओ । मेहुणसन्नापरिणयस्स तदसंपत्तीए भावओ नो दवओ । एवं चेव संपत्तीए दबओवि भावओवि । चत्थो पुण सुन्नोत्ति ।
जं मए इस धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चा हिट्टियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणगाहिस्स निaियारस्स निवित्तिलक्खणस्स पंचमहवयजुत्तस्स असंनिहिसंचयस्स अविसंवाइस्स संसारपारगामिस्स निवाणगमणपज्जवसाणफलस्स पुत्रिं अण्णाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं
wgainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
वत्तिः
पाक्षिकसू० रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए कीड्डयाए तिगारवगरुयाए चउक्कसाओवगएणं है। ॥ २५॥
पश्चिन्दियवसट्टेणं पडुपन्नभारियाए सायासोक्खमणुपालयन्तेणं इहं वा भवे अन्नेसु वा भवगहणेसु । पाचा मेहुणं सेवियं वा सेवावियं वा सेविजन्तं वा परेहिं समणुन्नायं तं निन्दामि गरिहामि तिविहं तिविहेणं । मणेणं वायाए काएणं अईयं निन्दामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि सत्वं मेहुणं जावज्जीवाए
अणिस्सिओ हं नेव सयं मेहुणं सेविजा नेवन्नेहिं मेहुणं सेवाविजा मेहुणं सेवन्तेवि अन्ने न सम-18 दाणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं 8
भवइ भिक्खूवा भिक्खुणी वा सञ्जयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वाई परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु मेहुणस्स वेरमणे हिए सुहे खमे निस्सेसिए । आणुगामिए (पारगामिए) सवेसिं पाणाणं सवेर्सि भूयाणं सवेसिं जीवाणं सवेसिं सत्ताणं अदुखणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणियाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिण्णे परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए
COM-NCREAUCRACAMACHCCCA
॥२५।।
JainEducation is
For Private
Personel Use Only
Page #65
--------------------------------------------------------------------------
________________
Jain Education
कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकद्दु, उवसंपजित्ताणं विहरामि ॥ चउत्थे भंते महवए उवट्टिओमि सवाओ मेहुणाओ वेरमणं ॥
एतत्सकलमपि सूत्रं गतार्थे । दोषाचे हाब्रह्मसेविनां वधबन्धनायशः कीर्तिपण्डकत्ववन्ध्यावैधव्यादयो वाच्याः । इत्युक्तं चतुर्थ महाव्रतमधुना पश्चममाह
'अहावरे पंचमे भंते महवए परिग्गहाओ वेरमणं, सबं भन्ते परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमन्तं वा, नेव सयं परिग्गहं परिगिण्हेजा नेवन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिन्हन्ते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स भंते | पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
अथापरस्मिन् पञ्चमे भदन्त ! महाव्रते किमित्याह-परिगृह्यते स्वीक्रियत इति परिग्रहो धनधान्यहिरण्यादिस्तस्माद्विरमणं भगवतोत्तमतः सर्वे भदन्त ! परिग्रहं प्रत्याख्यामि । सेत्ति तद्यथा - अल्पं वा बहु वा अणु वा स्थूलं वा चित्तवद्वा अचित्तवद्वेत्यनेन द्रव्यपरिग्रहः, व्याख्या तु पूर्ववत्, नेव सयमित्याद्यपि पूर्ववदेव । अत्र चाल्पं वेत्यादिना द्रव्यपरिग्रह उक्तः, अनेन चतुर्विधपरिग्रह उपलक्षित इत्यतस्तदभिधानायाह
jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
PRG
पाक्षिकसू
॥ २६॥
से परिग्गहे चउविहे पन्नत्ते तंजहा दवओ खेत्तओ कालओ भावओ । दवओ णं परिग्गहे सच्चि-16| वृत्तिः ताचित्तमीसेसु दवेसु, खेत्तओ णं परिग्गहे लोए वा अलोए वा, कालओ णं परिग्गहे दिया वा राओ वा, भावओ णं परिग्गहे अप्पग्घे वा महग्घे वा रागेण वा दोसेण वा ॥ | स परिग्रहश्चतुर्विधः प्रज्ञप्तस्तद्यथा-द्रव्यतः ४ तत्र द्रव्यतः सर्वद्रव्येषु आकाशादिसर्वपदार्थेषु यदाह चूर्णिकारः "गामघरगणाइपएसेसु ममीकरणाओ आगासपरिग्गहो, चङ्कमणपएसममीकारकरणाओ धम्मदवपरिग्गहो, ठाणनिसीयणतयणपएसममीकारकरणाओ अधम्मपरिग्गहो, मायापिइमाइएसु जीवेसु ममत्तकरणाओ जीवदवओ परिग्गहो, हिरण्णसुवन्नाइएसु दवेसु ममत्तकरणाओ पोग्गलदधपरिग्गहो, सीउण्हवरिसकालेसु रिउछक्के वा अन्नयरमुच्छियस्स कालपरिग्गहोत्ति" क्षेत्रतः परिग्रहो लोके वाऽलोके वा लोकालोकाकाशममत्वकरणादितिभावः । सबलोएत्ति क्वचित्पाठः सङ्गतश्चायं ग्रन्थान्तरैः सह संवादात् । कालतः परिग्रहो दिवा वा रात्री वा दिनराज्यभिलाषादित्यर्थः पठ्यते च “रयणिमभिसारियाओ, चोरा परदारिया य इच्छन्ति । तालायरा सुभिक्खं बहुधन्ना केइ दुभिक्खं" दिनरात्यधिकरणविवक्षया 4 वा कालपरिग्रहो भावनीयः। भावतः परिग्रहोऽल्पाघे वाऽल्पमूल्ये महाघे वा बहुमूल्ये द्रव्ये रागेण वाभिष्वङ्गलक्षणे- ॥ २६ ॥ न द्वेषेण वा अप्रीतिलक्षणेन अन्यद्वेषेणेत्यर्थः । द्रव्यादिचतुर्भङ्गी पुनरियं दवओ नामेगे परिग्गहे नो भावओ। भावओ नामेगे नो दबओ । एगे दरओवि भावओवि । एगे नो दवओ नो भावओ । तत्थ अरत्तदुहस्स धम्मोवगरणं!
CRIMARRANGACASSASAKAR
Jain Education
a
l
For Private & Personel Use Only
Wrjainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
दवओ परिग्गहो नो भावओ । मुच्छियस्स तदसंपत्तीए भावओ नो दवओ। एवं चेव संपत्तीए दवओवि भावओवि । चरमभङ्गो पुण सुन्नो। | जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिटियस्स विणयमूलस्स खन्तिप्पहाणस्स अहिरन्नसोवण्णियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्त भिक्खा-2 वित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स सम्पक्खालियस्स चत्तदोसस्स गुणगाहिस्स निवियारस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसञ्चयस्स अविसंवाइस्स संसारपारगामिस्स निवा-15 णगमणपज्जवसाणफलस्स पुर्वि अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए किड्डयाए तिगारवगरुययाए चउक्क साओवगएणं पञ्चिन्दिओवसट्टेणं पडुपन्नभारियाए सायासोक्खमणुपालयन्तेणं इहं वा भवे अन्नेसु । वा भवग्गहणेसु परिग्गहो गहिओ वा गाहाविओ वा विप्पंतो वा परेहिं समणुन्नाओ तं निन्दामि। गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निन्दामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि सवं परिग्गहं जावज्जीवाए अणिस्सिओहं नेव सयं परिग्गहं परिगिण्हेजा नेवन्नेहिं परिग्गहं परिगि
in Educatan
i a
For Private & Personel Use Only
S
Hjainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
पाक्षिकसूहावेजा परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं | वृत्तिः
साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहय-161 ॥२७॥
पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस। खलु परिग्गहस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए (पारगामिए) सवेसिं पाणाणं । सवेसिं भूयाणं सवेसि जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पण-12 याए अपीडणयाए अपरियावणयाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिण्णे 3 परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकटु उवसंपज्जित्ताणं विहरामि । पञ्चमे भन्ते महत्वए उवडिओमि सवाओ परिग्गहाओ वेरमणं ॥
एतदपि सूत्रं पूर्ववद्व्याख्येयं, दोषाश्चेह परिग्रहिणां वधबन्धनमारणदुःखितत्वनरकगमनादयो वाच्याः ॥ इत्युक्तं पञ्चमं महाव्रतं, सांप्रतं षष्ठं व्रतमाह
WH॥२७॥ अहावरे छ? भन्ते वए राईभोयणाओ वेरमणं, सवं भन्ते राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुभेजा नेवन्नेहिं राइं भुञ्जावेजा राई भुञ्जन्ते वि|
SAAAAAAAAAAAAAA
Jain Education in
For Private & Personel Use Only
D
ainelibrary.org
Page #69
--------------------------------------------------------------------------
________________
अण्णे न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ | अथापरस्मिन् पष्ठे भदन्त ! व्रते किमित्याह-रात्रिभोजनात् रात्रौ गृह्णाति रात्रौ भुङ्क्ते । रात्री गृह्णाति दिवा भुते। दिवा गृह्णाति रात्रौ भुङ्क्ते । दिवा गृह्णाति दिवा भुङ्क्ते संनिधिपरिभोगे । इत्येवंविधभङ्गचतुष्कस्वरूपान्निशाभ्यवहाराद्विरमणं भगवतोक्तमतः सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामि तद्यथा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा इत्यनेन द्रव्यपरिग्रहः । तत्राश्यत इत्यशनमोदनादि, पीयते इति पानं मृद्विकापानादि, खाद्यत इति खाद्यं खजूरादि, स्वाद्यत
इति स्वाद्यं ताम्बूलादि । एतच्च नैव स्वयं रात्रौ भुञ्ज, नैवान्यै रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्न समनुजानामीकत्येतत् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । अत्राशनं वेत्यादिना द्रव्यतो रात्रिभोजनमुक्तं, अनेन च चतु
विधं रात्रिभोजनमुपलक्षितम् इत्यतस्तदभिधातुमाह| से राईभोयणे चउबिहे पन्नत्ते तंजहा-दवओ खेत्तओ कालओ भावओ । दवओ णं राईभोयणे असणे वा पाणे वा खाइमे वा साइमे वा, खित्तओ णं राईभोयणे सययखित्ते, कालओ णं राईभो-10 यणे दिया वा राओ वा, भावओ णं राईभोयणे तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसेण वा।
in Edual an
d
al
For Private & Personel Use Only
Mainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥ २८ ॥
Jain Education
तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तं तद्यथा - द्रव्यतः ४ तत्र द्रव्यतो रात्रिभोजनं अशने वा पाने वा खाद्ये वा स्वाद्ये वा, क्षेत्रतो रात्रिभोजनं समयेन कालविशेषेणोपलक्षितं क्षेत्रं समयक्षेत्रमर्द्धतृतीय द्वीपसमुद्रलक्षणं तस्मिन् संभवति, न परतः, मनुष्यलोकप्रसिद्धदिनरजन्यभावात्, कालतो रात्रिभोजनं दिवा वा सन्निधिपरिभोग इत्यर्थः रात्रौ वा रजन्यां वा, भावतो रात्रिभोजनं भवति वेत्याह- तिचे वा चिर्भिटिकादौ, कटुके वा आर्द्रकतेमनादौ कषाये वा वलादौ, अम्ले वा तक्रारनालादौ, मधुरे वा क्षीरदध्यादौ, लवणे वा प्रकृतिक्षारे तथाविधजलशाकादौ, लवणोत्कटे वा अन्यस्मिन् द्रव्ये, रागेण वाभिष्वङ्गलक्षणेन द्वेषेण वा अनभिष्वङ्गलक्षणेनेति क्वापीदं पदद्वयं न दृश्यत एव । द्रव्यादिचतुर्भङ्गी पुनरियं - दवओ नामेगे राइ भुञ्जई नो भावओ । भावओ नामेगे नो दबओ । एगे दबओवि भावओवि । एगे नो दबओ नो भावओ । तत्य अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणत्थमिओत्ति अरत्तदुट्ठस्स, कारणाओ रयणीए वा भुजमाणस्स दबओ | राईभोयणं नो भावओ । राईए भुञ्जामित्ति मुच्छियस्स तदसंपत्तीए भावओ नो दवओ । एवं चेव संपत्तीए दबओवि भावओवि । चउत्थभङ्गो सुन्नो ।
जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्ठियस्स विणयमूलस्सखन्तिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावितिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निब्वियारस्स निवित्तीलक्खणस्स पञ्चमहवयजुत्तस्स असन्निहिसञ्चयस्स अविसंवाईस्त संसारपारगामिस्स निवाण
वृत्तिः
।। २८ ।।
jainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
Jain Education In
गमणपज्जवसाणफलस्स पुत्रिं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए किड्डयाए तिगारवगरुययाए चउक्कसाओवगएणं पञ्चिन्दिओवसट्टेणं पडिपुन्नभारियाए सायासोक्खमणुपालयन्तेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु राई भोयणं भुञ्जियं वा भुञ्जावियं वा भुञ्जन्तं वा परेहिं समणुन्नायं तं निन्दामि गरिहामि तिविहं तिवहेणं मणेणं वायाए काएणं अईयं निन्दामि पडुप्पन्नं संवरेमि अणागयं पच्चक्खामि सर्व्वं राई भोयणं जावज्जीवाए अणिस्सिओहं नेव सयं राई भुञ्जेज्जा नेवन्नेहिं राई भुआवेजा राई भुअंतेवि अन्ने न समणुजाणामि तंजहा अरिहन्तसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस खलु राई भोयणस्स | वेरमणे हि सुहे खमे निस्सेसिए आणुगामिए सवेसिं पाणाणं सवेसिं भूयाणं सवेसिं जीवाणं सबेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरियावणयाए
ainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू० ॥ २९॥
MOCRACOCCARR
अणोद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए पसत्थे तं दुक्ख- क्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकटु उवसंपजित्ताणं विहरामि।
छठे भंते वए उवडिओमि सबाओ राईभोयणाओ वेरमणं ॥ हा एतत्सूत्रं सकलमपि प्राग्वत्, एतच्च रात्रिभोजनव्रतं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं महाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थे पुनः ऋजुप्राज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति । दोषाश्चेह रात्रिभोजिनां पिपीलिकाशलभादिसत्त्वविनाशादयो वाच्याः । इत्युक्तं षष्ठं व्रतमथ समस्तवताभ्युपगमख्यापनायाह ।
इच्चेयाइं पञ्च महत्वयाइं राईभोयणवेरमणछट्ठाई अत्तहियट्टयाए उवसंपज्जित्ताणं विहरामि। इत्येतान्यनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि किमित्याह-अत्तहिययाएत्ति आत्मने जीवाय हितो मोक्षस्तदर्थं आत्महितार्थाय, अनेनान्यार्थ तत्त्वतो बताभावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात् । उप सामीप्येन संपद्याङ्गीकृत्योपसम्पद्य विहरामि सुसाधुविहारेण वर्तेऽहं, तदभावेऽङ्गीकृतानामपि बतानामभावप्रसङ्गादिति ॥ कृता महाव्रतोच्चारणा, साम्प्रतं महाव्रतानामेव यथाक्रममतिचारानुपदर्शयितुमाह
अप्पसत्था य जे जोगा परिणामा य दारुणा।पाणाइवायस्स वेरमणे एस वुत्ते अइकमे।रूपकम्। अप्रशस्ता हिंसाहेतुत्वादसुन्दराश्चशब्दो वक्ष्यमाणपदापेक्षया समुच्चयार्थः, ये केचन योगा अयतचक्रमणभाषणादयो ।
*55550%
॥२९।
Jain Education
Mainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
व्यापाराः, परिणामाश्च भूतघाताद्यध्यवसायाश्च पूर्वपदापेक्षया समुच्चये, दारुणा रौद्राः, प्राणातिपातस्य प्राणि(प्राण)प्रहाणस्य, विरमणे निवृत्तावेषोऽयमुक्तो भगवद्भिः प्रतिपादितोऽतिक्रमोऽतिचार इति मत्वा तान् परिहरेदितिभावः । एवमुत्तरत्रापि भावना कार्या ॥ द्वितीयव्रतमधिकृत्याह| तिवरागा य जा भासा तिवदोसा तहेव य । मुसावायस्स वेरमणे एस वुत्ते अइक्कमे ॥२॥
तीव्ररागा उत्कटविषयानुबन्धा या काचिद्भाष्यत इति भाषा भारती, तीब्रद्वेषा उग्रमत्सरा, तथैव चेति समुच्चयपूरणान्यव्ययानि, मृषावादस्य वितथभाषणस्य, विरमणे विरतावेषोऽयम् उक्तो जिनर्गदितो, ऽतिक्रमो देशभङ्गः सर्वभङ्गो वेति भावः । तृतीयव्रतमाश्रित्याह--- | उग्गहं च अजाइत्ता अविदिपणे य उग्गहे । अदिण्णादाणस्स वेरमणे एस वुत्ते अइक्कमे ॥३॥
अवगृह्यत इत्यवग्रह आश्रयस्तमयाचित्वा तस्मात् स्वामिनः स्वामिसन्दिष्टाद्वा सकाशादननुज्ञाप्य तत्रैव यदवस्थानमितिगम्यते, तथा अविदत्ते वाऽवग्रहस्वामिनाऽवितीर्णेऽवग्रहे प्रतिनियताऽवग्रहमर्यादाया बहिरित्यर्थः यच्चेष्टनमितिवाक्यशेषः । अदत्तादानस्य विरमणे एष उक्तोऽतिक्रमो विराधनेत्यर्थः । चतुर्थव्रतमङ्गीकृत्याह
सद्दारूवारसागन्धाफासाणं पवियारणा। मेहुणस्स वेरमणे एस वुत्ते अइक्कमे ॥ ४॥ आकारस्तेहागमिकत्वात् शब्दाश्च प्रक्रमाद्वेणुवीणाकामिनीसमुत्थकलध्वनयः, एवं रूपाणि च ललनादिमनोहराकृतयः,
Jain Education
For Private
Personal Use Only
K
ainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
पाक्षिकसू०
रसाश्च मधुरादिविशिष्टास्वादाः, गन्धाश्च स्रकन्दनादिदिव्यपरिमलाः, स्पर्शाश्च मृदुतूलीयोषिदङ्गादिस्पर्शास्ते तथा, तेषांक प्रविचारणा रागात्प्रतिसेवना, मैथुनस्याब्रह्मासेवनस्य, विरमणे एष उक्तोऽतिक्रमोऽतिचारस्तस्मादेतान्न कुर्यादिति हृदयमिति । परिग्रहव्रतमुररीकृत्याह| इच्छा मुच्छा य गेही य कला लोभे य दारुणे। परिग्गहस्स वेरमणे एस वुत्ते अइकमे ॥५॥
इच्छा मूर्छा च गृद्धिश्च काङ्क्षा लोभश्च दारुण इत्येकार्थानि अबुधबोधनायोपन्यस्तानि । अथवा इच्छा अनागतान्यतरार्थप्रार्थना, मूळ च हृतातीतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, अप्राप्त विविधार्थप्रार्थना कासा तद्रूपो लोभः काटालोभश्च, चशब्दाः समुच्चये किंविशिष्टो? दारुणस्तीव्रः, परिग्रहस्य विरमणे एष उक्तोऽतिक्रम इति पूर्ववत् ॥ षष्ठव्रतमुररीकृत्याह___ अइमत्ते य आहारे सूरखेत्ते य संकिए । राईभोयणस्स वेरमणे एस वुत्ते अइक्कमे ॥६॥
साधूनां हि कवलापेक्षया भोजनमानमिदं यदुत "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला" षड्भागकल्पितजठरापेक्षया त्विदं 'अद्धं असणस्स सर्वजणस्स कुज्जा दवस्स दो भागे । G |वाउपवियारणहा छब्भागं ऊणगं कुज्जा" ततश्चास्माच्छास्त्रीयभोजनप्रमाणादधिकोऽतिमात्रश्च पूर्ववदाहारो भोजनं भुक्त इति गम्यते, दिवापि हि समधिकभोजने कृते रात्री भुक्तानगन्धोद्गाराः प्रजायन्ते, वमनं वा कदाचित्, तत्रच रात्रिभोजन
॥३०॥
in Education
m
ana
For Private & Personel Use Only
vijainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
दोषः समुद्गिलितगलने च प्रभूततरा दोषा इति, सूरस्यादित्यस्य क्षेत्रम् उदयास्तलक्षणं नभःखण्डं सूरक्षेत्रं तस्मिंश्च शङ्किते 8| उदयक्षेत्रमागतो वा न वा, अस्तदेशं प्राप्तो वा नवा दिनकर इत्यारेकिते आहारो भुक्त इति वर्त्तते । रात्रिभोजनस्य | विरमणे उक्तोऽतिक्रम इति व्याख्यातमेव । दर्शिता महाव्रतेष्वतिचाराः । साम्प्रतं यथा तान्येवातिचाररहितानि परिपालितानि भवन्ति तथा दर्शयितुमाह| दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । पढमं वयमणुरक्खे विरया मो पाणाइवायाओ M॥१॥ दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । बीयं वयमणुरक्खे विरया मो मुसावा-181 याओ ॥ २॥ दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । तइयं वयमणुरक्खे विरया मो: अदिन्नादाणाओ ॥ ३ ॥ दंसणनाणचरित्ते अविराहित्ता ठिओ समणधम्मे । चउत्थं वयमणुरक्खे | विरया मो मेहुणाओ॥ ४॥ दंसणनाणचरित्ते अविरहित्ता ठिओ समणधम्मे । पञ्चमं वयमणुरक्खे है। |विरया मो परिग्गहाओ ॥ ५॥ दंसणनाणचरिते अविराहित्ता ठिओ समणधम्मे । छठं वयमणुरक्खे | विरया मो राईभोयणाओ ॥६॥ दर्शनं च सम्यग्दर्शनं ज्ञानं चाभिनिबोधिकादि चारित्रं च सामायिकादि दर्शनज्ञानचारित्राणि कर्मतापन्नानि, अवि
JainE १०५
For Private & Personel Use Only
jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ३१ ॥
Jain Education In
1569
राध्य अखण्डितानि परिपाल्य, विराधना च ज्ञानदर्शनयोः प्रत्यनीकतादिलक्षणा पञ्चविधा यदाह - " नाणपडिणीयनिह्व अच्चा सायणतदन्तरायं च । कुणमाणस्सइयारो नाणविसंवायजोगं च" तत्र ज्ञानप्रत्यनीकता पञ्चविधज्ञाननिन्दया तद्यथा-आभिनिबोधिकज्ञानमशोभनं यतस्तदवगतं ज्ञानं कदाचिदन्यथेति श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यगोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमये अकेवलत्वादशोभनमिति । दर्शनप्रत्यनीकता तु क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इत्यतः किं दर्शनेनेति निन्दया । निह्नवो व्यपलापः, स च ज्ञानस्यान्यसका शेऽधीतमन्यं व्यपदिशतो जायते, दर्शनस्यापि सम्मत्यादिदर्शनप्रभावकशास्त्राण्यधिकृत्यैवमेव द्रष्टव्यम् । अत्याशातना तु ज्ञानस्य " काया क्या य ते च्चिय ते चैव पमाय अप्पमाया य । मोक्खाहिगारियाणं जो इसजोणीहि किं कजं" दर्शनस्य तु किमेभिः सम्मत्यादिभिः कलहशास्त्रैरिति । अन्तरायं द्वयोरपि कलहास्वाध्यायिकादिभिः करोति । ज्ञानविसंवादयोगोऽकालस्वाध्यायादिना दर्शनविसंवादयोगस्तु शङ्काकाङ्क्षादिनेति । चारित्रविराधना पुनः सावद्ययोगानुमत्यादि - लक्षणा विचित्रेति । एतान्यविराध्य किमित्याह-स्थितः समारूढः सन् केत्याह- श्रमणधर्मे श्रमणानां साधूनां धर्मः क्षान्त्यादिलक्षणः समाचारः तस्मिन् किं करोमीत्याह - प्रश्रममाद्यं व्रतं यमम्, अणुरक्खेत्ति अनुरक्षामि सर्वातिचारविरहितं पालयामि किंविशिष्ट इत्याह-विरया मोति वचनस्य व्यत्ययाद्विरतोऽस्मि निवृत्तोऽहं कस्मात्प्राणातिपाताज्जीववधा
वृत्तिः
॥ ३१ ॥
jainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
दिति । एवमन्यदपि द्वितीयादिवताभिलापिसूत्रपञ्चकमेतदनुसारेण समवसेयमिति ॥ अथ प्रकारान्तरेणापि महाहतरक्षणमभिधातुमाह* आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे। पढमं वयमणुरक्खे विरया मो पाणाइवायाओ।
१॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे। बीयं वयमणुरक्खे विरया मो मुसावया । (अलियवयणा)ओ ॥ २॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । तइयं वयमणुरक्खे | ४/विरया मो अदिन्नादाणाओ ॥३॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । चउत्थं ६ नवयमणरक्खे विरया मो मेहणाओ॥४॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे ।।
पञ्चमं वयमणुरक्खे विरया मो परिग्गहाओ ॥ ५॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । छठं वयमणुरक्खे विरया मो राईभोयणाओ॥ ६ ॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । तिविहेण अप्पमत्तो रक्खामि महत्वए पंच ॥ ७ ॥ सूत्रसप्तकम् ॥ | आलयेत्ति सूचकत्वादालयवर्ती, सकलकलङ्कविकलनिलयनिषेवीत्यर्थः। एवं विहारत्ति यथोक्तविहारेण विहरन् । तथा ईयादिसमितिपञ्चकन समितः । तथा युक्तो नान्यास्नानभूशयनादन्तपवनशिरस्तुण्डमुण्डनभिक्षाभ्रमणक्षुत्पिपासा
Jain Education
For Private & Personel Use Only
W
Mjainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥ ३२ ॥
Jain Education
शीतातपादिसहनगुरुकुलवसनादिलक्षणैः श्रमणगुणैः समन्वितः । तथा गुप्तित्रयेण गुप्तः स्थितो व्यवस्थितः, श्रमणधर्मे क्षान्त्यादिके यत्यनुष्ठाने, प्रथममाद्यं व्रतं यमम् अनुरक्षामि सदातिचारविरहितं पालयामि, विरयामोति वचनव्यत्ययाद्विरतोऽस्मि प्राणातिपातात्, इत्येवं शेषसूत्राण्यपि द्वितीयादित्रताभिलापेन नेतव्यानि, नवरं सप्तमसूत्रस्योत्तराद्धे विशेषो यथा त्रिविधेन मनोवाक्कायलक्षणेन करणेनाप्रमत्तः सुप्रणिहितः, रक्षामि स्वजीवितमिवादरेण पालयामि महाव्रतान्युक्तलक्षणानि पश्चेति पञ्चसङ्ख्यानीति । इदानीमेकाकोत्तरवृद्धिकानां दशान्तानां शुभाशुभस्थानानां परिवर्ज - नाङ्गीकारकरणद्वारेण महाव्रतपरिरक्षणाभिधानायाह
सावज्जजोगमेगं मिच्छत्तं एगमेव अन्नाणं । परिवज्जन्तो गुत्तो रक्खामि महवए पञ्च ॥ १॥
air सहावद्येन यो वर्त्तते स सावद्यः सचासौ योगश्च व्यापारस्तमेकमेकभेदं सकलनिन्द्यकर्मणां सावद्ययोगत्वाव्यभिचारादिति । तथा मिथ्या इत्येतस्य भावो मिथ्यात्वं, मिथ्यात्वमोहनीयकर्मोदयजन्यो विपर्यस्ताध्यवसाय रूपो जीवपरिणामस्तन्निमित्तलौकिकदेवतादिवन्दनादिक्रिया च तदेकम् आभिग्रहिकानाभिग्रहिकाभिनिवेशिकानाभोगिक सांशकिभेदात्पञ्चविधमपि उपाधिभेदतो बहुतरभेदमपि वा विपर्ययसाम्यादेकप्रकारम् । तथा एवत्ति अनुस्वारलोपादेवं मिथ्यात्ववदेकविधमित्यर्थः । अन्नाणंति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानं संशयविपर्ययानध्यवसायात्मको ज्ञानावरणदर्शनावरणकर्मोदयप्रभवो जीवस्यावबोधपरिणामस्तत्प्रभवग्रन्थविशेषाश्च तदप्युक्तक्रमेणानेकविधमप्यबोध
nal
वृत्तिः
॥ ३२ ॥
Page #79
--------------------------------------------------------------------------
________________
सामान्यादेकविधमिति । किमित्याह-परिवर्जयन् परिहरन् , गुप्तो मनोवचनशरीरैः संवृत्तः सन् , रक्षामि सुविशुद्धानि परिपालयामि महाव्रतान्युक्तलक्षणानि पञ्चेति पञ्चसङ्खयानीति । तथा
अणवज्जजोगमेगं सम्मत्तं एगमेव नाणं तु । उवसम्पन्नो जुत्तो रक्खामि महत्वए पश्च ॥२॥ अनवद्ययोगं कुशलानुष्ठानम् एकं सकलकुशलानुष्ठानानामनवद्ययोगत्वाव्यभिचारादेकप्रकारं । तथा सम्यक्त्वमिति सम्यक्शब्दः प्रशंसार्थः सम्यगित्येतस्य भावः सम्यक्त्वं दर्शनमोहनीयक्षयक्षयोपशमोपशमाविर्भूता जिनोक्ततत्त्वश्रद्धानरूप आत्मपारिणामस्तच्चोपाधिभेदादनेकप्रकारमपि श्रद्धानसामान्यादेकमेव, एकप्रकारमेव एकजीवस्य चैकदैकस्यैव भावादिति । तथा नाणं तुत्ति तुशब्दस्याप्यर्थत्वात् ज्ञानमप्येकविधमेव, तत्र ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनेति ज्ञानमाव| रणक्षयक्षयोपशमादिसमुत्पन्नो मतिश्रुतादिविकल्पात्मको जीवस्यावबोधपरिणामः तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा तथाहि-लब्धितो बहूनां बोधविशेषाणामेकदा संभवेऽप्युपयोगत एक एव संम्भवत्येकोपयोगत्वाज्जीवानामिति । नन्ववबोधसामान्यात्सम्यक्त्वज्ञानयोः कः प्रतिविशेषः । उच्यते । रुचिः सम्यक्त्वं, रुचिकारणं तु ज्ञानं यथोक्तं "नाणमवायधिईओ दंसणमिह जहोग्गहेहाओ । तह तत्तरुई सम्मं रोइजई जेण तं नाणं" एतत्किमित्याह-उपसंपन्नः प्रतिपन्नो युक्तः श्रमणगुणैः रक्षामि पालयामि महाव्रतानि भणितस्वरूपाणि पञ्चेति पञ्चसङ्ख्यापरिच्छिन्नानीति ॥ तथा
दो चेव रागदोसे दुन्नि य झाणाइ अहरोदाइं। परिवजन्तो गुत्तो रक्खामि महत्वए पश्च ॥३॥ द्वावेव द्विसङ्घयावेव कावित्याह-रागश्च द्वेषश्च रागद्वेषौ तत्र अनभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रं
Jain Education
For Private Personel Use Only
jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
पाक्षिकसू०रागः, अनाभव्यक
रागः, अनभिव्यक्तक्रोधमानलक्षणभेदस्वभावमप्रीतिमात्रं तु द्वेषः तौ परिवर्जयन्नितियोगः । तथा द्वे च द्विसङ्खये च ध्यायते चिन्त्यते वस्त्वाभ्यामिति ध्याने, ध्याती वा ध्याने, अन्तर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसाने यदाह-"अन्तोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं ज्झाणं जोगनिरोहो जिणाणं तु" ते एव नामग्राहमाह-आर्त च रौद्रं चातरौद्रे तत्र ऋतं दुःखं तस्य निमित्तं, तत्र वा भवं, ऋते वा पीडिते प्राणिनि भवमा तच्चामनोज्ञानां शब्दरूपरसगन्धस्पर्शलक्षणानां विषयाणां तदाश्रयभूतवायसादिवस्तूनां वा समुपनतानां विप्रयोगप्रणिधानं,भाविनां वाऽसंप्रयोगचिन्तनम् ॥१॥एवं शूलशिरोरोगादिवेदनाया अपि विप्रयोगप्रार्थनम् ॥२॥ इष्टशब्दादिविषयाणां सातवेदनायाश्चावियोगसंप्रयोगप्रार्थनं ॥३॥ देवेन्द्रचक्रवादिसंबन्ध्यद्धिप्रार्थनं च ॥४॥ शोकाक्रन्दनस्वदेहताडनविलपनादिलक्षणलक्ष्यं तिर्यग्गतिगमनकारणं विज्ञेयं । तथा रोदयतीति रुद्र आत्मैव तस्य कर्म रौद्रं तदपि सत्त्वेषु वधवेधवन्धनदहनाङ्कनमारणादिप्रणिधानम् ॥ १॥ पैशून्यासत्यासद्भूतभूतघातादिवचनचिन्तनम् ॥२॥ तीव्रकोपलोभाकुलं भूतोपघातपरायणं परलोकापायनिरपेक्षं परद्रव्यहरणप्रणिधानम् ॥ ३ ॥ सर्वाभिशङ्कनपरं परोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्र|णिधानम् ॥४॥ उत्सन्नवधादिगम्यं नरकगतिगमनकारणं समवसेयं । एते च किमित्याह-परिवर्जयन् गुप्तः सन् रक्षामि |महाव्रतानि पञ्चेति ॥ तथा BI दुविहं चरित्तधम्मं दुन्नि य ज्झाणाइ धम्मसुक्काइं । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥४॥ द द्विविधं देशसर्वचारित्रभेदाद्विप्रकारं चर्यते मुमुक्षुभिरासेव्यते तदिति, चर्यते वा गम्यतेऽनेन निर्वृताविति चरित्रं
। ३३॥
Jain Education
a
l
For Private Personel Use Only
Vevjainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
SCAL
अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परि
णामस्तल्लक्षणो धर्मः श्रेयश्चारित्रधर्मस्तं, द्वे च द्विसङ्खये च ध्याने प्रणिधाने धर्म्य शुक्लं च धHशुक्ले तत्र श्रुतचरणधर्मादूदनपेतं धर्म्यं तच्च सर्वज्ञाज्ञानुचिन्तनम् ॥ १॥ रागद्वेषकषायेन्द्रियवशजन्त्वपायविचिन्तनम् ॥ २॥ ज्ञानावरणादिशु|भाशुभकर्मविपाकसंस्मरणम् ॥ ३ ॥ क्षितिवलयद्वीपसमुद्रप्रभृतिवस्तुसंस्थानादिधर्मालोचनात्मकम् ॥४॥ जिनप्रणीतभावश्रद्धानादिचिह्नगम्यं देवगत्यादिफलसाधकं ज्ञातव्यम् । तथा शोधयत्यष्टप्रकार कर्ममलं शुचं वा शोक कुमयत्यपनयतीति निरुक्तविधिना शुक्लम् एतदपि पूर्वगतश्रुतानुसारिनानानयमतैकद्रव्यगतोत्पत्तिस्थितिभङ्गादिपर्यायानुस्मरणादिस्वरूपम् । अवधासंमोहादिलिङ्गगम्यं मोक्षादिफलप्रसाधकं विज्ञेयं । शेषं प्राग्वत् ज्ञेयमिति ॥ तथा | किन्हा नीला काऊ तिन्नि य लेसाउ अप्पसत्थाउ । परिवजन्तो गुत्तो रक्खामि महत्वए पञ्च ॥५॥ | किण्हत्ति विभक्तिव्यत्ययात्कृष्णम् एवं नीलत्ति नीलां काऊत्ति कापोतीं चेत्येतास्तिस्रस्त्रिसङ्घयाः चशब्दो योजित एव, लिश्यन्ते श्लिष्यन्ते प्राणिनः कर्मणा यकाभिस्ता लेश्याः कृष्णादिद्रव्योपाधिका जीवपरिणामविशेषा आहच "श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः। तथा "कृष्णादिद्रव्यसचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यत" इति । ताः किंविशिष्टा इत्याह-अप्रशस्ता अप्रशस्तस्वरूपत्वात् क्लिष्टकर्मबन्धहेतुत्वाच्चारित्रादिगुणलाभविघातनिमित्तत्वाच्चासुन्दराः किमित्याह-परिवर्जयन्नित्यादि पूर्ववदिति ॥ तथा तेऊ पम्हा सुका तिन्नि य लेसाउ सुप्पसत्थाओ। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥६॥
म्यं मोक्षादिफलप्रसाधक बनानानयमतैकद्रव्यगतोत्पत्तिस्थिति वा शोकं लमय
A MICROCOMSACROS*
Jain Education
a
l
For Private Personel Use Only
U
rjainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
पाक्षिकसू० ॥३४॥
| तेउत्ति तैजसी पम्हत्ति पद्मा सुकत्ति शुक्लां चेत्येतास्तिस्रस्त्रिसङ्घयाश्चशब्दः प्राग्योजित एव लेश्याः परिणामविशेषाः, वृत्तिः सप्रशस्ताः शुभस्वरूपत्वात् शुभकर्मवन्धहेतुत्वाच्चारित्रादिगुणलाभकारणत्वात् शुभगतिनिबन्धनत्वाच्च सुन्दराः किमित्याह-उपसंपन्न इत्यादिपूर्ववदिति । तत्र कृष्णा वर्णतः स्निग्धजीमूतगवलव्यालभ्रमराञ्जनादिसमानवणेः, रसतो रोहिणीपिचुमन्दकटुकतुम्बकादिसमधिकतमरसैः, गन्धतः कुथितगोकडेवरादिसमधिकतमगन्धैः, स्पर्शतः क्रकचादिसमधिकतमस्पर्शः, सकलकर्मप्रकृतिनिष्पन्दभूतैः, कृष्णद्रव्यैर्जनितत्वात्कृष्णाभिधाना । नीला तु वर्णतो नीलाशोकगुलिकावैडूर्येन्द्रनीलचापपिच्छादिसमवणः, रसतो मरिचपिप्पलीनागरादिसमधिकतररसैः, गन्धतो मृततुरगशरीरादिसमधिकतरगन्धैः, स्पर्शतो गोजिह्वादिसमधिकतरकर्कशप ः, सकलप्रकृतिनिष्पन्दभूतैनीलद्रव्यर्जनितत्वान्नीलाभिधाना । कापोती तु वर्णतोऽतसीकुसुमपारापतशिरोधराफलिनीकन्दलादिधूनद्रव्यतुल्यवर्णैः, रसतस्तरुणाम्रबालकपिस्थादिसमधिकरसैः, गन्धतः कुथितसरीसृपादिसमधिकगन्धैः, स्पर्शतः कठोरपलाशतरुपत्रादिसमधिकस्पर्शः, सकलप्रकृतिनिष्पन्दभूतैः कपोताभद्रव्यनिष्पन्नत्वात्कापोतीसंज्ञा । तैजसी तु वर्णतो वह्निज्वालशुकमुखकिंशुकतरुणाकहिङ्गुलुकादि-| लोहितद्रव्यसमानवणेः, रसतः परिणताम्रसुपक्ककपित्थादिसमधिकरसैः, गन्धतो विचकिलपाटलादिसमधिकगन्धैः, स्पर्शतः शाल्मलीफलतूलादिसमधिकस्पर्शः, तेजोवर्णद्रव्यैर्निष्पन्नत्वात्तैजसीसंज्ञा । पद्मा तु वर्णतो हरिद्राहरितालादि-|॥ ३४ ॥ पीतद्रव्यसमवणः, रसतो वरवारुणीमध्वादिसमधिकरसैः, गन्धतः शतपत्रिकापुटपाकगन्धादिसमधिकतरगन्धैः, स्पर्शतो नवनीतरुतादिसमधिकतरसुकुमारस्पशैंः, पद्मगर्भाभद्रव्यनिष्पन्नत्वात्पद्माभिधाना । शुक्ला तु वर्णतः शङ्खकुन्देन्दुहारक्षी
in Education
For Private Personal Use Only
S
ejainelibrary.org
LP
Page #83
--------------------------------------------------------------------------
________________
ररजतादिसदृशवणः, रसतो मृद्वीकाखण्डक्षीरखर्जूरशर्करादिसमधिकतमशुभरसैः, गन्धतः कर्पूरमालतीमाल्यादिसमधिकतमसुरभिगन्धैः, स्पर्शतः शिरीषपुष्पादिसमधिकतमसुकुमारस्पशैंः, शुक्लद्रव्यैर्जनितत्वाच्छुक्लाभिधाना। आसां च स्वरूपतारतम्यं जम्बूफलखादकपुरुषषदृष्टान्तेन ग्रामघातकचौरपुरुषषटूदृष्टान्तेन च "जह जंबुपायवेगो सुपक्कफलभरियन|मियसालग्गो । दिह्रो छहि पुरिसेहिं ते बिन्ती जंबु भक्खेमो। १। किह पुण ते विन्तेगो आरुहमाणाण जीयसन्देहो । | तो छिन्दिऊण मूले पाडेउन्ताहे(इ)भक्खेमो । २ । विइयाह एदहेणं छिन्नेणं (किं)दुमेण अम्हन्ति । साहा महल छिन्दह तइओ बेइ पसाहाओ । ३ । गोच्छे चउत्थओ उण पञ्चमओ बेइ गिलह फलाई । छठो बेई पडिया एए च्चिय खायहा घेत्तुं । ४ । दिद्वन्तस्सोवणओ जो बेइ तरुं तु छिन्दिमो मूला । सो वट्टइ किण्हाए, सालमहल्लाउ नीलाए । ५। हवइ । |पसाहा काऊ गुच्छा तेऊ फला य पम्हाए । पडिया य सुक्कलेसा अहवा अन्नं इमाहरणं । ६ । चोरा गामवहत्थं विणि
गया एगो बेइ घाएह । जं पेच्छह तं सबं दुपयं च चउप्पयं वावि । ७ । बिईओ माणुसपुरिसे य तइओ य साउहे |चउत्थो उ । पञ्चमओ जुजंते छटो पुण तत्थिम भणइ । ८ । एक ता हरह धणं बीयं मारेह मा कुणह एवं । केवल |हरह धणन्ती उवसंहारो इमो तेसिं । ९ । सवे मारेहत्ती वट्टइ सो किण्हलेसपरिणामे । एव कमेणं सेसा जा चरिमो सुक्कलेसाए । १० । इति सूत्रद्वयभावार्थ इति ॥ तथा मणसा मणसच्चविऊ वायासच्चेण करणसच्चेण । तिविहेण वि सच्चविऊ रक्खामि महत्वए पश्च ॥७॥
अस्य प्राकृतचूण्येनुसारिणी व्याख्येयं-मनसा शुभस्वभावरूपेण चेतसा करणभूतेन रक्षामि महाव्रतानि पञ्चेति सर्वत्र
Jain Education in
Miainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू० योगः किंविशिष्टः सन्नित्याह-मणसच्चविउत्ति मनसः सत्यं मनःसत्यं, मनःसंयम इत्यर्थः । स चाकुशलमनोनिरोध
कुशलमनःप्रवर्तनलक्षणस्तं वेद्मि सम्यगासेवातो जानामीति मनःसत्यविद्वान् , तथा वाक्सत्येन कुशलाकुशलवचनोदीरणनिरोधलक्षणेन वाक्संयमेन करणभूतेन, तथा करणसत्येन क्रियातथ्येन कायसंयमेनेत्यर्थः स च सति कार्ये उपयोगतो गमनागमनादिविधानं तदभावे तु संलीनकरचरणाद्यवयवस्यास्थानं यदिति । अनेन च भङ्गत्रयाभिधानेनान्यदपि द्विकसंयोगभङ्गत्रयं सूचितं तद्यथा-मनोवाक्सत्येन मनःकायसत्येन वाकायसत्येन चेति । तथा तिविहेण वि सञ्चविउत्ति त्रिविधेनापि मनोवाकायलक्षणेन करणेन सत्यविद्वान् संयमज्ञः शुद्धसंयमपालक इत्यर्थः, अनेन च त्रिकसंयोगभङ्गः प्रदर्शित इत्येवं सप्तविकल्पेन संयमेन, रक्षामि परिपालयामि, महाव्रतानि पञ्चेति । तथा ॥ चत्तारि य दुहसेज्जा चउरो सन्ना तहा कसाया य। परिवज्जन्तो गुत्तो रक्खामि महत्वए पञ्च ॥८॥
चतस्रश्चतुःसङ्ख्याश्चशब्दोऽभ्युच्चये, शेरते आस्विति शय्याः, दुःखदाः शय्या दुःखशय्याः ताश्च द्रव्यतोऽतथाविधस्ववरूपाः, भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः, प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादि
प्रार्थनविशेषिता मन्तव्याः। यदुक्तं स्थानाङ्गसूत्रे "चत्तारि दुहसेज्जाओ पन्नत्ताओ तत्थ खलु इमा पढमा दुहसेज्जा 'सेद्रणं मुण्डे भवित्ता अगाराओ अणगारियं पवइए निग्गंथे पावयणे संकिए कंखिए वित्तिगिच्छिए भेयसमावन्ने कलुसस
मावन्ने निग्गंथं पावयणं नो सद्दहइ नो पत्तियइ नो रोएइ निग्गंथं पावयणं असद्दहमाणे अपत्तियमाणे अरोएमाणे मणं |उच्चावयं नियच्छइ विणिग्यायमावजइ पढमा दुहसेज्जा' से इति स कश्चिद्गुरुकर्मा, प्रवचने शासने, दीर्घत्वं च प्राकृ|
CROCOCCCCCAMECAUSACRACK
॥ ३५॥
Jain Education
For Private & Personel Use Only
DHjainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
तत्वादिति, शङ्कित एकभावविषयसंशययुक्तः, कासितो मतान्तरमपि साध्वितिबुद्धि(मान्), विचिकित्सितः फलं प्रति शङ्कावान् , भेदसमापन्नो बुद्धेद्वैधीभावापन्न एवमिदं सर्व जिनशासनोक्तमन्यथा वेति, कलुषसमापन्नो नैतदेवमिति विपर्यस्त | इति, न श्रद्धत्ते सामान्येनैवमिदमिति नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषातिरेकेणासेवनाभिमुखतयेति, मनश्चित्तमुच्चावचमसमञ्जसं निर्गच्छति याति करोतीत्यर्थः ततो विनिर्घातं धर्मभ्रशं संसारं वा आपद्यतेल एवमसौ श्रामण्यशय्यायां दुःखमास्ते इत्येका। “अहावरा दोच्चा दुहसेज्जा 'से णं मुण्डे भवित्ता अगाराओ जाव पवइए सएणं| लाभेणं नो तुस्सइ परस्स लाभं आसाएइ पीहेइ पत्थेइ अभिलसइ परस्स लाभं आसाएमाणे जाव अभिलसमाणे मणे | उच्चीवयं नियच्छइ विणिग्यायमावजइ दोच्चा दुहसेज्जा" स्वकेन स्वकीयेन लभ्यते लम्भनं वेति लाभोऽन्नादे रत्नादेर्वा | आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति, आस्वादयति वा लभते चेद्भुङ्क्त एव, स्पृहयति वाञ्छयति प्रार्थयते । याचते अभिलषति लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः । शेषमुक्तार्थमेवमप्यसौ दुःखमास्ते इति द्वितीया "अहावरा तच्चा दुहसेज्जा से णं मुण्डे भवित्ता जाव पवइए दिवमाणुस्सए कामभोगे आसाएइ जाव अभिलसइ दिवमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिग्यायमावजइ तच्चा दुहसेज्जा" कण्ठ्यवेयं । अहावरा चउत्था दुहसेज्जा से णं मुण्डे जाव पवइए तस्स णं एवं भवइ जया णं अहं अगारवासं आवसामि तया णं अहं संवाहणपरिमद्दणगायभंगगाउच्छोलणाइं से लभामि जप्पभिई च णं अहं मुण्डे जाव पवइए तप्पभिई चणं अहं संवाहणजाव गाउच्छोलणाई नो लभामि से णं संवाहणं जाव गाउच्छोलणाइ आसाएइं जाव अभिलसइ से णं संवाहणजावगा
CA
Jain Education
a
l
For Private Personel Use Only
W
ww.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
पाक्षिकसू०
उच्छोलणाई आसाएमाणे जाव मणं उच्चावयं नियच्छइ विणिग्यायमावजइ चउत्था दुहसेज्जा" अगारवासो गृहवासः तमावसामि तत्र वर्ते संबाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः, परिमईनं तु पृष्टादेर्मलनमात्रं परि-| शब्दस्य धात्वर्थमात्रवृत्तित्वात् , गात्राभ्यङ्गस्तैलादिनाङ्गम्रक्षणं गात्रक्षालनमङ्गधावनमेतानि लभे न कश्चिन्निषेधतीति शेषंडू कण्ठ्यमिति चतुर्थी । तथा चतस्रश्चतुःसङ्ख्याकाः का इत्याह-संज्ञानानि संज्ञा असातवेदनीयमोहनीयकर्मोदयजन्याश्चेतना, विशेषास्ताश्चेमाः आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा च ४ । तत्राहारसंज्ञा आहाराभिलाषः, सा पुनश्चतुर्भिः स्थानरुत्पद्यते । तद्यथा-"ओमकोठ्याए १ छुहावयणिज्जस्स कम्मस्स उदएणं २ मईए ३ तदह्रोवओगेणं ४" अवमकोष्ठतया, रिक्तोदरतया, मत्या आहारकथाश्रवणादिजनितबुद्ध्या, तदर्थोपयोगेन सततमाहारचिन्तया।
भयसंज्ञा भयमोहनीयसंपाद्यो जीवपरिणामः, इयमपि चतुर्भिः स्थानैः समुत्पद्यते । तद्यथा-"हीणसत्तयाए १ भयनमोहणिज्जोदएणं २ मईए ३ तदह्रोवओगेणं ॥४॥" हीनसत्त्वतया सत्त्वाभावेन, मतिर्भयवार्ताश्रवणभीषणदर्शनादि-16
जनिता बुद्धिस्तया, तदर्थोपयोगेन इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । मैथुनसंज्ञा वेदोदयजनितो मैथुनाभिलाषः, 5 इयमपि चतुर्भिः स्थानरुत्पद्यते तद्यथा “चियमंससोणियाए १ वेयमोहणिज्जोदएणं २ मईए ३ तदहोवओगेणं४" चिते उपदूचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया, मत्या सुरतकथाश्रवणादिजनितबुद्ध्या, तदर्थो-6॥३६ ॥ हैपयोगेन मैथुनलक्षणार्थानुचिन्तनेनेति । परिग्रहसंज्ञा चारित्रमोहोदयजनितः परिग्रहाभिलाषः, इयमपि चतुर्भिः स्थानै-*
रुत्पद्यते तद्यथा-"अविमुत्तयाए १ चारित्तमोहणिज्जोदएणं २ मईए ३ तदहोवओगेणं ४” अविमुक्ततया सपरिग्रहतया
Jain Education
For Private Personel Use Only
Mis.jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
मत्या सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन परिग्रहानुचिन्तनेनेति । तथा कषायांश्चेति तेन चतुर्विधप्रकारेण कषायांश्च परिवर्जयन्निति । तत्र कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कलुषयन्ति वा जीवमिति निरुक्तविधिना कषायाः । उक्तंच-" सुहदुक्खबहुसईयं कम्मक्खेत्तं कसंति ते जम्हा। कलुसंति जं च जीवं तेण कसायत्ति वुच्चंति" अथवा कषति हिनस्ति देहिन इति कषः कर्म भवो वा तस्याया लाभहेतुत्वात्कषं वा आययन्ति गमयन्ति देहिन इति कषायाः। उक्तंच “कम्मं कसं भवो वा कसमाओसिं जओ कसाया उ । कसमाययन्ति व जओ गमयन्ति कसं कसा| यत्ति” ते चेमे क्रोधो मानो माया लोभश्च, तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः क्रोधमोहनीयोदयसंपाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकमैव वेति एवमन्यत्रापि । नवरं जात्यादिगुणवानहमेवेत्येवं मननमवगमनं मन्यते वाऽनेनेति मानः । तथा मानं हिंसनं वञ्चनमित्यर्थः, मीयते वा अनयेति माया। तथा लोभनमभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । एते चैहिकामुष्मिकमहानर्थशतहेतवो यदाह-" क्रोधात्प्रीतिविनाशं मानाद्विनयोपघातमाप्नोति । शाठ्यात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् । १। क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः। वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता । २ । श्रुतशीलविनयसन्दूषणस्य धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं मुहूर्तमपि पण्डितो दद्यात् । ३ । मायाशीलः पुरुषो यद्यपि न करोति कश्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः। ४ । सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखं गतः क्षणमपि दुःखान्तरमुपेयादित्यादि" परिवजन्तो इत्यादिपूर्ववत् ॥ तथा
चत्तारि य सुहसेज्जा चउविहं संवरं समाहिं च । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥९॥
-पं. Jain Educat
Aka
For Private & Personel Use Only
Kinjainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू० चतस्रश्चतुःसङ्ख्याः चः समुच्चये का इत्याह-सुखदाः शय्याः सुखशय्याः, एता दुःखशय्याविपरीताः प्रायःप्रागिवाव
गन्तव्याः। यदाह-"चत्तारि य सुहसिज्जाउ पन्नत्ताउ तत्थ खलु इमा पढमा सुहसेज्जा, से णं मुण्डे भवित्ता अगाराओ अणगारियं पवइए निग्गंथे पावयणे निस्संकिए निक्कंखिए निवितिगिच्छे नो भेयसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहइ पत्तियइ रोएइ निग्गंथं पावयणं सद्दहमाणे पत्तियमाणे रोएमाणे नो मणं उच्चावयं नियच्छइ नो विणिग्यायमावज्जइ पढमा सुहसेजा ॥१॥ अहावरा दोच्चा सुहसेज्जा, से एं मुण्डे भवित्ता जाव पवइए सएणं लाभेणं तुस्सइ परस्स लंभं नो आसाएइ नो पीहेइ नो पत्थेइ नो अभिलसइ परस्स लाभं अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावयं नियच्छइ नो विणिग्यायमावजइ दोच्चा सुहसेज्जा ॥ २ ॥ अहावरा तच्चा सुहसेज्जा, से णं मुण्डे भवित्ता जाव पव|इए दिवमाणुस्सए कामभोगे नो आसाएइ जाव नो अभिलसइ दिवमाणुस्सए कामभोए अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावयं नियच्छइ नो विणिग्यायमावज्जइ तच्चा सुहसेज्जा ॥३॥अहावरा चउत्था सुहसेज्जा,से णं मुण्डे जाव पवइए तस्स णं एवं भवइ जइ ताव अरहन्ता भगवन्ता हहा अरोगा बलिया कल्लसरीरा अन्नयराइं उरालाई कल्लाणाइं विपुलाई पयत्ताई पग्गहियाई महानुभागाइं कम्मक्खयकारणाइं तवोकम्माइं पडिवजन्ति, किमङ्गपुण अहं अब्भोवगमिउवक्क
मियं वेयणं नो सम्मं सहामि खमामि तितिखेमि अहियासेमि, ममं च णं अब्भोवगमिउवक्कमियं वेयणं सम्मं असहमातणस्स अणहियासेमाणस्स किं मन्ने कजइ? एगंतसो मे पावे कम्मे कज्जइ, मम णं च णं अब्भोवगमिउ जाव सम्मं सहमा-14
णस्स जाव अहियासेमाणस्स किं मन्ने कज्जइ? एगन्तसो मे निजरा कज्जइ, चउत्था सुहसेज्जा॥४॥हत्ति शोकाभावेन हृष्टा
RECAREERCAX
॥ ३७॥
Jain Education
For Private Personel Use Only
Grainelibrary.org
Page #89
--------------------------------------------------------------------------
________________
8इव हृष्टाः, अरोगा ज्वरादिवर्जिताः, बलिकाः प्राणवन्तः, कल्पशरीराः पटुशरीराः, अन्यतराणि अनशनादीनां मध्ये एक
तराणि, उदाराणि आशंसादोषरहिततयोदारचित्तयुक्तानि, कल्याणानि मङ्गलस्वरूपत्वात् ,विपुलानि बहुदिनत्वात्, प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् ,महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ,ऋद्धिविशेषकारणत्वात् (द्वा) कर्मक्षयकारणानि मोक्षसाधनत्वात् , तपःकर्माणि तपःक्रियाः, प्रतिपद्यन्ते आश्रयन्ति, किमङ्ग पुणत्ति किं प्रश्ने अङ्गेत्याम-| त्रणेऽलङ्कार, सा पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवाभ्युपगमिकी उपक्रम्यतेऽनेना
युरित्युपक्रमो ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी तां वेदनां, सहामि तदुत्पत्तावविमुखतया,क्षमे विकोपतया, तिति-1 Sक्षामि अदीनतया, अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः । मन्ये निपातो वितर्कार्थः,
क्रियते भवतीत्यर्थः । तथा चतुर्विधं चतुःप्रकार, कमित्याह-संवरं संयम, सचायं “मणसंजमे वइसंजमे कायसंजमे उवगरणसंजमे” तत्र मनोवाक्कायानामकुशलत्वेन निरोधाः कुशलत्वेनोदीरणानि संयमाः ३ उपकरणसंयमो महामूल्यवस्त्रहिरण्यादिपरिहारः, वस्त्रपुस्तकतृणचर्मपञ्चकपरिहारो वा, तत्र “गण्डी कच्छवि मुट्ठी संपुडफलए तहा छिवाडीए । एयं पुत्थयपणयं वक्खाणमिणं भवे तस्स ॥१॥ वाहल्लपुहुत्तेहिं गण्डीपुत्थो उ तुलगो दीहो । कच्छवि अन्ते तणुओ मज्झे-18 पिहलो मुणेयबो ॥२। चउरङ्गलदीहो वा वट्टागिई मुठिपोत्थगो अहवा। चउरङ्गलदीहो च्चिय चउरंसो होइ विन्नेओ ॥३॥ संपुडगो दुगमाई फलगा वोच्छन्छिवाडिमेत्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेन्ति ॥ ४ ॥ दीहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणन्तीह ॥ ५॥ अप्पडिलेहियदूसे तूली उवहा-|
CREASCAMSANCHAR
Jain Education
Konal
For Private & Personel Use Only
OMrjainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
पाक्षिकसूर णगं च नायब । गण्डुवहाणालिङ्गिणि मसूरए चेव पोत्तमए ॥ ६॥ पल्हविकोयविपावारनवयए तह य दादिगालीय।
वृत्तिः दप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥७॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ। पडओ दढगालि धोयपोत्ती ॥३८॥
सेस पसिद्धा भवे भेया ॥८॥" अत्र वृद्धसंप्रदायः-हत्थुत्थरणं खरडं १ कोयवओ चूरडिगा (बूरठिगा) २ पावारो सलोमपडओ ३ नवओ जीणं ४ दढगाली धोयपोत्ती सदसवत्थन्ति भणियं होइ ५ "तणपणगं पुण भणियं जिणेहि कम्महगंठिमहणेहिं । साली वीही कोद्दव रालगरन्नेतणाइं च ॥९॥ अयएलगाविमहिसीमिगाणमजिणं च पञ्चमं होइन तलिगाखल्लगवच्चे कोसगकत्ती य बीयं तु ॥ १०॥ अपवादतस्तु पुस्तकपञ्चकादिग्रहणेऽपि संयम एव यदाह " दुप्पडिलेहियस अद्धाणाई विचित्त गेहन्ति । घिप्पइ पोत्थगपणगं कालियनिजुत्तिकोसठेत्यादि" । तथा समाधिं चेति समाधानं समाधिः प्रशस्तभावाविरोधलक्षणः, स च दर्शनज्ञानतपश्चारित्रविषयभेदाच्चतुर्विधः, दर्शनादीनां समस्तानां वा
अविरोध इतिकृत्वा तमुपसंपन्न इत्यादि पूर्ववदिति । तथाहा पश्चेव य कामगुणे पञ्चेव य अण्हवे महादोसे । परिवज्जन्तो गुत्तो रकूखामि महत्वए पश्च॥१०॥
पञ्चैव मनोज्ञशब्दरूपरसगन्धस्पर्शभेदात्पञ्चसङ्ख्या एव, चशब्दोऽर्थान्तराभिधानसमुच्चयार्थः, के इत्याह काम्यन्ते रागातुरैःप्राणिभिरभिकाझ्यन्त इति कामा अभिलषणीयपदार्थास्त एवात्मसंयमनैकहेतुत्वाद्गुणाः सूत्रतन्तवः आत्मगुणो-18|॥ ३८ ॥ पघातकारणत्वाद्वा गुणाः कामगुणाः,अथवा कामस्य मदनस्याभिलाषमात्रस्य वा संपादका गुणाःधर्माः पुद्गलानां कामगुणाः, ते चानर्थहेतवो यदुक्तं-"कलरिभितमधुरगान्धर्वतूर्ययोषिद्विभूषणरवाद्यैः। श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ।।
in Education
For Private & Personel Use Only
X
w.jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________
गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः। २। स्नानाङ्गरागवर्तिक
वर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति । ३ । मिष्टान्नपानमांसौदनादिमधुररसविषयहै गृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति । ४ । शयनासनसंबाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकु
लितमतिर्गजेन्द्र इव बध्यते मूढः।५।" इत्यतस्तान् कामगुणान् परिवर्जयन्निति योगः। तथा पञ्चैव प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहभेदात्पञ्चसङ्ख्या एव, चः समुच्चये, के इत्याह-आस्त्रौत्यादत्ते कर्म यैस्ते आस्नवा आस्रवा इत्यर्थस्तान्, किंविधानित्याह-महान्तश्च ते दोषाश्च महादोषा दारुणदुःखहेतुत्वात्प्रकृष्टदूषणानि तान् शेषं पूर्ववदिति । तथा- पश्चिन्दियसंवरणं तहेव पञ्चविहमेव सज्झायं। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ ११॥ | तत्रेन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गमिति इंद्रियं श्रोत्रादि,तच्च द्विविधं द्रव्येन्द्रियं भावेन्द्रियं च, तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगी भावेन्द्रियं, तत्र निवृत्तिराकारः, सा च बाह्याभ्यन्तरा च, तत्र बाह्याऽनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ ऽतिमुक्तपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य छेद्यच्छेदने खङ्गस्येव धारा यस्मिन्नुपहते निवृत्तिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति ।
ततश्च पञ्च च तानीन्द्रियाणि तेषां संवरणं इष्टानिष्टविषयेषु रागद्वेषाभ्यां प्रवर्त्तमानानां निग्रहणं पञ्चेन्द्रियसंवरणं तदुप-15 8 संपन्नः, तहेवत्ति तथैव तेनैव प्रकारेण पञ्चविधमेव वाचनाप्रच्छनापरिवर्तनानुप्रेक्षाधर्मकथाभेदात्पश्चप्रकारमपि, तत्र वक्ति
ROSMARRESIAS
व्याणि तेषां सवित, लब्धीन्द्रिय संविषयग्रहणे सामध्य । धान्यमसूराकार, सा च बाह्या
Jain Education in
For Private Personel Use Only
S
ainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
१-
पाक्षिकस०
॥३९॥
शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य मा भूद्विस्मरणमिति परिवर्तना सूत्रस्य गुणनमित्यर्थः, सूत्रवदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा चिन्तनिकेत्यर्थः, एवमभ्यस्तश्रुतेन धर्मकथा | विधेयेति धर्मस्य श्रुतरूपस्य कथा व्याख्या धर्मकथेति । एवं पञ्चविधं किमित्याह-सज्झायन्ति शोभनमा मर्यादयाऽध्य-3 यनं श्रुतस्याधिकमनुसरणं स्वाध्यायस्तमुपसंपन्न इत्यादि पूर्ववदिति । तथा
छज्जीवनिकायवहं छप्पि य भासाउ अप्पसत्थाउ । परिवद्यन्तो गुत्तो रक्खामि महत्वए पश्च ॥ १२॥ __षड्जीवनिकायानां पृथ्वीकाया'कायतेजाकायवायुकायवनस्पतिकायत्रसकायलक्षणषड्डिधप्राणिगणानां वधो विनाशःषइजीवनिकायवधस्तं,तथा षडपि च अलीकादिभेदात् षट् सङ्ख्याः अपिच, का इत्याह-भाष्यन्ते प्रोच्यन्ते इति भाषा वचनानीत्यर्थस्ताः किंविशिष्टा इत्याह-अप्रशस्ता गुरुकर्मबन्धहेतुत्वादसुन्दराः उक्तं च-"नो कप्पइ निग्गंथयाण वा निग्गंथीण वा इमाई छ अवयणाई भासित्तए तंजहा-अलियवयणे हीलियवयणे खिसियवयणे फरुसवयणे गारत्थियवयणे विओसवियाहिगरणउदीरणवयणेत्ति" न कल्पते न युज्यते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि षट् अवयणाइंति नञः
1 कुत्सार्थत्वात्कुत्सितानि वचनानि भासितएत्ति भाषितुं, अलीकवचनं प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलायामीत्यादि भाषणं,हीलितवचनं सासूयं गणिन् वाचक ज्येष्ठार्येत्यादिजल्पनं, खिंसितवचनं जन्मकर्माद्युद्धाटनं, परुषवचनं दुष्ट शैक्षेत्या| दिप्रलपनं, अगारन्ति अगारं गेहं तद्वृत्तयः अगारस्थिता गृहिणस्तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि
SONSCRECRU
॥३९॥
CAR
Jain Education in
For Private & Personel Use Only
XMainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
तथा व्यवशमितस्योपशमं नीतस्याधिकरणस्य कलहस्योदीरणवचनं प्रवर्तनवाक्यं व्यवशमिताधिकरणोदीरणवचनं षष्ठ-10 | मिति अत्र गाथा "खामियवोसमियाई अहिगरणाई तु जे उदीरिंति। ते पावा नायबा तेसिं चारोवणा इणमोत्ति" शेष प्राग्वदिति । तथा
छविहमभितरयं बज्ज्झं पिय छविहं तवोकम्म। उवसंपन्नो जुत्तो रक्खामि महत्वए पंच॥ १३॥ पडिधं प्रायश्चित्तविनयवैयावृत्यस्वाध्यायध्यानोत्सर्गभेदात्षप्रकारं अन्भिन्तरयन्ति लौकिकैरनभिलक्ष्यत्वात्तत्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाञ्चाभ्यन्तरं तदेवाभ्यन्तरकं तपःकर्मेतियोगः, तत्रेह चित्तं जीवो | भण्यते, ततः प्रायो बाहुल्येन चित्तं जीवं विशोधयत्यतिचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं आलोचनादि दशविधमिति, विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनचारित्रमनोवचनकायलोकोपचारविनयभेदात्स-2 प्तधा, तत्र ज्ञानमाभिनिबोधकादि पञ्चधा तदेव विनयो ज्ञानस्य वा विनयो भत्त्यादिकरणं ज्ञानविनयः। उक्तं च-"भत्ती तह बहुमाणे २ तद्दिडत्थाण सम्म भावणया ३ । विहिगहण ४ ब्भासो वि य एसो विणओ जिणाभिहिओ"दर्शनं सम्य-IN
त्वं तदेव विनयो दर्शनस्य वा तदव्यतिरेकाद्दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः उक्तं च-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दसणगुणाहिएK कज्जइ सुस्सूसणाविणओ । १ । सक्कारभुटाणे २ सम्माणासणपरिग्गहो ४ तहय । आसणमणुप्पयाणं ५ किइकम्मं ६ अञ्जलिगहोय ।७।२। एतस्सणुगच्छणया। ८ । ठियस्स तह पजुवासणा भणिया । ९ । गच्छन्ताणुबयणं १० एसो सुस्सूसणाविणओ।३।" इह च स
Jain Education
na
jainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
पाक्षिकसू०
वृत्तिः
॥४०॥
कारण स्तवनवन्दनादिः, अभ्युत्थानं विनयाहस्य दर्शनादेवासनत्यजनं, सन्मानो वस्त्रपात्रादिपूजनम् , आसनाभिग्रहः पुन|स्तिष्ठत आदरेणासनानयनपूर्वकमुपविशतात्रेति भणनम्, आसनानुप्रदानं तु आसनस्य स्थानात् स्थानान्तरसंचारणं, कृतिकर्म द्वादशावर्त्तवन्दनकं शेषं प्रकटमिति। उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषाविनय इति । अनाशातनाविनयस्तु अनुचित क्रियाविनिवृत्तिरूपोऽयं पञ्चदशविधः आहच "तित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६गणे ७ सङ्घ ८॥ संभोगिय ९ किरियाए १० मइनाणाईण य तहेव" सांभोगिका एकसामाचारीकाः, क्रिया आस्तिकता । अत्र भावनातीर्थकराणामनाशातनायां वर्तितव्यमित्येवं सर्व द्रष्टव्यमिति । "कायबा गुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहन्तमाइआणं केवलनाणावसाणाणं" उक्तो दर्शनविनयः । सांप्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयः चारित्रस्य वा श्रद्धानादिरूपो विनयः । आहच-“सामाइयाइचरणस्स सद्दहाणं १ तहेव कारणं । संफासणं २ परूवणमह पुरओ सबसत्ताणं ३ ति" मनोवचनकायविनयास्तु मनःप्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपाः यदुक्तं-" मण वइकायविणओ आयरियाईण सबकालंपि । अकुसलाण निरोहो कुसलाण उदीरणं तह य” लोकानामुपचारो व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः,स चाभ्यासवर्त्तित्वादिभेदात्सप्तधा,तत्राभ्यासवर्त्तित्वं प्रत्यासत्तिवर्तित्वं, श्रुताद्यार्थिना हि आचार्यादेः समीपे आसितव्यमित्यर्थः । १। तथा परच्छन्दोऽनुवर्त्तित्वं पराभिप्रायानुवर्त्तित्वं । २ । तथा 31॥ ४० ॥ कायहेतोः, कार्य श्रुतप्रापणादिकं हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः विशेषेण तस्य विनये वर्तितव्यं तदनुष्ठानं कर्त्तव्यमिति । ३ । तथा कृतप्रतिकृतिता, कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकारं सूत्रादिदा
Jain Education
a
l
For Private & Personel Use Only
Mw.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
Jain Education
नतः करिष्यन्ति न नाम निर्जरैवेति भक्तादिदाने यतितव्यमिति । ४ । तथा आर्चगवेषणता, आर्त्तस्य दुःखार्त्तस्य गवेषणमौषधादेरित्यार्त्तगवेषणं तदेवार्त्तगवेषणता पीडितस्योपकारकरणमित्यर्थः । ५ । तथा देशकालज्ञता अवसरज्ञता । ६ । तथा सर्वार्थेष्वप्रतिलोमता आनुकूल्यमिति | ७|२| उक्त विनयः । सांप्रतं वैयावृत्यमुच्यते, तत्र व्यावृत्तभावो वैयावृत्त्यं धर्मसाधनार्थमन्नादिदानमित्यर्थः । आहच - " वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भावत्थो " तच्च दशधा " आयरियउवज्झाए थेरतवस्सी गिलाणसेहाणं | साहम्मियकुलगणसङ्घसङ्गयं तमिह कायवन्ति" तथा सुष्ठु आ मर्यादयाऽध्यायोऽध्ययनं स्वाध्यायः, सच पञ्चधा, वाचना प्रच्छना परिवर्त्तना अनुप्रेक्षा धर्म्मकथा चेति । तथा ध्यातिर्ध्यान मे काग्रचित्तनिरोधस्तच्चतुर्द्धा प्राग्व्याख्यातं, तत्र धर्म्मथुक्के एव तपसी निर्जरार्थत्वान्नेतरे बन्धहेतुत्वादिति । तथा उत्सर्गः परित्यागः, सच द्वेधा द्रव्यतो भावतश्च तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादिविषय इति । उक्तमाभ्यन्तरं तपः । बज्ज्झपि य छबिहं तवोकम्ममिति, बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात्प्रायो बहिः शरीरतापकत्वाद्वेति बाह्यमपिचेतिसमुच्चये, षडिधमनशनाऽवमौद रिकावृत्तिसङ्क्षेपरसपरित्यागकायक्लेशप्रति संलीनता भेदात्पप्रकारं, किं तदित्याह - तपति दुनोति शरीरकर्माणीति तपस्तस्य कर्म्म क्रिया तपःकर्म्म तपोऽनुष्ठानमित्यर्थः, तत्रानशनमभोजनमाहारत्याग इत्यर्थः, तद्विधा, इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि पण्मासान्तमधिकृततीर्थमाश्रित्येति यावत्कथिकं त्वाजन्मभावि त्रिधा पादपोपगमनेङ्गितमरणभक्तपरिज्ञाभेदात्तत्र पादपो वृक्षस्तस्येव च्छिन्नपतितस्योपगमनं अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिन् तत्पादपोपगमनं, तथेङ्गिते नियमिते देश इति गम्यते मरणं मरण
jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
पाक्षिकसूद
वृत्तिः
॥४१॥
प्रतिज्ञा यत्र तदिङ्गितमरणं, तथा भक्तं भोजनं तस्यैव न चेष्टादेरपि प्रत्याख्यानं वजनं यत्र तद्भक्तप्रत्याख्यानं, भवन्ति चात्र गाथाः “सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्तो। आउंमि पहुप्पंते वियाणि नवरि गीयत्थो” इदमस्य मुनेाघातवदुच्यते, निर्व्याघातं तु यत्सूत्रार्थनिष्टित उत्सर्गतो द्वादश समाः कृतपरिका सन् काल एव करोतीति,तद्विधिश्चायं " चत्तारि विचित्ताई विगईनिजूहियाइ चत्तारि । संवच्छरे य दोन्नि उ एगन्तरियं च आयाम । १ । नाइविगिट्टो |य तवो छम्मासं परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिह तवोकम्मं । २ । वासं कोडीसहियं आयाम काउ81 आणुपुबीए ।संघयणादणुरूवं एत्तो अद्धाइ नियमेणं । ३।" यतः " देहमि असंलिहिए सहसा धाऊहि खिज्जमाणाहि । जायइ अहं झाणं सरीरिणो चरिमकालंमि । ४।" किंच "भावमवि संलिहेई जिणप्पणीएण झाणजोगेण । भूयत्थभा-12 वणाहि य परिवट्टइ वोहिमूलाई ।। भावेइ भावियप्पा विसेसओ नवर तम्मि कालम्मि। पयईए निग्गुणत्तं संसारमहासमुदस्स । २ । जम्मजरामरणजलो अणाइमं वसणसावयाइन्नो । जीवाण दुक्खहेऊ कह रोदो भवसमुद्दो। ३ । धन्नोहं
जेण मए अणोरपारंमि नवरमेयंति । भवसयसहस्सदुलहं लद्धं सद्धम्मजाणन्ति ॥ ४ ॥ एयस्स पभावेणं पालिजंतस्स2 8 सइ पयत्तेणं । जम्मन्तरेवि जीवा पावन्ति न दुक्खदोगचं ॥५॥ चिन्तामणि अउबो एयमपुचो व कप्परुक्खोत्ति ।
एयं परमो मन्तो एयं परमामयं एत्थ। ६ । एत्थं वेयावडियं गुरूमाईणं महाणुभावाणं । जेसि पभावेणेयं पत्तं तह पालियं
चेव । ७ । तेसि नमो तेसि नमो भावेण पुणोवि तेसि चेव नमो। अणुवकयपरहियरया जे एयं दिन्ति जीवाणं । ८।। | संलिहिऊणप्पाणं एवं पञ्चप्पिणित्तु फलगाई। गुरुमाईए य सम्म खमावि भावसुद्धीए । ९ । उववूहिऊण सेसे पडिबद्धे 18
॥४१॥
Jain Education
a
l
For Private & Personel Use Only
ainelibrary.org
Page #97
--------------------------------------------------------------------------
________________
तमि तह विसेसेण । धम्मे उज्जमियवं संजोगा हि वियोगंता । १० । अह वन्दिऊण देवे जहाविहिं सेसए य गुरुमाई। पच्चखाईत्तु तओ तयन्तिए सबमाहारं । ११ । समभावम्मि ठियप्पा सम्म सिद्धन्तभणियमग्गेण । गिरिकन्दरंमि गन्तुं
पायवगमणं अह करेइ । १३ । सवत्थापडिबद्धो दण्डाययमाइ ठाणमिह ठाउं । जावजीवं चिट्ठइ निच्चिहो पायवसमाणो 8 द।। १४ । पढमिल्लुयसङ्घयणे महाणुभावा करेन्ति एवमिणं । पायं सुहभावच्चिय निच्चलपयकारणं परमं । १५।" तथा
"इंगियदेसंमि सयं चउबिहाहारचायनिप्पन्नं । उबत्तणाइजुत्तं नन्नेण उ इंगिणीमरणं" तथा "भत्तपरिणाणसणं तिचउ-10 बिहाहारचायनिष्फन्न । सप्पडिकम्मं नियमा जहासमाही विणिद्दिन्ति" । तथा अवममूनमुदरं जठरमवमोदरं तस्य करणं करोत्यर्थ (३.४-४२ णिज् बहुलं नान्नः कृगादिषु ) इति बुणि चावमोदरिका सा च द्रव्यत उपकरणभक्तपानविषया प्रतीता, भावतस्तु क्रोधादित्याग इति । तथा वृत्तेर्भिक्षाचर्यारूपायाः सङ्केपो अभिग्रहविशेषात्संकोचनं वृत्तिसङ्केपः, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽलेपकृतायेव द्रव्यं ग्रहीष्ये, क्षेत्रतः परप्रामगृहपञ्चकादिलब्धं, कालतः पूर्वाह्लादौ, भावतो गानादिप्रवृत्तात् लब्धमिति । तथा रसाः क्षीरादयस्तत्सरित्यागः । तथा कायक्लेशः शरीरक्केशनं सच शिरोलोचवीरासनादिरनेकधा । तथा प्रतिसंलीनता गुप्तता, सा चेन्द्रियक-I पाययोगविषया विविक्तशयनासनता चेति उक्तं बाह्यं तपः । उवसंपन्नो इत्यादि पूर्ववदिति ॥ तथा
सत्त भयहाणाई सत्तविहं चेव नाणविब्भंगं । परिवजन्तो गुत्तो रक्खामि महत्वए पञ्च ॥१४॥ RI सप्तेहलोकादिभयभेदात्सप्तसंख्यानि, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानान्याश्रया भयस्थानानि ।
--
Jain Education
a
l
For Private & Personel Use Only
W
w
.jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ४२ ॥
Jain Education
तत्र मनुष्यादिकस्य सजातीयादन्यस्मात्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम् इहाधिकृत भीतिमतो जाती लोक इह| लोकस्ततो भयमिति व्युत्पत्तेः । १ । तथा विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं । २ । तथा | आदीयत इत्यादानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयं । ३ । तथा अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव * स्थितस्य रात्र्यादौ भयमकस्माद्भयं । ४ । तथा वेदना पीडा तद्भयं वेदनाभयं । ५ । तथा मरणाद्भयं प्रतीतमेव । ६ । तथा
अश्लोकभयमकीर्त्तिभयमिति ॥ ७ ॥ तथा सप्तविधमेव सप्तप्रकारमेव नाणविभंगन्ति पूर्वापरनिपातनाद्विभङ्गज्ञानं, तत्र विरुद्धो वितथो वा, अयथावस्तु विकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितावधिरित्यर्थः । तच्चैवं सप्तविधं - एकदिशि लोकाभिगमः, एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः लोकाभिगमो लोकाववोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति । १ । तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्यां चिदिति, इहापि विभङ्गता एकदिशि लोक निषेधादिति । २ । तथा क्रियावरणो जीवः, क्रियामात्रस्यैव प्राणातिपातादेजीवः क्रियमाणस्य दर्शनात्तद्धेतुकर्म्मणश्चादर्शनात्क्रियैवावरणं कर्म यस्य स क्रियावरणः, कौऽसौ ? जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयम् । विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गता समवसेयेति । ३ । मुदग्रे (ग्गे) जीवे, शरी| रावगाहक्षेत्र बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां वाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् ॥ ४ ॥ अमुदग्रे (ग्गे) जीवे, देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनादवाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्य (ध्य ) वसायवत्पञ्चमम् । ५ । रुविं जीवे, देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव
वृत्तिः
॥ ४२ ॥
jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
SASSACROSOCCASEAUCROSONAL
इत्यवमवष्टम्भवत् षष्ठमिति ॥ ६॥ सबमिणं जीवा, वायुना चलतः पुद्गलकायस्य दर्शनात्सर्वमेवेदं वस्तु जीवा एव चलनधर्मोपेतत्वादिति एवंनिश्चयवत्सप्तममिति ॥ ७ । परिवजन्तोत्ति विभङ्गज्ञानोपलब्धार्थप्ररूपणां परिहर-13 नित्यर्थः । गुत्तो इत्यादि पूर्ववदिति । तथा
पिण्डेसणपाणेसण उग्गहसत्तिकया महज्ज्झयणा । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ पिण्डः समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पिंडैषणास्ताश्चैताः" संसट्ठा १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गाहिया ६ उज्ज्झियधम्मा य सत्तमिया । ७॥” तत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया |" असंसटे हत्थे असंसढे अखरडिएत्ति वुत्तं भवइ” एवं गृह्णतः प्रथमा भवति । गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः संसृष्टापि ताभ्यामेव चिन्त्या "संसढे हत्थे संसहे मत्ते खरडिएत्ति वुत्तंभवइ " एवं गृह्णतो द्वितीया, उद्धता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतं ततो " असंसढे हत्थे संसढे मत्ते असंसढे वा मत्ते संसढे हत्थे" एवं गृह्णतस्तृतीया। अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं पृथुकादि गृहृतश्चतुर्थी । अवगृहीता नाम भोजनकाले शरावादिषूपहृतमेव भोजनजातं यत्ततो गृह्णतः पञ्चमी । प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद्गह्णतः षष्ठी । उज्ज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तत् अर्द्धत्यक्तं वा गृह्णतः सप्तमीति । ७ । पानैषणा अप्येता एव नवरं चतुर्थ्या नानात्वं तत्र ह्यायामसौवीरकादि निर्लेपं विज्ञेयमिति । उग्गहत्ति सूचकत्वादवग्रहप्रतिमा । अवगृह्यत इत्यवग्रहो वसतिः तत्प्रतिमा
ACCOCALGAOACANCCASC
Jain Education in
For Private & Personel Use Only
jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसूद अभिग्रहा अवग्रहप्रतिमाः तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा तद्-
हतः प्रथमा १ तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति तद्यथा अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि॥४३॥1
अन्येषां चावगृहे गृहीते सति वत्स्यामीति द्वितीया २। प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां सांभोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योन्यार्थ याचन्त इति । तृतीया त्वियं अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीते तु न स्थास्यामीति एषा त्वहालंदि(तु यथालन्दि)कानां यतस्ते सूत्रावशेषमाचार्यादभिकासन्त आचार्यार्थ तं याचन्त इति ३१चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीतीयं तु गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वताम् ४ । पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति । इयं तु जिनकल्पि-टू कस्येति ५। पष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादिसंस्तारक ग्रहीष्यामि इतरथोत्कटुको वा उपविष्टो वा रजनी गमिष्यामीत्येषापि जिनकल्पिकादेरिति ६। सप्तमी एषैव पूर्वोक्ता नवरं यथास्तृतमेव शिलादिकं गृहीष्यामि नेतरदिति । ७ । तथा सत्तिकयत्ति सप्त सप्तककाः अनुदेशकतयैकसरत्वेनैकका अध्ययनविशेषा आचाराङ्गस्य | द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेति कृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तकक इति व्यपदिश्यते तथैव नामत्वात् , एवं च ते सप्तेति, तत्र प्रथमः स्थानसप्तकको, द्वितीयो नैषेधिकीसप्तककः नषेधिकी
x स्वाध्यायभूमिः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः, चतुर्थः शब्दसप्तैककः, पञ्चमो रूपसप्तककः, षष्ठः परिक्रियासप्तैकका, सप्तमोऽन्योन्यक्रियासप्तैकक इति । तथा महज्ज्झयणत्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धा
॥४३॥
Jain Education i
n
For Private Personel Use Only
Mainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
SEARCCARRCCCC
ध्ययनेभ्यः सकाशाद्वन्धतो बृहन्त्यध्ययनानि तानि च पुण्डरीकं १। क्रियास्थानं २। आहारपरिज्ञा ३॥ प्रत्याख्यानक्रिया ४। अनाचारश्रुतं ५। आईककुमारीयं ६। नालन्दीयञ्चेति । ७। उवसंपन्नो जुत्तो इत्यादि सूत्रं तु प्राग्वदिति । तथा ॥ । अह मयहाणाइं अट्ठय कम्माइंतेसि बन्धं च । परिवज्जन्तो गुत्तो रक्खामि महत्वए पञ्च॥ ___ अष्टौ जातिकुलबलरूपतपऐश्वर्यश्रुतलाभभेदादष्टसङ्खयानि मदस्थानानि मदभेदाः तत्र मातृकी विप्रादिका वा जातिः, पैतृकमुग्रादिकं वा कुलं, शक्तिबलं, शरीरसौन्दर्य रूपं, अनशनादि तपः, सम्पदः प्रभुत्वं ऐश्वर्य, बहुशास्त्रज्ञता श्रुतं, अभिलषितवस्तुप्राप्तिाभः अत्र च दोषः "जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभत " इति । अष्टौ च ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायमूलप्रकृतिभे-| दादष्टसङ्घयानि कर्माणि, तेसिं बन्धं चत्ति तेषामष्टविधकर्मणां बन्धोऽभिनवग्रहणं तं च, तर्जनं च तद्धेतुपरिहारतः समवसेयं, परिवर्जयन्नित्यादि पूर्ववदिति । तथा ।
अट्ट य पवयणमाया दिट्ठा अट्टविहनिट्टिय?हिं । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ ११ ॥ अष्टौ चेर्यासमित्यादिभेदादष्टसङ्ख्या एव, का इत्याह-प्रवचनस्य द्वादशाङ्गस्य मातर इव तत्प्रसूतिहेतुत्वान्मातरो है जनन्यः प्रवचनमातरः तत्र सम्यगितिः प्रवृत्तिः समितिरीर्यायां गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः यदाहईयासमिति म रथशकटयानवाहनाक्रान्तेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमना
C
CACCCC
Jain Education
For Private Personel Use Only
C
ainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
पाक्षिकस्० ॥ ४४ ॥
Jain Education Int
""
गमनं कर्त्तव्यमिति ” अत्रोदाहरणं - एगो साहू समणगुणभाविओ इरियासमिईए जुत्तो विहरइ, एत्थन्तरे सक्कस्स आसणं चलियं, पउत्तावही साहुं दहुं परमभत्तीए वन्दइ णमंसइ य, देवसभामज्ज्झगओ मिच्छदिडी एगो देवो असदहन्तो समागओ साहुस्स विहारभूमिं पर पइडियस्स पुरओ मच्छियप्पमाणाओ मण्डुकलियाओ विउबइ, पच्छओ य मउम्मत्तहत्थि, तहावि गई न भिन्दइ, तओ हत्थिणा उक्खिविऊण भूमीए पाडिओ, न य सो भयवं नियसरीरं गणेइ, किन्तु सत्ता मे मारियबत्ति जीवदयापरिणओ अच्छइ, देवोवि अचलियसत्तं साहुं पेहित्ता इन्दवुत्तन्तं निवेइत्ता देवलोगं गओत्ति । तथा भाषायां भाषणे समितिर्निरवद्यभाषणतो भाषा समितिः आहच “ भाषासमितिर्नाम हितमितासंदिग्धभाषणम् अत्राप्युदाहरणम् - कोई साहू भिक्खडा नगरे रोहए निग्गन्तुं बाहिरकडए हिण्डन्तो केणई पुट्ठो जहा "केवइय आसहत्थी तह निचओ दारुधन्नमाईणं । निविन्नानिविना नागरगा बेहि मं समिओ । १ । बेइ न जाणामोत्ती सज्ज्झायज्ज्झाणजोगवक्खित्ता । हिण्डन्ता नवि पेच्छह नवि सुणह य किह णु तो बेइ | २| बहु सुणेइ कण्णेहिं बहु अच्छीहि पेच्छई । नय दिहं सुयं सर्व भिक्खू अक्खाउमरिहई " तथा एषणायामुद्गमादिदोषवर्जनतः समितिरेषणासमितिः उक्तं च- "एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यमिति” अत्र - वसुदेवपुवजम्मो आहरणं एसणाए समिईए । महागोबरगा गोयमधिज्जाई चक्कयरो । १ । तस्स य धारिणि भज्जा गन्भो तीए कयाइ आहूओ । धिज्जाइ मओ छम्मासग भधिजाइणी जाए । २ । माउलसंवद्धणकम्मकरणवेयारणा य लोगेणं । नत्थि तुह एत्थ चितं । ३ । मा सुण लोगस्स तुमं धूयाओ तिन्नि तेसि जेयरं । दाहामि करे कम्मं पकओ
वृत्तिः
॥ ४४ ॥
Page #103
--------------------------------------------------------------------------
________________
पत्तो य वीवाहो ।४। सा नेच्छती विसन्नो माउलओ बेति बीय दाहामि । सावि य तहेव णिच्छइ तइयत्ती णिच्छई सावि । ५। निविन्ननंदिवद्धणआयरियाणं सगासि निक्खन्तो । जाओ छक्खमओ गिण्हइ य अभिग्गहमिमं तु।६। चालगिलाणादीणं वेयावच्चं मए उ कायबं । तं कुर्णइतेमद्धो खायजसो सक्कगुणकित्ती।७। असद्दहाणे देवस्स आगमो कुणइ दो समणरूवे । अइसारगहियमेगो अडविठिओ इंगओ बीओ। ८। बेइ गिलाणो पडिओ वेयावच्चं
तु सद्दहे जो उ । सो उठेउ खिप्पं सुयं च तं नन्दिसेणेण । ९ । छटोववासपारणगमाणियं कवलघेत्तुकामेणं । तं सुयहै मित्तं सहसुडिओ य भण केण कजंति । १०। पाणगदवं व तहिं जं नत्थि तेण बेइ कजं तु। निग्गयहिण्डन्तो कुणयणे
सणं नवि य पेल्लेइ । ११ । इय एकवार बिइयं च हिण्डिउं लद्ध तइयवारंमि । अणुकंपाए तुरन्तो तओ गओ तस्सगासं दातु। १२ । खरफरुसनिठुरेहि य अक्कोसइ सो गिलाणओ रुहो । हे मन्दभग्ग फुक्किय तूससि तं नाममेत्तेण । १३ ।
साहुवगारित्ति अहं नामत्थं (वहसीतिगम्यते ) अह समुद्दिसिउमाउ(ओ)। एयावत्थाए अहं तं अच्छसि भत्तलोहिल्लो।१४। अमियमिव मन्नमाणो तं फरुसगिरं तु सो असंभन्तो । चलणगओ खामेई धुयइ य तं असुइमललित्तं । १५ । उठेह3 वयामोत्ती तह काहामी जहा उ अचिरेण । होहिह निरुया तुन्भे बेई न चएमि गन्तुं जे । १६ । आरुह ता पट्टीए आरूढो ताहे तो पयारं च । परमासुइदुग्गंधं मुयई पट्टीए फरसं च । १७ । बेइ गिरं धिद्धि मुण्डिय वेगविधाओ कउत्ति दुक्खविओ । इयविह बहुमक्कोसई पए पए सोवि भगवं तु । १८ । न गणेइ फरुसगिरं न यावि तं तारिसं असुइगन्धं। चन्दणमिव मन्नन्तो मिच्छामिह दुक्कडं भणइ । १९ । चिन्तेइ कह करेमी किह हु समाही भवेज साहुस्स । इय बहु
Jain Education
a
l
For Private & Personel Use Only
Olainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ४५ ॥
Jain Education
विहप्पयारं नवि तिन्नो जाहे खोभेजं । २० । ताहे अभित्थुणन्तो गओ तओ आगओ य इयरो उ । आलोइए गुरूहिं धन्नोति तओ अणुसिहो । २१ । जइ तेण एसणा नो भिन्ना इय एसणाइ जइयवं । सवेण सया अद्दीणभावओ सुद्धजो| एन्ति । २२ । तथा आदाने ग्रहणे भाण्डमात्राया उपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेतिः आदानभाण्डमात्रनिक्षेपणास मिति: । अत्राप्युदाहरणम् - एकस्स आयरियस्स पंच सीससयाई, तेसिमेगो सिडिओ पवईओ, सो जो जो साहू एइ तस्स २ डण्डगं निक्खिवइ, एवं तस्स उट्ठियस्स अन्नो एइ अन्नो जाइ तहावि सो भगवं अतुरियं अचवलं उचरिं हेडा पमज्जिडं ठवेइ, एवं बहुएणवि कालेन परितम्मइ तथा उच्चारप्रस्रवण खेल सिङ्घान जलानां पारिष्ठापनिकायां समितिः स्थण्डिलशुद्ध्यादिक्रमेण | सम्यकूवृत्तिः उच्चारप्रस्रवणखेल सिङ्घानजलपारिष्ठापनि कासमितिः, तत्रोच्चारः पुरीषं प्रस्रवणं मूत्रं, खेलो निष्ठीवनं, सि ङ्घानो नासिकाश्लेष्मा, जल्लो मल इति । एत्थ इमं आहरणं- एगेणं खुड्डुगेण दिवसन्ते किहवि न पेहिय थण्डिल, काइयालायतो राओ थण्डिलं न पेहियन्ति न वोसिरे, देवयाए उज्जोओ अणुकंपाए य कओ, दिट्ठा भूमित्ति वोसिरियन्ति । तथा मनसश्चित्तस्य, कुशलस्य प्रवर्त्तनेन अकुशलस्य निरोधनेन गोपन गुप्तिर्मनोगुप्तिः " मणगुत्तीए तहियं जिणदासो सावओउ सिट्ठिसुओ । सो सबराइपडिमं पडिवन्नं (न्नो ) जाणसालाए । २ । भज्जन्भामियपलङ्क घेत्तुं खीलजुयमागया तत्थ । तस्सेव पायमुवरि मञ्चगपायं ठवेऊण । २ । अणयारमायरन्ती पाओ विद्धो य मञ्चखीलेणं । सो य महन्तं
वृत्तिः
॥ ४५ ॥
jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
वियणं अहियासेई तहिं सम्मं । ३ । नय मणदुक्कडमुप्पन्न तस्स झाण म्मि निच्चलमइस्स । दट्टणवि य विलीयं इय मणगुत्ती करेयवा । ४ । तथा वाचो ऽकुशलवचनस्य निरोधेन कुशलस्य चोदीरणेन गुप्तिर्वाग्गुप्तिः “ वइगुत्तीए साहू सन्नायगपल्लगच्छए दहूं। चोरग्गहसेणावइविमोइओ भणइ मा साह । १। चलिया य जन्नजत्ता सन्नायग मिलिय अंतरा चेव । मायपियभायमाई सोवि नियत्तो समं तेहिं । २ । तेणेहिं गहियमुसिया दिहे ते बेन्ति सो इमोसाहू। अम्हेहिं गहियमुक्को तो बेई अम्मया तस्स । ३ । तुम्हेहिं गहिय मुक्को आम आणेहि बेइ तो छुरियं । जं छिन्दामि थणन्ती किं ति सेणावई भणइ ।४। दुजम्मजाय एसो दिहा तुब्भे तहवि नवि सिह। किह पुत्तोत्ति अह ममं किह न वि सिलु तु धम्मकहा। ५। आउट्टो उवसन्तो मोक्का मजपि तं सि माइत्ति । सबं समप्पियं से वइगुत्ती एव कायवा ।।" तथा कायस्य गोपनं कायगुप्तिः प्रयोजनाभावे करचरणाद्यवयवसलीनता, प्रयोजनोत्पत्ती तु स्थानादिषु सम्यक्वृत्तिरित्यर्थः । “काइयगुत्ताहरणं अद्धाणपवन्नगे जहा साहू। आवासियम्मि सत्थे न लहइ तहिं थण्डिलं किञ्चि । ३ । लद्धं चणेण कहवि एगो पाओ जहिं पइहाइ । तहियं ठिएगपाओ सबं राइं तहिं थ(घ)हो।२।नय ठवियं किंचि अत्थडिलंमि होयत्वमेव गुत्तेणं । सुमहन्भएवि अहवा साहु न भिन्दे गई एगो। ३ । सकपसंसा असदहाण देवागमो विउबइ य । मण्डुक्कलिया साहू जयणा सो(ए) सङ्कमे सणियं । ४ । हत्थी विउविओ जा आगच्छइ मग्गओ गुलुगुलिन्तो। नय गइभेयं कुणइ करिणा हत्थेण उच्छूढो। बेइ पडन्तो मिच्छामिदुकडं जिय विराहियामोत्ति । ५। एता अष्टापि प्रवचनमातरो दृष्टा उपलब्धाः कैरित्याह-अष्ट
१ षट्पदीयं गाथा वा सार्धा
Jain Education
For Private & Personel Use Only
Kinaw.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ४६ ॥
Jain Education
| विधा अष्टप्रकारा निष्ठिताः क्षयं गता अर्थाः प्रक्रमात् ज्ञानावरणादिपदार्था येषां ते तथा तैरष्टविधनिष्ठितार्थैर्जिनैरित्यर्थः । वृत्तिः उवसंपन्नो जुत्तो इत्यादि पूर्ववदिति ॥ तथा
नव पावनियाणाई संसारत्था य नवविहा जीवा । परिवज्जन्तो गुत्तो रक्खामि महवए पंञ्च ॥
नव नवसंख्यानि पापानि पापनिबन्धनानि निदानानि भोगादिप्रार्थनालक्षणानि पापनिदानानि तानि परिवर्ज - यन्निति योगः, तानि चामूनि लेशतः “निग्गंथो वा निग्गन्थी वा नियाणं करेइ जहा सक्खं न मे देवा देवलोगा वा दिट्ठाता इमे चैव महिड्डिया रायाणो देवा, ता जइ इमस्स तवनियमबंभ चेरस्स फलमत्थि ताहमवि आगमिस्साए राया भवित्ता ओराले माणुस्से भोगे भुखमाणे विहरिज्जामि, तओ नियाणकडे देवलोगं गच्छेज्जा, तओ चुयस्स नियाणाणुरूवलद्धद्वाणस्स तस्स कोइ समणाई धम्म माइकूखेज्जा ! हन्ता आइक्खेज्जा, से धम्मं पडिवज्जेज्जा ! नो इणमट्ठे समट्ठे दुल्लभवोहिए भवइ १ | केई धम्मं सोच्चा निक्खन्ते अणगारे परीसहपराइए चिन्तेइ, राया बहुचिन्ते बहुवावारे भवइ, तो जे इमे उगाइपुत्ता विभवसंपन्ना ते पासित्ता नियाणं करेइ, जइ मे इमस्स तवनियमबम्भचेरवासस्स फलमत्थि, तो उग्गाइपुत्तो विभवसंपन्नो भविज्जा, तओ देवलोगपच्चायाओ उग्गाइकुले जाओ नियाणाणुरुवे भोगे भुञ्जमाणो विहरइ, सो धम्ममाइखिज्जमानंपि नो पडिवज्जइ जाव दुलभवोहिए भवइ २ | एवं निग्गन्धीवि, निग्गन्धो नियाणं करेति, पुमं बहुवावारो सङ्गामाइसु दुक्करकारी य, ता अलं मे पुरिसभावेण, अन्नजंमेहं इत्थिया भवेज्जा, एस वि नियाणाणुरुवो उप्पज्जइ, धम्मं नो पडिवज्जर दुलहबोहिए भवइ ३। निग्गन्धीवि उग्गादिपुत्तं पासित्ता नियाणं करेइ इत्थी णं असमत्था, एगागिणी गाम
॥ ४६ ॥
jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
न्तराइसञ्चरणे सवपरिभूया वयणिजहाणं सबकाल पराहीणा य, अओहं अन्नजम्मे उग्गाइपुत्तो भवेजा, तहेव भवइ, नोह धम्म पडिवजइ दुल्लभबोहिए भवइ ४॥ निग्गन्थो निग्गन्थी वा चिन्तेइ, इमे माणुस्सगा कामभोगा मुत्तपुरीसवन्तपित्तसिंभसुक्काइआसवा, जे पुण इमे देवा अन्नं देवं देविं वा अत्ताणं वा देवदेवीरूवं विउवित्ता परियारन्ति, एयं साहु, तोहमवि तहाविहदेवो भवेज्जा, तहेव भवइ, तओ चुए पुमे जाए धम्ममाइखिजमाणं सुणेइ, न पुण सद्दहइ ५। निग्गन्थो। निग्गन्थी वा नियाणं करेइ, असुभा माणुस्साणं भोगा, जे पुण देवलोगेसु देव (वा) नो अन्नं देवं देविं वा परियारन्ति किं तु अत्ताणमेव देवदेवीरूवं विउवित्ता परियारन्ति एवं साहु तोहमवि तेसु भवामि तहेव भवइ तओ चुयस्स कोइ धम्ममाइक्खेजा सुणेज्जा नो सद्दहेजा नवरमारन्नियाइसमणो भवित्ता तहाविहविरइवजिओ परोवधायगसत्थोवएसपरायणो इत्थीकाममुच्छिओ मओ समाणो असुरेसु किब्बिसियत्ताए उववजेत्ता चुओ समाणो भुजो २ एलमूयत्ताए उववजइ दुलभबोहिए भवइ ।६। निग्गन्थो निग्गन्थी वा निबिन्नदिवमणुयकामभोगो नियाणं करेइ, जइ इमस्स धम्मस्स फलमत्थि तो जत्थ नो परियारणा तत्थाहं भवेजामि, तत्येव भवइ, तओ चुयस्स मणुएसु उववन्नस्स समणे धम्ममाइ
खेज्जा, तं सुणेइ, सद्दहइ, नो देसविरइंपि पडिवज्जइ, दंसणसावए अहिगयजीवाजीवे सुलभबोहिए भवइ ५। निग्गन्थो निग्गन्थी वा दिवमाणुस्सएसु भोगेसु निविन्नो धम्मस्सहिओ चिन्तेइ, इमे उग्गाइपुत्ता अणुवयगुणवयाइठिया साहवो पडिलाभेमाणा विहरन्ति, एयं साहु, एवं नियाणं करेत्ता देवेसु उववन्जिय उग्गादिपुत्तभावडिओ दुवालसविहं अगारधम्म पडिवज्जड नो अणगारधम्मन्ति । ८ । निग्गन्धो निग्गन्थी वा कामभोगनिविन्नो नियाणं करेइ, जइ मे तवनियमफल
SACSCREER
Jain Education in
N
ainelibrary.org
DI
Page #108
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ४७ ॥
Jain Education In
| मत्थि ताहं दरिद्दकुले उववज्जामि, एवं मे अप्पा सुनीहरए भविस्सइ, एवं कयनियाणो देवेसु उववज्जित्ता दरिद्दकुलोववन्नो धम्मं सोच्चा जाव पचयइ नो सिज्झइ । ९ । एवं नच्चा अनियाणेण भवियवं ति” तथा संसरन्ति कर्म्मवशवर्त्तिनः पाणिनः परिभ्रमन्ति यस्मिन्निति संसारस्तत्र तिष्ठन्तीति संसारस्थाश्चः समुच्चये, नवविधाः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियभेदान्नवसंख्या:, क इत्याह-जीवाः प्राणिनस्तान् परिवर्जयन्नित्यादि पूर्ववदिति । चूर्णौ तु “नवविहदंसणवरणं नव य नियाणाई नवविहा जीवा " इत्यादिपाठव्याख्या दृश्यते, तत्र नवविधं नवभेदं, किं तदित्याह - सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म्म दर्शनावरणं तन्नवविधं तत्र निद्रापवकं तावत् द्रा कुत्सायां गतौ नियतं द्राति कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा सुखप्रबोधा स्वापावस्था, नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति, तद्विपाकवेद्या कर्म्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वान्मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था तस्यां ह्यस्फुटतरीभूत चैतन्यत्वाद्दुःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षयास्या अतिशायिनीत्वं, तद्विपाकवेद्या कर्म्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते । उपविष्ट ऊर्द्धस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्द्धस्थितस्य वा घूर्णमानस्य स्वप्तुर्भवति, तथाविधविपाकवेद्या कर्म्मप्रकृतिरपि प्रचलेति, तथैव प्रचलातिशायिनी प्रचलाप्रचलाप्रचला, सा हि चङ्क्रमणादि कुर्वतः स्वतुर्भवत्यतः स्थानस्थितस्वप्नभवां प्रचलामपेक्ष्यातिशायिनी, तद्विपाका कर्म्मप्रकृतिरपि प्रचलाप्रचला । स्त्याना बहुत्वेन सङ्घातमापन्ना गृद्धिरभिकाङ्क्षा जाग्रदवस्थाध्यवसितार्थसाधनं
वृत्तिः
11 80 11
jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
शक्तिर्भवतत ऋद्धिरात्मशक्तिरूपाऽस्यामितिभिः, तस्यां हि सत्यां जानदवस
PAASSSSSSSSSSSSSS
विषयो यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति, स्त्याना वा पिण्डीभूता ऋद्धिरात्मशक्तिरूपाऽस्यामिति स्त्यानद्धिरित्युच्युते, तद्भावे ही प्रथमसंहननिनः स्वप्नुः केशवार्द्धबलसदृशी शक्तिर्भवति अथवा स्त्याना जडीभूता चैतन्यद्धिरस्यामिति स्यानद्धिरिति तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्या-8 नर्द्धिः स्त्यानगृद्धिरिति वा । तदेवं निद्रापञ्चकं दर्शनावरणक्षयोपशमालब्धात्मलाभानां दर्शनलब्धीनामावारकं दर्शितम् । सांप्रतं यदर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमाख्यायते-चक्षुषा दर्शनं सामान्यग्राही | बोधः चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणं, अचक्षुषा चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यद्दर्शनं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणं, अवधिना रूपिद्रव्यमर्यादयाऽवधिरेव वा कारणनिरपेक्षबोधरूपो दर्शनं सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, केवलं च तद्दर्शनं च केवलदर्शनं तस्यावरणं केवलदर्शनावरणमित्येवं नवविधं दर्श-15 नावरणमिति, शेषं पूर्ववदिति ॥ तथा | नवबम्भचेरगुत्तो दुनवविहं बंधचेरपरिसुद्धं । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ १॥
नववम्भचेरत्ति सूचकत्वान्नवब्रह्मचर्यगुप्तिभिस्तत्र ब्रह्मचर्यस्य मैथुनव्रतस्य गुप्तयो रक्षाप्रकाराः ब्रह्मचर्यगुप्तयो नवर च ता ब्रह्मचर्यगुप्तयस्ताभिर्गुप्तः सुसंवृतस्सन्निति ताश्चैताः “वसहिकहनिसिजिन्दियकुड्डन्तरपुबकीलियपणीए । अइ-18 मायाहारविभूसणा य नव बंभगुत्तीओ" ब्रह्मचारिणा तद्गुप्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, तत्सेवने तद्बाधासंभवात् आहच " जहा बिरालावसहस्स मूले न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मझे
ACANCERNMARCAMERACROREOS
Jain Education
a
l
For Private Personel Use Only
A
w
.jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
पाक्षिकसू०
ति:
॥४८॥
नवबंभयारिस्स खमो निवासो।। बंभवयस्स अगुत्ती लज्जानासो य पीइवुड्डी य । साहु तवो वणवासो निवारणं तित्थहाणी य । २। चङ्कमियं मोट्टियं च विप्पिक्खियं च सविलासं । सिङ्गारे य बहुविहे दह भुत्तेयरे दोसा ।३। गीयाणि य पढियाणि य हसियाणि य मंजुले य उल्लावे । भूसणसद्दे राहस्सिए य सोऊण जे दोसा । ४ । पसुपण्डगेसुवि | इहं मोहानलदीवियाणं जं होइ । पायमसुहा पवित्ती पुषभवब्भासओ तय । ५।" तथा कहत्ति न स्त्रीणां केवलानामेकाकिनीनां धम्मदेशनादिलक्षणवाक्यप्रबन्धरूपा कथा कथनीया, अथवा जातिकुलरूपनेपथ्यलक्षणा स्त्रीकथा न कथनीया, तत्र ब्राह्मणीप्रभृतीनामन्यतमायाः प्रशंसा निन्दा वा या सा जातिकथा, यथा-धिग्ब्राह्मणीवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः पतिलक्षेप्यनिन्दिताः ॥१॥ इति । एवं चोग्रादिकुलोत्पन्नानामन्यतमाया यत्प्रशंसादि सा कुलकथा-अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशन्त्यग्नौ याः प्रेमरहिता अपीति ॥१॥ तथान्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत् प्रशंसादि सा रूपकथा यथा-चन्द्रवका सरोजाक्षी सद्गीः पीनघनस्तनी । किं लाटी नो मता सास्य देवानामपि दुर्लभेति । १। तासामेवान्यतमायाः कच्छबन्धादिनेपथ्यस्य यत्प्रशंसादि सा नेपथ्यकथा| यथा-धिग्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदेति । १। स्त्रीकथायां चैते दोषाः “ आयपरमोहुदीरणउड्डाहो सुत्तमाइपरिहाणी । बंभवए य अगुत्ती पसङ्गदोसो य गमणाई ” । तथा निसिजत्ति निषद्या, कोऽर्थः! स्त्रीभिः सहैकासने नोपविशेदुत्थितासु मुहूर्त नोपविशेत्तदुपभुक्तासनस्य चित्तविकारहेतुत्वा-1 | द्यदाह " इत्थीए मलियसयणासणम्मि तप्फासदोसओ जइणो । दूसेइ मणं मयणो कुई जह फासदोसेणं"। तथा
॥४८ ॥
Jain Education A
rone
For Private Personel Use Only
jainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
Jain Education Inte
इन्द्रियाणि स्त्रीसक्तनयननासिकादीनि मनोहरणानि नावलोकयेत् तद्दर्शनस्य मोहोदयहेतुत्वात् यदाह “ चित्रेऽपि लिखिता नारी मनो मोहयते नृणाम् । किं पुनस्ताः स्मितस्मेरविभ्रमभ्रमितेक्षणाः ” तस्मात् “ चित्तभित्तिं न निज्झाए नारिं वा सुअलंकियं । भक्खरंप व दहूणं दिट्ठि पडिसमाहरे" तथा " वज्जेज्जा मोहयरं जुवईणं दंसणाइ सुवियारं । एए खु मयणवाणा चरित्तपाणे विणासेति” तथा कुड्डिन्तरत्ति न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां कणितादिध्वनिराकर्णयितव्यो मोहसंभवादेव । तथा पुबकीलियत्ति न पूर्व गृहस्थावस्थायां क्रीडितं स्त्रीसंभोगानुभवनलक्षणं द्यूतादिरमणलक्षणं वानुस्मरेन्मोहोत्थापननिमित्तत्वादिति । तथा पणीयत्ति प्रणीतं सरसं स्निग्धमित्यर्थः, भक्तं न भुञ्जीत धातू द्रेकहेतुत्वात् यदाह “ विगई परिणइधम्मो मोहो जमुदिज्जए उदिन्ने य। सुछुवि चित्तजयपरो कहं अकज्जे न वट्टिहिदी | १| दावानलमज्झगओ को तदुवसमट्टयाए जलमाई । सन्तेवि न गिव्हिज्जा मोहानलदीवि एसुवमा । २।” “किं च-रसा पगामं न निसेवियवा पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवन्ति दुमं जहा सादुफलं च पंखी । ३ । जहा दवग्गी पउरिन्धणे वणे समारुओ नोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो न वंभयारिस्स हियाय कस्सई । ४ । ” तथा अइ| मायाहारत्ति अतिमात्रस्य “अर्द्ध असणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणडा छन्भायं ऊणयं कुज्जत्ति” एवंविधप्रमाणातिक्रान्तस्याहारस्य पानभोजनादेरभ्यवहर्त्ता सर्वदा न भवेत् तद्भोजने उक्तदोषप्रसङ्गादिति । तथा विभूसणा यत्ति विभूषणा शरीरोपकरणराढा सापि स्वपरचित्तविकारकारणत्वान्न कार्येति नवब्रह्मचर्यगुप्तय इति ॥ तथा दुनवहिं वंभचेरपरिसुद्धंति द्विनवविधं अष्टादशप्रकारमित्यर्थो, ब्रह्मचर्य मैथुनविरतिं, परिशुद्धं निर्दोषं तच्चैौदारिकवै
Liainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
-56
1-56
वृत्तिः
पाक्षिकसूद क्रियमैथुनस्य मनोवाकायैः करणकारणानुमतिवर्जनाजायते इयमत्र भावना-इह मूलभेदतो द्विधाऽब्रह्म भवति, औदारिक हा
तिर्यमनुष्याणां, दिव्यं च भवनवास्यादीनां, तत्रौदारिकं स्वयं न करोति मनसा वाचा कायेन च ३ । नान्येन कार॥४९॥
यति मनःप्रभृतिभिः २ । कुर्वन्तमन्यं नानुमोदते मनःप्रभृतिभिरेव ३ ।एवं वैक्रियमपीति । चूर्णौ तु द्वि(दु)गुणं अट्ठारसविहं विवजन्तोत्ति पाठो व्याख्यातः, अयमप्युक्तानुसारतोभावनीयो, नवरं द्विगुणत्वं प्रकृतनवकस्य व्याख्येयमिति । तथाउवघायं च दसविहं असंवरं तह य संकिलेसं च । परिवज्जन्तो गुत्तो रक्खामि महत्वए पञ्च ॥ २०॥ ___ उपहननमुपघातस्तं च दशविधमुद्गमोपघातादिभेदाद्दशप्रकारं वर्जयन् तत्र यदुद्गमेनाधाक दिना षोडशविधिनोपहननं विराधनं चारित्रस्य तत्साधकभक्तादेर्वा अल्पता स उद्गमोपघातः १ एवमुत्पादनया धात्र्यादिदोषलक्षणया य उपघातः स उत्पादनोपघातः २ एषणया शङ्कितादिभेदया य उपघातः स एषणोपघातः ३ परिकर्म वस्त्रपात्रादेः समारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वा परिकर्मोपघातः ४ परिहरणा अलाक्षणिकस्याकल्प्यस्य चोपकरणस्य परिभोगः तया य उपघातः स परिहरणोपघातः ५ तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमाद
तोऽकालस्वाध्यायादिभिः ६ दर्शनोपघातः शङ्कादिभिः ७ चारित्रोपघातः समितिभङ्गादिभिः ८ अचियत्तमप्रीतिकं हतेनोपघातो विनयादेरचियत्तोपघातः ९ संरक्षणेन शरीरादिविषयमूर्छयोपघातः परिग्रहविरतेरिति संरक्षणोपघातः १०॥ सूतथा असंवरं तह यत्ति संवरण संवरः न संवरोऽसंवरः तं, तथैव, दशविध, सचार्य-श्रोत्रेन्द्रियस्येष्टानिष्टविषयेषु राग-1 * द्वेषाभ्यां प्रवर्त्तमानस्यासंवरणं श्रोत्रेन्द्रियासंवरः एवं चक्षुर्घाणरसनस्पर्शनेन्द्रियासंवराः अपि वाच्याः, मनसोऽकुशल
ORGASAMACHARGALA
ARCHERECRACRECENT
॥४९॥
Jain Educaton In
For Private & Personel Use Only
K
ainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
Jain Education In
स्वासंवरोऽनिग्रहो मनोऽसंवर एवं वागसंवरः कायासंवरश्च ८ तथा उपकरणस्याप्रतिनियताकल्पनीयवस्त्रादेरसंवरो ग्रहणमुपकरणासंवरः अथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्यासंचरणमुपकरणासंवरः । अयं चौधिकोपकरणापेक्षः ९ तथा सूच्याः कुशाग्राणां शरीरोपघातकारिणां यदसंवरणमसङ्गोपनं स सूचीकुशाग्रासंवरः, एष तूपलक्षणत्वात्समस्तौ| पग्रहिकोपकरणापेक्षो द्रष्टव्य इति । सङ्किलेसं च त्ति संक्लेशोऽसमाधिः तं च दशविधं परिवर्जयन्नित्यादि पूर्ववत्सचायं - उपधीयते उपष्टभ्यते संयमः संयमप्रधानं शरीरं वा येन स उपधिर्वस्त्रादिस्तद्विषयः संक्लेश उपधिसंक्लेशः १ तथोपाश्रयो वसतिस्तद्विषयः संक्लेशो मनोज्ञामनोज्ञादिद्वारेणासमाधानमुपाश्रयसंक्लेशः २ तथा कषाया एव कपायैपूर्वा संक्केशः कपायसं क्लेशः ३ तथा भक्तपानाश्रितः संक्लेशो भक्तपानसंक्लेशः ४ तथा मनसो मनसि वा संक्लेशो मनःसंक्केशः ४ तथा वाचा संक्लेशो वाक्संक्लेशः ६ तथा कायमाश्रित्य संक्लेशः कायसंक्लेशः ७ तथा ज्ञानस्य संक्लेशोविशुद्ध्यमानता ज्ञानसंक्केशः ८ एवं दर्शनसंक्लेशः ९ चारित्रसंक्लेशश्चेति १० ॥ २० ॥ तथा सच्चसमाहिट्ठाणा दस चेव दसाओ समणधम्मं च । उवसंपन्नो जुत्तो रक्खामि महवए पञ्च ॥ २१ ॥
सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं तद्दशविधं तद्यथा “ जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्च सच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्म १० सच्चे य " जणवयत्ति सत्यशब्दः प्रत्येकमभिसंबन्धनीयः, ततश्च जनपदेषु यद्यदर्थवाचकतया रूढं देशान्तरेपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कौङ्कणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदे द्विष्ठार्थप्रतिपत्तिजन
jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
पाक्षिकस
वृत्तिः
यथाऽजिनोपि जिनोऽयं अन इति । एवेत्ति रूपापेक्षया प्रत्य वस्त्वन्तरं सत्यं प्रतीत्यसमय
कत्वेन व्यवहारप्रवृत्त्यङ्गत्वाच्चेत्येवं शेषेष्वपि भावना कार्येति । समयत्ति संमतं च तत्सत्यं चेति संमतसत्यं तथाहि- कुमुदकुवलयकमलारविन्दादीनां समाने पङ्कसंभवे गोपालादीनामपि संमतमरविन्दमेव पङ्कजमिति, तत्र कुमुदं चन्द्र-18 विकाशि कुवलयं नीलोत्पलं, कमलं रविकरविकासि अरविन्दं स्थलपद्ममिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति । ठवणत्ति स्थाप्यत इति स्थापना यल्लेप्यादिकमर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं यथाऽजिनोपि जिनोऽयं अनाचार्योप्याचार्योऽयमिति । नामेत्ति नामाभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । रूवेत्ति रूपापेक्षया सत्यं रूपसत्यं यथाप्रपञ्चयतिःप्रवजितरूपं धारयन् प्रवजित उच्यते न चासत्यताऽस्येति । “पडुच्चसच्चे यत्ति" प्रतीत्याश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं यथानामिकाया दीर्घत्वं हस्वत्वं चेति तथा हि तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्य-18 ता। ववहारेत्ति व्यवहारेण सत्यं व्यवहारसत्यं यथा दह्यते गिरिगलति भाजनं, अयं च गिरिंगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलति सतीति । भावत्ति भावं भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । योगत्ति योगतः संबन्धतः सत्यं यथा दण्डयोगाद्दण्डः छत्रयो-18 गाच्छत्र एवोच्यते। दशममौपम्यसत्यमिति उपमेवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागः देवोऽयं, सिंहस्त्वमिति । सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति "समाहिठाणत्ति" समाधे रागादिरहितचित्तस्य स्थानान्याश्रयाः समाधिस्थानानि तान्यपि दश तद्यथा “नो इत्थीपसुपण्डगसंसत्ताई सयणासणाई सेवित्ता भवइ" नो नैव स्त्रियो देवीनारी
॥५०॥
Jain Education Inter
For Private & Personel Use Only
D
ainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
तिरश्श्योऽत्रासमाधिदोषः प्रतीत एव, पशवो गवादयस्तत्संसक्तौ हि तत्कृतविकारदर्शनाच्चित्तविकारः संभाव्यत इति ।। पण्डकाश्च नपुसकानि तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एव, एतैः संसक्तानि समाकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति साधुरित्येकं १ । तथा 'नोइत्थीणं कहं कहेत्ता भवति" नो स्त्रीणां केवलानामिति गम्यते कथां धर्मदेशनादिलक्षणवाक्यप्रवन्धरूपां तन्नेपथ्यादिवर्णनरूपां वा कथयिता तत्कथको भवति साधुरिति द्वितीयं २ “नो पणीयरसभोई भवइ” नो गलस्नेहबिन्दुभोक्ता भवति मुनिरिति तृतीयं ३ "नो पाणभोयणस्स अइमायं आहारित्ता भवई” नो पानभोजनस्य रूक्षस्याप्यतिमात्रं "अद्धमसणस्से"त्यादिप्रमाणातिक्रान्तमाहारकोऽभ्यवहर्ता भवति खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोग्रहणमिति चतुर्थ ४ "नो पुवरयपुबकीलियाई सरित्ता भवति" नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसंभोगानुभवनं तथा पूर्वक्रीडितं तथैव द्यूतादिरमणलक्षणं स्मर्त्ता चिन्तयिता भवतीति पञ्चममिति ५ "नो इत्थीगणाई सेवित्ता भवई" नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि निषद्याः स्त्रीस्थानानि तानि सेविता भवति कोऽर्थः ? स्त्रीभिः सहकासने नोपविशेदुत्थितास्वपि हि तासु मुहूर्त नोपविशेदिति षष्ठम् ६ “नो इत्थीणं इन्दियाई मणुन्नाई मणोरमाई
आलोइय २ निज्झाइत्ता भवई” नो स्त्रीणामिन्द्रियाणि नयननासिकादीनि मनो हरन्ति दृष्टमात्राण्याक्षिपन्तीति मनो8|हराणि तथा मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याल्हादयन्तीति मनोरमाण्यालोक्यालोक्य निर्ध्याता दर्शहानानन्तरमतिशयेन चिन्तयिता यथाहो लवणत्वं लोचनयोः ऋजुत्वं नासावंशस्येत्यादि भवति साधुरिति सप्तममिति ७
Jain Education in
MMiainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
पालिकसानो सदाणुवाई नो रूवाणुवाई नो गन्धाणुवाई भवइ" नो शब्दं मन्मनभाषितादिकमभिष्वङ्गहतुमनुपतत्यनुसरती-8| वृत्तिः
त्येवंशीलः शब्दानुपाती एवं नो रूपानुपाती नो गन्धानुपातीति पदत्रयेणाप्येकमेव स्थानमित्यष्टममिति ८" नोट ॥५१॥
सिलोगाणुवाई भवइ" नो श्लोकं ख्यातिमनुपतत्यनुसरतीत्येवंशीलः श्लोकानुपातीति नवममिति ९ "नो सायसोक्खपडिबद्धे भवई" सातात्पुण्यप्रकृतेः सकाशाद्यत्सौख्यं सुखं रसस्पर्शलक्षणविषयसंपाद्यं तत्र प्रतिवद्धस्तत्परो मुनिः सा-13 तग्रहणादुपशमसौख्यप्रतिबद्धतायां न निषेधः भवति जायते इति दशममिति १० क्वचित्तु “चित्तसमाहिठाणत्ति” इति पाठस्तत्राप्ययमेवार्थो नवरं सत्यदशकं न व्याख्येयमिति ॥" दस चेव दसाओत्ति” दशैव दशसंख्या एव दशाधिकारा-11 भिधायकत्वादशा इति बहुवचनान्तं स्त्रीलिङ्ग शास्त्रस्याभिधानमिति, ताश्चैताः-कर्मणोऽशुभस्य विपाकः फलं कर्म-18 विपाकस्तत्प्रतिपादिका दशाध्ययनात्मकत्वादशाः कर्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धो त द्वितीयश्रुतस्कन्धोप्यस्य दशाध्ययनात्मकः कर्मविपाकप्रतिपादकश्च, नचासाविहाभिमतः स्थानाङ्गेऽस्याविवृतत्वादिति ॥ १ तथा साधूनुपासते सेवन्त इत्युपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनोपलक्षिताः उपासक-| दशाः सप्तममङ्गमिति २ तथा अन्तो विनाशः सच कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च । तीर्थकरादयः तेषां दशा अन्तकृतदशा इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्संख्ययोपलक्षितत्वादन्तकृतदश
॥५१॥ इत्यभिधानेनाष्टममङ्गमभिहितमिति ३ तथोत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः18 अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः
Jain Education Intern
For Private & Personel Use Only
NEnelibrary.org
Page #117
--------------------------------------------------------------------------
________________
तद्वक्तव्यताप्रतिवद्धा दशा दशाध्ययनोपलक्षिता अनुत्तरौपपातिकदशा नवममङ्गमिति ४ तथा आचरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा दशाध्ययनामिका आचारदशाः दशाश्रुतस्कन्ध इति या रूढाः ५ तथा प्रश्नाश्च पृच्छा व्याकरणानि च निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति ६ तथा बन्धदशाः ७ द्विगृधिदशाः ८ दीर्घदशाः सङ्केपिकदशाश्चाप्रतीता एता इति ॥ तथा "समणधम्मचत्ति" श्राम्यन्तीति श्रमणाः साधवस्तेषां धर्मः क्षान्त्यादिलक्षणः श्रमणधर्मस्तं च दशविधमुपसंपन्न इत्यादि पूर्ववत्, सचायं "खन्ती य मद्दवजवमुत्ती तवसंजमे य बोधवे । सच्चं सोयं आकिञ्चणं बंभं च जइधम्मो” तत्र क्षान्तिः क्रोधविवेकः, मार्दवं मानपरित्यागेन वर्त्तनं, आर्जवं मायापरित्यागः, मोचनं मुक्तिर्लोभपरित्यागः, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः, सत्यं मृषावादविरतिः, शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः, आकिञ्चन्यं कनकादिरहितता, ब्रह्म च ब्रह्मचर्यमिति । अन्ये त्वेवं श्रमणधर्म पठन्ति “खन्ती मुत्ती अज्जव मद्दव तह लाघवे
तवे चेव । सञ्जमचियागकिञ्चण बोधबे बंभचेरे य” तत्र लाघवम् प्रतिवद्धता त्यागः संयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वदिति ॥ 18 अथाशातनावर्जनतो महाव्रतरक्षणमाह
आसायणं च सवं तिगुणं एकारसं विवजन्तो। उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ २२॥
आयं ज्ञानादिलाभं शातयतीत्याशातना अहंदादेरवज्ञेत्यर्थस्तां विवर्जयन्निति योगः, किंविशिष्टां । सर्वो समस्तां सामान्येन, अथवा “ तिगुणं एक्कारसन्ति” चशब्दस्येह संबन्धात्रयो गुणा गुणकारका यस्य स त्रिगुणस्तमेकादशं चैकादशाङ्क
RA
Join Education
N
ainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
६
त्तिः
पाक्षिकसतात्रयस्त्रिंशतमाशातना इत्यर्थः एकादशानां त्रिगुणितानां त्रयस्त्रिंशसंख्योपपत्तेरिति भावना, अथवा वचनव्यत्ययात प्रक्रा-18
ताशातनाशब्दसम्बन्धाच्च त्रिगुणा एकादश वाशातनाः कम्मतापन्ना विवजयन् परिहरन्, तथोपसंपन्नःप्रतिपन्नोऽनाशा॥५२॥
|तनामिति सामर्थ्याद्गम्यते, तथा युक्तः श्रमणगुणैः रक्षामि परिपालयामि महाव्रतानि पञ्चेति। आशातनाश्च त्रयस्त्रिंशदेताः-12 अर्हत्सिद्धाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकादेवदेवी १० इह ११ परलोक १२ केवलिप्रणीतधर्म १३ सदेवमनुजासुरलोक १४ सर्वसत्त्व १५ काल १६ श्रुत १७ श्रुतदेवता १८ वाचनाचार्यविषया आशातना एकोनविंशतिः १९ सूत्रविपयास्तु चतुर्दश तद्यथा-व्याविद्धाक्षर १ व्यत्यानेडित २ हीनाक्षरा ३ ऽत्यक्षर ४ पद ५ विनय ६ घोष ७ योगही-II नाध्ययन ८ सुष्ठुदत्त ९ दुष्ठुप्रतीच्छितता १० ऽकालस्वाध्ययकरण ११ कालास्वाध्यायकरणा १२ ऽस्वाध्यायिकस्वाध्या-18 यित १३ स्वाध्यायिकास्वाध्यायित १४ लक्षणाः एतास्त्रयस्त्रिंशदाशातनाः । आसां च स्वरूपम्-अर्हतामाशातना ना
सन्ति तीर्थकरा, जानन्तो वा किमिति भोगान् भुञ्जते, देवादिविहितां समवसरणादिसपर्या वा किमिति संयमिनोप्युपजीदावन्तीत्यादिरूपा यदुक्तं “नथि अरहन्तत्ती जाणन्तो कीस भुञ्जए भोए । पाहुडियं तुवजीवइ एव वयं उत्तरं इणमो १४
भोगप्फलनिवत्तियपुन्नप्पगडीणमुदयबाहल्ला । भुञ्जइ भोगे एवं पाहुडियाए इमं सुणसु । २ । तित्थयरनामगोयस्स | |खयहा तहय चेव साभवा । धम्म कहेइ अरहा पूर्य चासेवए तं तु । ३ । खीणकसाओ अरहा कयकिच्चो अविय जीयम-19॥ ५२ ॥ णुयत्ती । पडिसेवन्तो वि तहा अदोसवं होइ तं पूर्य । ४।१ सिद्धानां चाशातना न सन्ति सिद्धाः सद्भिरपि वा किं तैनिश्चेष्टेरित्यादिका, अत्र च समाधिः “अस्थिति नियमसिद्धा सद्दाओ चेव गम्मई एवं । निच्चेद्वावि भवन्ती वीरिय
JainEducation
For Private Personel Use Only
jainelibrary.org
Page #119
--------------------------------------------------------------------------
________________
Jain Education In
खयओ न दोसो हु" सकरणवीर्यक्षयादित्यर्थः २ आचार्याणां चाशातना यथा “ डहरो अकुलीणोत्ति य दुम्मेहो | दमग मन्दवयणोति । अवियप्पलाभलद्धी सीसो परिभवइ आयरियं । १ । अहवावि वए एवं दिन्तुवएस परस्स जत्तेणं । दसविहवेयावच्चे कायवे सयं न कुछन्ति । २ । ” अत्रोत्तरं " डहरोवि नाणवुड्डो अकुलीणोत्ति य गुणालओ किहृणु । दुम्मेहाई णेवं भणति (त) संताइ दुम्मेहा । ३ । जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं । निच्चं पगासयंता वेयावच्चाइ कुति । ३ । " सूत्रप्रदोपाध्यायानां चाशातना आचार्यवद्रष्टव्या इति ४ । साधूनां चाशातना यथा “अमुणि|यसमयसहावो साहुसमुद्दिस्स भासए एवं । अविसहणा तुरियगई भंडणकाउं च तह चेव । १ । पाणसुणगा व भुञ्जन्ति एगओ तह विरूवनेवत्था । एमाइ भणयवन्नं मूढो न मुणेइ एवं तु । २ । अविसहणाइसमेया संसारसहाव जाणणा नेव । साहू थेवकसाया जओव भुंजन्ति तो तहवि । २ । " ५ साध्वीनां चाशातना यथा " कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवल्लि जलस्स सेवालो |१| अत्रोत्तरं । कलहन्ति नेव नाऊण कसाए कम्मबन्धवीएत्ति । सञ्जलणाणमुदयओ ईसिं कलहेवि को दोस्रो । १ । उवही य बहुविगप्पो वंभवयरक्खणत्थमेयासिं । भणिओ जिणेहिं जम्हा तम्हा उवहिम्मि नो दोसो । २ । समणाण नेय एया उवद्दवो सम्मसारचित्ताणं । सम्मं जियमोहाणं जिणवयणसमाहिअप्पाणं । ३ । '६ तथा जिनशासनभक्ताः गृहस्थाः श्रावका उच्यन्ते तेषां चाशातना " लडूण य माणुस्सं नाऊण य जिणमयं न जे विरई । पडिवज्जन्ति कहं ते धन्ना वुच्चन्ति लोगंमि । १ । सावगसत्तासायणमित्युत्तर कम्मपरिइवसओ । जइवि पवज्जन्ति न तं तहावि धन्ना तिवग्गठिया । २ ।, ' एवं श्राविकाशातनापि द्रष्टव्या । ७ देवानां चाशा
jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
पाक्षिकसू ॥ ५३ ॥
Jain Education
तनेयं "कामपसत्ता विरईए वज्जिया अणिमिसा य निच्चेट्ठा | देवा सामत्थम्मिवि नय तित्थस्सुन्नइकरा य । १ । एत्थ | पसिद्धी मोहणियसायवेयणियकम्मउदयाउ । कामपसत्ता विरई कम्मोदय श्चिय न तेसिं । २ । अणिमिस देवसहावा निचेाणुत्तरा उ कयकिच्चा । कालणुभावा तित्थुन्नईपि अन्नत्थ कुवन्ति । ३ ।” ९ एवं देव्याशातनापि वाच्या १० । तथेह - लोको मनुष्यस्य मनुष्यलोकस्तस्य त्वाशातना वितथप्ररूपणादिनेति ११ । तथा परलोको मनुष्यस्य नारकतिर्यगमरास्तस्याप्याशातना वितथप्ररूपणादिनैव १२ केवलिप्रज्ञप्तो धम्र्मो द्विविधः श्रुतधर्मश्चारित्रधर्म्मश्च तस्य त्वाशातना " पागयभासनिवद्धं को जाणेइ पणीय केणेयं । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति” अत्रोत्तरं " बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः स्मृतः " निपुणधर्म्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति | तथा " दानमौरभ्रिकेणापि चण्डालेनापि दीयते । येन वा तेन वा शीलं न शक्यमभिरक्षितुम् । १ । दानेन भोगानामोति यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्गे च निर्वाणं चाधिगच्छति । २ ।” किञ्चाभयदानदाता चारित्रवान्नियमत एवेति १३ । सदेवमनुष्यासुरस्य च लोकस्याशातना वितथप्ररूपणादिना आहच "देवाईयं लोयं त्रिवरीयं भणइ सत्त|दीबुदही । कयमहव पयावइणा पगईपुरिसाण जोगा वा" अत्रोत्तरं "सत्तसु परिमियसत्ता मोक्खासुन्नत्तणं हवइ एवं । केण पयावर विहिओ अन्नेणं एवमणवत्था । १ । चेयन्नसुन्नपगई पुरिसो किरियाइ वज्जिओ इट्ठो । ता कह तेसि पवित्ती जीए होजा जगुष्पत्ती । २ । १४ सर्वसत्त्वानां त्वाशातना विपरीतप्ररूपणादिनैव मन्तव्या १५ कालस्य त्वाशातना नास्त्येव कालः कालपरिणतिर्वा विश्वमिति तथाच दुर्न्नयः “कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु
वृत्तिः
॥ ५३ ॥
jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
Jain Education
जागर्ति कालो हि दुरतिक्रमः" अत्रोत्तरं - कालोऽस्ति तमन्तरेण बकुलचम्पकादीनां नियतपुष्पादिप्रदानाभावप्रसङ्गात्, नच तत्परिणतिर्विश्वं एकान्तनित्यस्य परिणामानुपपत्तेरिति १६ श्रुतस्य त्वाशातना " को आउरस्स कालो मइलंवरधोवणे व को कालो । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा " इत्यादिका इह चोत्तरं "जोगोजोगो जिणसासम्मि दुक्खक्खया पउजंन्तो । अन्नोन्नमवाहाए असत्तो होइ कायबो |१| पूर्वे धर्म्मद्वारेण श्रुतस्य आशातनोक्ता इह तु स्वतन्त्रश्रुतविषयेति न पौनरुक्त्यं १७ श्रुतदेवतायास्त्वाशातना न विद्यते श्रुतदेवता अकिञ्चित्करी वा, अत्रोत्तरंअस्त्येव श्रुतदेवता यतो नानधिष्ठितो मौनीन्द्रः खल्वागमो, नचाकिञ्चित्करी तामालम्ब्य प्रशस्तमनसः सत्त्वस्य कर्मक्षयदर्शनात् १८ तथा वाचनाचार्यो य उपाध्यायसन्दिष्ट उद्देशादि करोति तस्य चाशातनेयं - निर्दुःखसुखः प्रभूतान् वारान् वन्दनं दापयति, उत्तरं तु श्रुतोपचार एष क इव तस्यात्र दोष इति १९ इतो व्याविद्धाक्षरादिपदानि चतु दशापि श्रुतक्रियाकालगोचरत्वान्न पौनरुक्तत्यभाञ्जीति । तत्र व्याविद्धाक्षरं विपर्यस्ताक्षरम् २० व्यत्याम्रेडितं अन्योन्यासंबद्धवर्णव्यामिश्रं २१ हीनाक्षरं अक्षरन्यूनम् २२ अत्यक्षरम् अधिकाक्षरं २३ पदहीनं पदेनैवोनं २४ विनयहीनं अकृतोचितविनयं २५ घोषहीनं उदात्तादिघोषरहितं २६ योगहीनं सम्यगकृतयोगोपचारम् २७ सुष्ठु दत्तं समधिकं प्रदत्तं गुरुणा २८ दुष्ठु प्रतीच्छितं कलुषितान्तरात्मना शिष्येण गृहीतम् २९ अकाले कृतः स्वाध्यायः यो यस्य श्रुतस्य कालिकादेरकालस्तत्राधीतमिति ३० काले न कृतः स्वाध्यायो यस्यात्मीयोऽध्ययनकाल उक्तस्तत्र स्वाध्यायो न विहित इति | ३१ अस्वाध्यायिके स्वाध्यायितं अस्वाध्यायिकं रुधिरमहिकापांसुपातगन्धर्बनगरसंग्रामादिकं तत्र स्वाध्यायितमधीत
ainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू० मिति ३२ स्वाध्यायिकेऽस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं नाधीतमिति ३३ ॥ अथवा रत्नाधिकविषयास्त्रय
स्त्रिंशदाशातना भवन्ति । तद्यथा-पुरओ पक्खासन्ने गन्ता चेढणनिसीयणायमणे १० । आलोयण ११ पडिसुणणे १२, ॥ ५४॥
हपुवालवणे य १२ आलोए १४ । १। तह उवदंस १५ निमन्तण १६ खद्धा १७ । इयणे य १८ अप्पडिसुणणे |य १९ । खद्धत्ति य २० तत्थगए २१ किं २२ तुम २३ तज्जाय २४ नो सुमणे २५ । २। नो सरसि २६ कहं छित्ता । २७ परिसं भेत्ता २८ अणुठियाए कहे २९ । संथारपायघट्टण ३० चिट्ठ ३१ च ३२ समासणे यावि ३३ । ३ । एतस्य गाथात्रयस्य व्याख्या । पुरओत्ति सेहे रायणियस्स पुरओ गन्ता भवइ आसायणा सेहस्स । यतो मागर्मोपदर्शनादिकं तथाविधकारणं विना रानिकस्य पुरतो गन्तुं न वर्त्तते, अविनयदोषप्रसङ्गादिति । सेहे रायणियस्स (स)पक्खं गन्ता है भवइ आसायणा सेहस्स । अविनयदोषप्रसङ्गादेव २ आसन्नेत्ति । सेहे रायणियस्स आसन्नं गन्ता भवइ आसायणा सेहस्स । कासितक्षुतादिषु श्लेष्माद्यवयवलगनादिना अविनयसंभवादिति । एवमन्यत्रापि दोषा वाच्याः ३ एवं स्थानेनापि तिस्र आशातनाः । सेहे रायणियस्स पुरओ चिठित्ता भवइ आसायणा सेहस्स ४ सेहे रायणियस्स सपक्खं है चिहित्ता भवइ आसायणा सेहस्स ५ सेहे रायणियस्स आसन्नं चिहित्ता भवइ आसायणा सेहस्स ६ एवं निषी-15 दनेनापि तिस्रः। सेहे रायणियरस पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७ सेहे रायणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८ सेहे रायणियस्स आसन्नं निसीइत्ता भवइ आसायणा सेहस्स ९ आयमणत्ति । सेहे रायणिएण सद्धिं बहिं वा वियारभूमि निक्खन्ते समाणे तत्थ सेहे पुवतरागं आयमइ पच्छा रायणिए आसायणा सेहस्स
॥५४ ॥
Jain Education in
For Private & Personel Use Only
R
jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________
१० आलोयणत्ति सेहे रायणिएण सद्धिं बहिया वियारभूमि निक्खन्ते समाणे तत्थ सेहे पुवतरागं गमणागमणमालोएइ पच्छा रायणिए, आसायणा सेहस्स ११ अपडिसुणणेत्ति सेहे रायणियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो के सुत्ते के जागरे, तत्थ सेहे जागरमाणे रायणियस्स अप्पडिसुणेत्ता भवइ आसायणा सेहस्स १२ पुवालवणेत्ति केइ रायणियस्स पुषसंलत्तए सिया तं सेहे पुवामेव आलवइ पच्छा रायणिए आसायणा सेहस्स १३ आलोए यत्ति सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता तं पुवामेव सेहतरागस्स आलोएइ पच्छा रायणियस्स आसायणा सेहस्स १४ उवदंसत्ति सेहे असणं ४ पडिग्गाहित्ता तं पुवामेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स १५ निमन्तणत्ति सेहे असणं वा ४ पडिगाहित्ता तं पुवामेव सेहतरागं उवनिमन्तेइ पच्छा रायणियं आसायणा सेहस्स १६ खद्धत्ति सेहे रायणिएण सद्धिं असणं वा ४ पडिगाहित्ता तं रायणियं अणापुच्छित्ता जस्स २ इच्छइ तस्स २ प्रचुर २ दलयइ २ आसायणा सेहस्स १७ आइयणेत्ति सेहे असणं वा ४ पडिगाहित्ता रायणिएण सद्धिं भुञ्जमाणे तत्थ सेहे खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ मणामं २ निद्धं २ लुक्खं २ आहारेत्ता भवइ आसायणा सेहस्स । इह च खद्धं २ ति डुबड्डे लंबणे, डागं २ ति पत्रशाकः वृन्ताकचिर्भटिकादि कारणापेक्षमिदं, ऊसढं २ ति वर्णगन्धरसस्पर्शोपपेतं, रसियन्ति २ रसालं रसियं दाडिमानादि इदमपि कारणापेक्षमेव, मणुन्नं मणुन्नं ति मनस इष्टं मनोज्ञं स्वभावतो मनोनुकूलमित्यर्थः, मणामन्ति मनसा अम्यते सुन्दरमिति ज्ञायते इति मनोमं कुतोऽपि कारणवशान्मनसः प्रियमित्यर्थः, निद्धं २ ति स्नेहावगाढं, लुक्खं २ इति स्नेहवर्जितम् स्निग्धभग्न
For Private & Personel Use Only
jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
पाक्षिकसू०
वृत्तिः
स्यैतदपि प्रियं भवतीति १८ अप्पडिसुणणे त्ति सेहे रायणियस्स वाहरमाणस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स, सामान्येन दिवसतोऽप्रतिश्रोता भवति १९ खद्धत्तिय त्ति सेहे रायणियं खद्धं २ वत्ता भवइ आसायणा सेहस्स, इह च खद्धं २ ति वड्डुरसद्देणं खरकक्कसनिहरं भणइ २० तत्थगए त्ति सेहे रायणियस्स वाहरमाणस्स जत्थगए सुणेइ तत्थगए चेव उल्लावं देइ आसायणा सेहस्स २१ किंति सेहे रायणिए आहुए किंति वत्ता भवइ आसायणा सेहस्स, किन्ति किं भणसीत्यर्थः । भणियवं च एयं(व) मत्थएण वन्दामि २२ तुमं ति सेहे रायणियं तुमंतिवत्ता भवइ आसायणा सेहस्स, को तुम चोइत्तए २३ तज्जायत्ति सेहे रायणियं तजाएणं पडिहणित्ता भवइ आसायणा सेहस्स, तजाएणं ति कीस अजो गिलाणस्स न करेसि, भणइ, कीस तुम न करेसि, आयरिओ भणइ, तुमं आलसिओ, सो भणइ, तुम चेव आलसिओ इत्यादि २४ नो सुमणेत्ति सेहे रायणियस्स कहं कहेमाणस्स नो सुमणसे भवइ आसायणा सेहस्स, इह च नो सुमणसे इति ओहयमणसङ्कप्पे अच्छइ, नाणुवूहइ कह, अहो सोहणं कहियं ति २५ नो सरसित्ति सेहे रायणियस्स कहं कहेमाणस्स नो सुमरसित्ति वत्ता भवइ आसायणा सेहस्स, इह च नो सुमरसित्ति न सरसि तुमं एयं अत्थं न एस अत्थो एवं भवइ २६ कहं छेत्तत्ति सेहे रायणियस्स कहेमाणस्स तं कहं अच्छिन्दित्ता भवइ आसायणा सेहस्स, अच्छिन्दित्तत्ति भणइ अहं कहेमि २७ परिसं भेत्तत्ति सेहे रायणियस्स परिसं भेत्ता भवइ आसायणा सेहस्स, इह च परिसं भत्तत्ति एवं भणइ भिक्खावेलासमुद्दिसणवेलासुत्तत्थवेलाउ भिन्दइ २८ अणुठियाए कहेत्ति सेहे रायणियस्स कहं कहेमाणस्स तीसे परिसाए अणुठियाए अघोच्छिन्नाए अबोगडाए त्ति दोच्चंपि तचंपि तमेव कहं कहेत्ता भवइ आसायणा सेहस्स,
॥ ५५ ॥
XXX
Jain Education Inter
For Private & Personel Use Only
Amainelibrary.org
Page #125
--------------------------------------------------------------------------
________________
ESCALCASSESASANGALOREST
इह च तीसे परिसाए अणुट्टियाएत्ति निविट्ठाए चेव, अबोच्छिन्नाएत्ति जाहे कोवि अच्छइ, अबोगडाएत्ति अविसंसरिया एत्ति वुत्तं हवइ, दोच्चंपि तच्चपित्ति बिहिं तिहिं चउहि वि, तमेवत्ति जो आयरिएण कहिओ अत्थो तमेवाधिकार विकप्पेइ अयमपि प्रकारस्तस्यैवैकस्य सूत्रस्येति २९ सन्थारपायघट्टणत्ति सेहे रायणियस्स सेजासन्थारयं पाएणं सद्देत्ता हत्थेण अणणुन्नवेत्ता गच्छइ आसायणा सेहस्स, इह शय्या सर्वाङ्गिकी संस्तारकोऽर्द्धतृतीयहस्तप्रमाणः, अथवा शय्यैव संस्तारकः शय्यासंस्तारकः, पादेन सङ्घट्टयति नानुज्ञापयति न क्षमयतीत्युक्तं भवति । भणितं च “सङ्घट्टइत्ता कारण |तहा उवहिणामवि । खमेह अवराहं मे वएज न पुणोत्ति य" ३० चिहत्ति सेहे रायणियस्स सेज्जासन्थारयसि चिहित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३१ उच्चत्ति सेहे रायणियस्स उच्चासणे चिहित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३२ समासणे यावित्ति सेहे रायणियस्स समाणे आसणे चिद्वित्ता वा निसीइत्ता वा तुयट्टिता वा भवति आसायणा सेहस्स ३३ । इति दशाश्रुतस्कन्धसूत्रानुसारीगाथात्रयभावार्थः । एताः पुनस्त्रयस्त्रिंशदप्याशातनाश्चतुषु (तसृषु) समवतरन्त्येतासु तद्यथा-द्रव्याशातनायां क्षेत्राशातनायां कालाशातनायां भावाशातनायां च, तत्र द्रव्याशातना रत्नाधिकेन समं भुञ्जानो मनोज्ञमात्मना भुङ्क्ते एवमुपधिसंस्तारकादिष्वपि वाच्यम् १ क्षेत्राशातना रत्नाधिकस्यासन्नगमनादिभ्यः २ कालाशातना रात्री वा विकाले वा व्यवहरतः तूष्णीकस्तिष्ठति ३ भावाशातना त्वाचार्य त्वमिति वक्ति ४ एवं त्रयस्त्रिंशदपि चतुर्यु द्रव्यादिषु समवतरन्तीति । एवमेकड्यादिशुभाशुभस्थानाङ्गीकारवजेनद्वारेण कृता महाव्रतोच्चारणा, साम्प्रतमनुक्तस्थानातिदेशतस्तां कर्तुमाह
Jain Education Intel
For Private Personel Use Only
jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू०एवं तिदण्डविरओ तिगरणसुद्धो तिसल्लनीसल्लो। तिविहेण पडिकन्तो रक्खामि महत्वए पञ्च ॥२३॥
एवं प्रागुक्तलेश्यादिस्थानवत्रिदण्डवरतो दण्ड्यते चारित्रैश्वर्यापहारतो निःसारीक्रियते एभिरात्मेति दण्डास्त्रयश्च ते ॥५६॥
दुष्प्रयुक्तमनोवाकायभेदाः त्रिसंख्या दण्डास्तेभ्यो विरतो निवृत्तस्त्रिदण्डविरतः, उदाहरणानि चात्र मनोदण्डे कोङ्कणार्यः “सो किर एगया महावाए वायन्ते उड्ढजाणू अहोसिरो चिन्तन्तो चिट्ठइ, साहुणो य अहो खन्तो सुहज्झाणोवगओत्ति वन्दन्ति, नय किंचि पडिवयणं देइ, चिरेण संल्लावं देउमारद्धो, साइहिं पुच्छिओ, किमेच्चिरं झाइयन्ति, सो भणइ, संपयं | खरतरो मारुओ वायइ, जइ ते मम पुत्ता इयाणि वल्लराणि क्षेत्राणीत्यर्थः पल्लीवेज्जा तओ तेसिं वासारत्ते सरसाए भूमीए सुबहू सालिसम्पया होज्जा एयं मए चिन्तयं, तओ आयरिएहिं वारिओ ठिओ, एवमाइ जमसुहं मणेणं चिन्तेइ सो मणदण्डो १ वाग्दण्डोदाहरणमिदं “एगो साहू सन्नाभूमीओ आगओ अविहीए आलोएइ जहा अमुगत्थ सूयरविन्दं दिट्ठन्ति, तं सोऊण लुद्धयपुरिसेहिं तत्थ गन्तूण तं मारियं ति, एवमाइ सावजभासा वइदण्डोत्ति" कायदण्डोदाहरणं "चण्डरुद्दो आयरिओ, उजेणिं बाहिरगामाओ अणुजाणपेक्खओ यात्रादर्शनार्थमित्यर्थः आगओ, सो अईवरोसणो, तत्थ य समोसरणे गणियाघरपरिभूओ जाइकुलाइसंपन्नो इन्भदारओ समागओ, सो भणति, पचयामित्ति, तत्थ 8 अण्णेहिं साहुहिं असद्दहन्तेहिं चण्डरुदस्स सगासे पेसिओ "कलिणा कली घस्सउत्ति" तओ सो तस्स उवडिओ, तेण
सो ताहे चेव लोयं काउं पवाविओ, पच्चूसे सयणभया गामं वच्चंताणं पुरओ सेहो, पिट्ठओ चण्डरुद्दो, आवडिओ रुडो, ६ सेहं दण्डएण मत्थए आहणेइ, कहं ते पत्थरो न दिह्रोत्ति, सेहो सम्म सहइ, आवस्सयवेलाए रुहिरावलित्तो दिह्रो, चण्ड-15
॥५६॥
Jain Education
Digital
For Private & Personel Use Only
Oljainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
हस्स तं पासिऊण मिच्छादुक्कडन्ति भणमाणस्स वेरग्गमग्गगयस्स केवलनाणं समुप्पन्नं, सेहस्स वि कालेणं ति, एवमाइ दुप्पउत्तकायजोगो दण्डोत्ति" तथा तिगरणसुद्धोत्ति त्रीणि च तानि करणानि च मनः प्रभृतीनि त्रिकरणानि तैः शुद्धो निर्दोषस्त्रिकरणानि वा शुद्धानि सर्वदोषरहितानि यस्य स त्रिकरणशुद्धः आह-त्रिदण्डविरतस्त्रिकरणशुद्ध एव भवत्यतः किं तद्हणेन! सत्यं, सावद्ययोगनिवृत्तस्त्रिदण्डविरत उच्यते, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्धः, अथवा करणरूपसाव-13 द्ययोगविरतो दण्डत्रयविरत उच्यते, करणकारणानुमतिरूपसावद्ययोगविरतस्तु त्रिकरणशुद्ध इति न दोषः, अन्यथा वाऽनयोबहुश्रुतैर्विशेषो भावनीयः यतो गम्भीरमिदमार्षमिति । तथा तिसल्लनीसल्लोत्ति शल्यते बाध्यते प्राणी एभिरिति । शल्यानि द्रव्यतस्तोमरादीनि भावतस्तु मायादीनि, निर्गतानि शल्यानि यस्य स निःशल्यः, स चैकशल्यापेक्षयापि स्यादित्याह-त्रीणि च तानि शल्यानि च त्रिशल्यानि तेषु विषये निःशल्यस्त्रिशल्यनिःशल्यः सन् , तत्र मायाशल्यं माया निकृतिः सैव शल्यं मायाशल्यं, नितरां दायते लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यकुशलकर्माकल्पतरुवनमनेन देवादि-2 प्रार्थनपरिणामनिशितासिनेति निदानं तदेव शल्यं निदानशल्यं, मिथ्यादर्शनशल्यं मिथ्या विपरीतं दर्शनं तत्त्वावबोधलक्षणं मिथ्यादर्शनं तदेव शल्यं मिथ्यादर्शनशल्यमिति । तिविहेण पडिकन्तोत्ति त्रिविधेन त्रिप्रकारेण करणेनेति
गम्यते, प्रतिक्रान्तः सर्वातिचारप्रतिनिवृत्तो, रक्षामि महाव्रतानि पञ्चेति । अथ महाव्रतोच्चारणं निगमयन्नाह3 इच्चेयं महत्वयउच्चारणं, थिरत्तं सल्लुद्धरणं धिइबलयं ववसाओ साहणटो पावनिवारणं निका
यणा भावविसोही पडागाहरणं निज्जुहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवउत्तया जुत्तया
Jain Education in
For Private & Personel Use Only
DRjainelibrary.org
Page #128
--------------------------------------------------------------------------
________________
.
वृत्तिः
पाक्षिकसू०य नाणे परमट्ठो उत्तमट्ठो एस तित्थंकरहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छज्जी-18
दावनिकायसञ्जम उवएसियं तेल्लोक्कसक्कयं ठाणं अब्भुवगया ॥ ॥५ ॥
| इत्येतदनन्तरोक्तं महाव्रतोच्चारणं व्रतोत्कीर्तनं कृतमिति शेषोऽत्र च को गुण इत्याह-थिरत्तमित्यादि, अथवा तत् कथंभूतमित्याह-थिरत्तन्ति, महाव्रतेष्वेव धर्मे वा स्थैर्यहेतुत्वात् स्थिरत्वं निश्चलत्वं, भवति चासन्नसमाधेः सत्त्वविशेषस्य तत्करणश्रवणादिभ्यः संवेगातिशयान्महाव्रतेषु धर्मे वा निष्पकम्पतेति । शल्यानां मायाशल्यादीनामुद्धरणकारणत्वाच्छल्योद्धरणमिदमिति । तथा धृतेश्चित्तसमाधेबलमवष्टम्भो धृतिबलं तत्कारणत्वान्महाव्रतोच्चारणमपि धृतिबलं स्वार्थिककप्रत्ययोपादानात् धृतिबलकं, धीबलं वा धृतिबलं वा ददातीति धृतिबल दंधीबलदं वेत्युच्यते, जायते चासकृत्तद्वासितमतेधूतिबलमिति । एवमन्यत्रापि भावना कार्या, तद्यथा व्यवसायो दुष्करकरणाध्यवसायः, तथा साहणहोत्ति साध्यतेऽनेन साध्यमिति साधनं साधकतमकरणं तल्लक्षणोऽर्थः पदार्थः साधनार्थः मोक्षारूयपरमपुरुषार्थनिष्पत्त्युपाय इत्यर्थः, तथा
पावनिवारणन्ति पापस्याशुभकर्मणो निवारणं निषेधकं पापनिवारणं, तथा निकायणत्ति निकाचनेव निकाचना द स्वव्रतप्रतिपत्तिदृढतरनिबन्ध इत्यर्थः, शुभकर्मणां वा निकाचनाहतुत्वान्निकाचनेदमुच्यते, नच सरागसंयमिनामय-टू
मर्थो न घटत इति, तथा भावविसोहित्ति भावस्यात्मपरिणामस्य जलमिव वस्त्रस्य विशोधिकारणत्वाद्भावविशोधिर्भावनिर्मलत्वहेतुरित्यर्थः, तथा पडागाहरणन्ति पताकायाश्चारित्राराधनावैजयन्त्या हरणं ग्रहणं पताकाहरणमिदं, लोके हि मल्लयुद्धादिषु वस्त्रमाभरणं द्रव्यं वा ध्वजाने बध्यते, तत्र यो येन युद्धादिना गुणेन प्रकर्षवान् स रङ्गमध्ये पुरतो भूत्वा
॥ ५७॥
Jain Education in
For Private Personel Use Only
Mainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
Jain Education
गृह्णातीति पताकां हरतीत्युच्यते, एवमत्रापि पाक्षिकादिषु महाव्रतोच्चारणतः समुपजातचारित्र विशुद्धिप्रकर्षः साधुः प्रवचनोक्तायाश्चारित्राराधनापताकाया हरणं करोतीति, तथा निज्जूहणत्ति निज्जूहणा निष्काशना कर्म्मशत्रूणामात्मनगरानिर्वासनेत्यर्थः, तथाराधना अखन्डनिष्पादना केषामित्याह-गुणानां मुक्तिप्रसाधकजीवव्यापाराणां, तथा संवरयोग | इति नूतनकर्म्मागमनिरोधहेतुः संवरस्तद्रूपो योगो व्यापारः संवरयोगः, अथवा संवरेण पञ्चाश्रवनिरोधलक्षणेन योगः संबन्धः संवरयोग इति, तथा पसत्थझाणोवजुत्तयत्ति प्रशस्तध्यानेन धर्मशुक्ल लक्षणशुभाध्यवसानेनोपयुक्तता संपन्नता प्रशस्तध्याने वोपयुक्तता प्रशस्तध्यानोपयुक्तता, महात्रतोच्चारणं कुर्वतः शृण्वतो वा नियमादन्यतरशुभध्यानसंभवादिति, तथा जुत्तया य नाणेत्ति युक्तता च समन्वितता च विभक्तिव्यत्ययात् ज्ञानेन तत्त्वावगमेन सद्बोधसंपन्नतेत्यर्थः, | महाव्रतप्रतिपत्तेः सम्यग्ज्ञानफलत्वादितिभावः, चूर्णौ तु जुत्तया यत्ति पाठो व्याख्यातस्तत्र युक्तता चाष्टादशशीलाङ्गसहस्रैरिति द्रष्टव्यं, तथा परमट्ठोत्ति परमार्थः सद्भूतार्थः अकृत्रिमपदार्थ इत्यर्थ इति, कश्चित्पदार्थः परमार्थोऽपि परमाण्वादिवदुत्तमो न भवत्यत आह- उत्तमश्चासावर्थश्चोत्तमार्थः प्रकृष्टपदार्थः मोक्षफलप्रसाधकत्वेन महाव्रतानां सर्ववस्तुप्रधानत्वादितिभावः, तथा एसत्ति लिङ्गव्यत्ययादेतन्महाव्रतोच्चारणं प्रवचनस्य सारो देशित इति संबन्धः, अथवा एष इत्यनेन सार इत्येतस्य लिङ्गं गृहीतमिति कैरित्याह-तीर्थ करैः प्रवचनगुरुभिः किंविधैरित्याह-रतिश्चारित्रमोहनीयकम्र्मोदयजन्यस्तथाविधानन्दरूपश्चित्तविकारः, रागश्च ममकारो, द्वेषश्चाहंकारो, रतिरागद्वेषास्तान्मथ्नन्ति व्यप | नयन्तीति रतिरागद्वेषमथनाः तैः किमित्याह-देशितः केवलालोकेनोपलभ्य भव्येभ्यः प्रवेदितः प्रवचनस्य द्वादशाङ्गा
jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू०
र्थस्य सारो निष्पन्दः, महाव्रतानि तीर्थकरैः प्रवचनार्थस्य सारभूतानि कथितानीत्यतो मुमुक्षुणा तेषु महानादरो वि
धेय इतिभावः, ते च भगवन्तस्तीर्थकराः षड्जीवनिकायसंयम षट्सङ्ख्यपृथिव्यादिसत्त्वसमूहरक्षामुपलक्षणत्वान्मृ॥५८॥
पावादादिपरिहारं चोपदिश्य भव्येभ्यः कथयित्वा उपलक्षणत्वात्स्वयं कृत्वा च त्रैलोक्यसत्कृतं लोकत्रयपूजितं स्थानं प्रदेशं सिद्धिक्षेत्रमित्यर्थः अभ्युपगताः संप्राप्ता इत्यनेनापि महाव्रतानामत्यन्तोपादेयतां सूचयतीति। .
अथ महाव्रतोत्कीर्तनापरिसमाप्तौ मङ्गलार्थ प्रत्यासन्नोपकारित्वाद्विशेषतो महावीरस्य स्तुतिमाह| नमो त्थु ते सिद्ध बुद्ध मुत्त नीरय निस्सङ्ग माणमुरण गुणरयणसागर मणन्तमप्पमेय नमो त्यु ते । ६महइमहावीरवद्धमाणसामिस्स नमो त्थु ते भगवओ तिकटु ॥
नमो नमस्कारोऽस्तु, भवतु कस्मै ! ते तुभ्यं हे वर्द्धमानस्वामिन्निति प्रक्रमः, किंविशिष्टः! सिद्ध कृतार्थ बुद्ध केवलज्ञाने-| नावगतसमस्तवस्तुतत्त्व मुक्त पूर्वबद्धकर्मबन्धनैस्त्यक्त नीरज बध्यमानकर्मरहित अथवा नीरय निर्गतौत्सुक्य निःसङ्ग पुत्रकलत्रमित्रधनधान्यहिरण्यसुवर्णादिसकलसंबन्धविकल मानमूरण सर्वगर्वोद्दलन गुणरत्नसागर इति व्यक्तं । तथा अनन्तज्ञानात्मकत्वादनन्तस्तस्यामन्त्रणं अनन्त मकारः प्राकृतशैलीप्रभवः, अप्रमेय प्राकृतज्ञानापरिच्छेद्य, अशरीर जीवस्वरूपस्य छद्मस्थैः परिच्छेत्तुमशक्यत्वादिति । तथा नमो नमस्कारोऽस्तु भवतु, कस्मै! ते तुभ्यं किंविशिष्टेत्याह-महति गरीयसि प्रक्रमात् मोक्षे कृतमते इति गम्यते । पुनरपि किंविशिष्टेत्याह-विशेषेणेरयति मोक्ष प्रति गच्छति गमयति वाटू प्राणिनः, प्रेरयति वा कर्माणि निराकरोति, वीरयति वा रागादिशत्रुन् प्रति पराक्रमत इति वीरः, निरुक्तितो वा वीरः
SANSARALCCAXCLASS
॥५८॥
Jain Educationnation
For Private Personel Use Only
Nw.jainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
ACCORRECORDCROCOCCALCOM
यदाह “विदारयति यत्कम्में तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः” इतरवीरापेक्षया महांहै चासौ वीरश्चेति महावीरस्तस्यामन्त्रणं हे महावीर! पुनरपि किंविशिष्ट ? वर्द्धमान स्वकुलसमृद्धिहेतुतया पितृभ्यां कृतवर्द्ध
मानाभिधान! कुतस्ते नमस्कारोऽस्त्वित्याह-सामिस्सत्ति विभक्तिव्यत्ययादिति कृत्वेति प्रत्येकमभिसंबन्धाच्च स्वामीतिकृत्वा प्रभुरितिहेतोः, तथा नमो नमस्कारोऽस्तु ते इति कुत इत्याह-अरहओत्ति उक्तहेतुभ्यां अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहतीत्यर्हन् स इतिकृत्वा, नमोऽस्तु ते कुत इत्याह-भगवतोत्ति भगवानितिकृत्वा भगवानितिहेतोः
तत्र भगः समग्रैश्वर्यादिलक्षणः । उक्तं च "ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य षण्णां भगदाइतीगना" स विद्यते यस्येति भगवानिति । अथवा महइ महत्ति रूढिवशादतिमहान् स चासौ वीरश्चातिमहावीरः सचासी
वर्द्धमानश्चातिमहावीरवर्द्धमानः सचासौ स्वामी तस्मै, तथा नमोऽस्तु ते अर्हते, तथा नमोऽस्तु ते भगवते इतिकृत्वा इति हेतोः यतस्त्वमुक्तविशेषणोऽतस्ते नमोऽस्त्वितिभावः। अथवा कथं नमोऽस्त्वित्याह-तिकट्ठत्ति त्रिकृत्त्वः त्रीन् वारा| निति, प्रतिवाक्यं च नमस्क्रियाभिधानं स्तुतिप्रस्तावाददुष्टमिति ॥ यथा महाव्रतोच्चारणं कर्मक्षयाय तथा श्रुतोत्कीतनमपि कर्मबिलयायेति महाव्रतोत्कीर्तनं निगमयन् श्रुतोत्कीर्तनं कर्तुकाम इदमाह
एसा खलु महत्वयउच्चारणा कया इच्छामो सुत्तकित्तणं काउं॥ | एषानन्तरोक्ता, खलुक्यालङ्कारमात्रे, महाव्रतोच्चारणा महाव्रतसंशब्दना, कृतोक्तन्यायेन विहिता, साम्प्रतं इच्छामोहै ऽभिलषामः, श्रुतकीर्तनां आगमग्रन्थाभिधानसंशब्दनां, कर्तु विधातुमिति । तत्पुनः श्रुतं समासतो द्विविधं प्रज्ञप्तं
Jan Education
a
l
For Private Personal use only
Page #132
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ५९ ॥
Jain Education In
तद्यथा - अङ्गप्रविष्टं अङ्गत्राह्यं च तत्र " पायदुगं २ जङ्घो ४ रू ६ गायदुगद्धं तु ८ दो य बाहू य १० । गीवा ११ सिरं च १२ पुरिसो बारस अङ्गो सुयविसिट्ठो” गात्रद्विकार्द्ध पृष्ठोदरलक्षणं, एवंविधश्रुतपुरुषस्याङ्गेषु प्रविष्टं व्यवस्थितं अङ्गप्रविष्टं तथाहि प्रवचन पुरुषस्य पादयुगमाचारसूत्रकृते, जङ्घाद्विकं स्थानसमवायावित्यादि । अथवा “गणधरकयमङ्गगयं जं कय थेरेहि बाहिरं तं तु । निययं वङ्गपविडं अणिययस्य बाहिरं भणियं " श्रुतपुरुषाङ्गव्यतिरिक्तमङ्गबाह्यं तदपि द्विविधं प्रज्ञप्तं आवश्यकं च आवश्यकव्यतिरिक्तं च तत्र तावदल्पवक्तव्यत्वादावश्यक श्रुतसमुत्कीर्त्तनाय तदुपदेशक नमस्कारपूर्वकं सूत्रमाह
नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छविहमावस्सयं भगवन्तं ॥
नमो नमस्कारोऽस्त्विति गम्यते, केभ्यः ! इत्याह-तेभ्यः क्षमाश्रमणेभ्यः क्षमादिगुणप्रधानमहातपस्विभ्यः स्वगुरुभ्यस्तीर्थ करगणधरादिभ्यो वेति भावः, यैरिदं वक्ष्यमाणं वाचितं अस्मभ्यं प्रदत्तं, अथवा वाचितं परिभाषितं सूत्रार्थतया विरचितमित्यर्थः । षड्विधं षट्कारमवश्यकरणादावश्यकं, गुणानां वाऽभिविधिना वश्यमात्मानं करोतीत्यावश्यकं, किंविशिष्टं भगवत् सातिशयाभिधेयसमृद्ध्यादिगुणयुक्तं, षड्विधत्वमेवोपदर्शयन्नाह
छवि
तं जहा - सामाइयं चउवीसत्थओ वंदणयं पडिकमणं काउस्सग्गो पञ्चक्खाणं, सवे हिं पि एवं मि आवस्सए भगवंते ससुत्तेसअत्थे सगंथे सनिज्जुत्तिए ससंगहणिए जे गुणा वा भावा
वृत्तिः
jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
ROSES RESSORTSAXXX
वा अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सदहामो पत्तियामो रोएमो फासेमो| पालेमो अणुपालेमो॥ | तद्यथेत्युदाहरणोपदर्शनार्थः, सामायिकं सावद्ययोगविरतिप्रधानोऽध्ययनविशेषः १ चतुर्विंशतिस्तव ऋषभादिजिनगुणोत्कीर्तनाधिकारवानध्ययनविशेषः २ वन्दनकं गुणवत्प्रतिपत्तिप्रधानोऽध्ययनविशेष एव ३ प्रतिक्रमणं स्खलितनिन्दाप्रतिपादकोऽध्ययनविशेष एव ४ कायोत्सर्गो धर्मकायातिचारव्रणशोधकोऽध्ययनविशेष एव ५ प्रत्याख्यान विरतिगुणकारकोऽध्ययनविशेष एव ६ सर्वस्मिन्नपि समस्तेऽप्येतस्मिन्ननन्तरोक्ते, पडिघे षड्भेदे, आवश्यके भणि-| तस्वरूपे, भगवति समग्रेश्वर्यादिमति, सह सूत्रेण मूलतन्त्ररूपेण वर्तत इति ससूत्रं तस्मिन्सहार्थेन तघ्याख्यानरूपेण वर्तत इति सार्थ तस्मिन् , सह ग्रन्थेन सूत्रार्थोभयरूपेण वर्तत इति सग्रन्थं तस्मिन् , सह नियुक्त्या प्रतीतरूपया वर्तत इति सनियुक्तिक तस्मिन् ,सह सङ्ग्रहण्या नियुक्त्यैव बह्वर्थसङ्ग्रहणरूपया वर्तत इति ससङ्ग्रहणिक तस्मिन्, ये केचन गुणा विरतिजिनगुणोत्कीर्तनादयो धाः, वा शब्दउत्तरपदापेक्षया समुच्चये, भावाः क्षायोपशमकादिपदार्था जीवादिपदार्था वा, वाशब्दः पूर्वपदापेक्षया समुच्चय एव, अर्हद्भिर्देवादिकृतसपर्याहर्भगवद्भिः समप्रैश्वर्यादिमद्भिः किमित्याह-प्रज्ञप्ताः सामान्येनोद्दिष्टाः, प्ररूपिता विशेषण निर्दिष्टाः, वाशब्दौ पूर्ववत्, तान् भावानुपलक्षणत्वाद्गुणांश्च सद्दहामोत्ति श्रद्दध्महे सामान्येनैवमेवैतत् इतिश्रद्धाविषयीकुर्मः, पत्तियामोत्ति प्रतिपद्यामहे प्रीतिकरणद्वारेण, रोएमोत्ति
AROSTAS CHARACT
Jain Education
For Private & Personel Use Only
M
w.jainelibrary.org
*
Page #134
--------------------------------------------------------------------------
________________
पाक्षिकसू०
वृत्तिः
॥६०॥
अभिलाषातिरेकेण रोचयामः आसेवनाभिमुखतया रुचिविषपीकुम्मेः इत्यर्थः, नच प्रीतिरुची न भिन्ने, यतः कचिद्दध्यादौ प्रीतिसद्भावेपि न सर्वदा रुचिरतो विभिन्नताऽनयोरिति, फासेमोत्ति स्पृशामः आसेवनाद्वारेण छुपामः, पालेमोत्ति पाठोऽशुद्ध इव लक्ष्यः, अणुपालमोत्ति अनुपालयामः पौनःपुन्यकरणेन, यदि पुनः प्रसिद्धत्वात् पालेमोत्ति पदमवश्यं व्याख्येयं तदा पालयामः पौनःपुन्यकरणेन रक्षामः, एतच्च कतिपयदिनपालनेऽपि स्यादतः अनुपालयामः पालनादनु पश्चादाजन्मापीत्यर्थः पालयामोऽनुपालयामः । तथा I ते भावे सद्दहन्तेहिं पत्तियन्तेहिं रोयन्तेहिं अणुपालन्तेहिं अन्तोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसा. रुत्तारणाए तिकट्ठ उवसंपज्जित्ताणं विहरामि ॥
तान् भावान् श्रद्दधानैरेवमेवैतदितिसामान्येन प्रतीतिं कुर्वाणः, प्रतिपद्यमानविशेषप्रीतिकरणद्वारेण मन्यमानैः, रोचयद्भिरभिलाषातिरेकेण आसेवनाभिमुखत या रुचिविषयीकुर्वद्भिरित्यर्थः, स्पृशद्भिरासेवनाद्वारेण च्छुपद्भिः, पालयद्भिरिति पदमत्रापि न विद्मः, तदङ्गीकारे च पूर्ववदर्थविशेषो वाच्यः, अनुपालयद्भिः पौनःपुन्यकरणेन रक्षय द्भः, अन्तर्मध्ये पक्षस्य चन्द्राभिधानार्द्धमासस्य, यत्किमपि, वाचितं अन्येभ्यः प्रदत्तं, पठितं स्वयमधीतं, परिवर्तितं सूत्रतो गुणितं, पृष्टं पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रच्छनं विहितमित्यर्थः, अनुप्रेक्षितमर्थविस्मरणभयादिना चिन्तितं, अनुपालितं एभिरेव
Jain Education
a
l
For Private & Personel Use Only
Whjainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
५० ११
प्रकारैरनघमनुष्ठितं तद्दुःखक्षयाय शारीरमानसासातोच्छेदाय, कर्म्मक्षयाय ज्ञानावरणाद्यदृष्टविनाशाय, मोक्षाय परमनिःश्रेयसाय, बोधिलाभाय प्रेत्यसद्धमवाप्तये, संसारोत्तारणाय भवभ्रमणपारगमनाय, अस्माकं भविष्यतीति गम्यते, इतिकृत्वा इतिहेतोरुपसंपद्याङ्गीकृत्य, विहरामीति वचनव्यत्ययाद्विहरामो मासकल्पादिना साधुविहारेण वर्त्तामहे इति । तथा
अन्तोपक्खस्स जं न वाइयं न पढियं न परियद्वियं न पुच्छियं नाणुपेहियं नाणुपालियं सन्ते बले सन्ते वीरिए सन्ते पुरिसकारपरक्कमे तस्स आलोएमो पडिक्कमामो निन्दामो गरहामो विउमो विसोहेमो अकरणयाए अब्भुमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुक्कडं ॥
अत्र नवशेषितसूत्राणि पूर्ववद्व्याख्येयानि, कस्मिन् विद्यमानेपि वाचनादि न कृतमित्याह-सति विद्यमाने बले शारीरे प्राणे, तथा सति विद्यमाने वीर्ये जीवप्रभवे प्राणे एव, तथा सति पुरुषकारपराक्रमे तत्र पुरुषकारः पुरुषाभिमानः | स एव निष्पादितफलः पराक्रम इति, तस्स आलोएमोत्ति विभक्तिव्यत्ययात्तदवाचितादिकमालोचयामो गुरवे निवेदयामः, तथा पडिक्कमामोत्ति प्रतिक्रामामः प्रतिक्रमणं कुर्म्मः, तथा निन्दामोति निन्दामः स्वसमक्षं जुगुप्सामहे, आहच "सच - रित्तपच्छयावो निन्दत्ति” तथा गरहामोत्ति गर्हामो गुरुसमक्षं जुगुप्सामहे आहच “गरहावि तहाजाइयमेव नवरं परप्पयासणयत्ति” तथा विउट्टेमोत्ति व्यतिवर्त्तयामो वित्रोटयामो विकुट्ट्यामो वा अवाचनाद्यनुबन्धं व्यवच्छेदयाम इत्यर्थः, विसोहेमोत्ति विशोधयामः प्रकृतदोषपङ्कमलिनमात्मानं विमलीकुर्म्मः, तथा अकरणतया पुनर्न करिष्याम इत्येव
Jainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसूमभ्युत्तिष्ठामोऽभ्युपगच्छाम इति, यथार्हमपराधाद्यपेक्षया यथोचितं, तपःकर्म निर्विकृतिकादिकं, पापच्छेदकत्वात्पापच्छित्
प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं, प्रतिपद्यामहे अभ्युपगच्छामः, तथा तस्य यन्न वाचितमित्यादेरपराधस्य मिथ्यादु
कृतं स्वदोषप्रतिपत्तिगर्भ पश्चात्तापानुसूचकं मिथ्यादुष्कृतमिति वाक्यं प्रयच्छाम इति । समुत्कीर्तितमावश्यकमिदानीं तिद्व्यतिरिक्तस्यावसरस्तदपि द्विविधं प्रज्ञप्तं तद्यथा-कालिकं चोत्कलितं च, यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एवास्वा-18
ध्यायिकाभावे पठ्यते तत्कालेन निवृत्तं कालिकं, यत्पुनः कालबेलापञ्चविधास्वाध्यायिकवध पठ्यते तदुत्कालिकं । तत्र तावदुत्कालिकसमुत्कीर्तनायाह__ नमो तेसिं खमासमणाणं जेहि इमं वाइयं अङ्गवाहिरं उकालियं भगवन्तं तंजहा-दसवेयालियं ।
कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं ओवाइयं रायप्पसेणइयं जीवाभिगमो पन्नवणा महाहैपन्नवणा नन्दी अणुओगदाराइं देविन्दत्थओ तन्दुलवेयालियं चन्दाविज्झयं पमायप्पमायं पोरि-ती
सिमण्डलं मण्डलप्पवेसो गणिविजा विजाचरणविणिच्छओ झाणविभत्ती मरणविभत्ती आयवि. सोही संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापच्चक्खाणं ॥ | नमो नमस्कारोऽस्त्विति गम्यते, तेभ्यः क्षमाश्रमणेभ्यः सूत्रार्थदातृभ्य इत्यर्थः, यैरिदं वक्ष्यमाणं, वाचितमस्मभ्यं प्रदत्त-18 मङ्गबाह्यं प्रवचनपुरुषाङ्गेभ्यो बहिर्भवं, उत्कालेन निवृत्तमुत्कालिकं, भगवत् महार्थत्वसमृध्ध्यादिगुणवत्, तद्यथा-"दसवेया
Jain Education in
For Private Personel Use Only
G
ainelibrary.org
Page #137
--------------------------------------------------------------------------
________________
GENERALACESCALAM
कालियन्ति" विकालेनापराङ्गलक्षणेन निवृत्तं वैकालिक, दशाध्ययननिर्माणं च तद्वैकालिकं च मध्यपदलोपात दशवकालिकं, वृद्ध
संप्रदायश्चात्र “वद्धमाणसामिणो चरमतित्थयरस्स सीसो तित्थसामी सुधम्मो नाम अणगारो आसि । तस्सवि य जंबु-| नामो । तस्सवि य पभयो । तस्सन्नया कयाई पुवरत्तावरत्तसमयंमि चिन्ता समुप्पन्ना । को मे गणहरो होजत्ति ।। ताहे अप्पणो गणे समणसङ्घ य सबओ उवओगो कओ । न दीसइ कोइ अबोच्छित्तिकरो। ताहे गारत्थेसु उवउत्तो। उवओगे कए रायगिहे नगरे सेजंभवं बंभणं जन्नं जयमाणं पासइ । ताहे रायगिह नगरमागन्तूण सङ्घाडयं वावारेइ । जन्नवाडं गन्तुं भिक्खट्टा धम्मलाभेह । तत्थ तुज्झे पडिसेहिजिहिह । ताहे तुज्झे भणिजह । “अहो कष्टं तत्त्वं न ज्ञायते इति" ते य साहुणो तत्थ गया जाव पडिसेहिया । तओ तेहिं भणियं "अहो कष्टं तत्त्वं न ज्ञायत इति" तेण य सेजभवेणं दारमूले ठिएण तं वयणं सुयं । ताहे सो विचिन्तेइ । एए उवसन्ता तवस्सिणो असन्तं न वयन्तित्ति काउं| अज्झावगसगासं गन्तुं भणइ 'किं तत्तन्ति' । सो भणइ वेदास्तत्त्वं । ताहे सो असिं कड्डिऊण भणइ । सीसं ते छिन्दामि जइ मे तुमं तत्तं न कहेसि । तओ अज्झावओ भणइ 'पुन्नो मे समओ' । भणियमेयं यत्थे 'शिरश्छेदे तत्त्वं कथनीयमिति' । तो संपयं कहयामि जं एत्थ तत्तं । एयस्स जूयस्स हिट्ठा सवरयणामई अरहओ पडिमा, सा वुच्चइ, तो अरहओ धम्मो तत्तन्ति । तओ सिजंभवो जिणपडिमादसणेण पडिबुद्धो । उवयारित्ति अज्झावगस्स पाएसु पडिऊण जन्नवाडो| वक्खरं च दाउणं निग्गओ। साहुणो गवेसमाणो गओ य आयरियसगासं । आयरियं साहुणो य वन्दित्ता भणइ 'मम धम्मं कहेह' । ताहे आयरिया उवउत्ता जहा इमो सोत्ति । ताहे आयरिएहिं साहुधम्मो कहिओ । तं सोउं सो पबईओ8
CANCELLAMACHARCOALS
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥६२॥
चोद्दसपुची जाओ । जया य सो पवइओ तदा तस्स गुविणी महिला होत्था । तम्मि पञ्चइए लोगो नियल्लओ तं वववत्ति स्सइ । जहा तरुणाए भत्ता पबइओ अपुत्ता य एसत्ति। तहा अवि यत्थि तव किंचि पोद्देत्ति पुच्छइ । सा भणइ । उवलक्खेमि मणागं । तओ समएण दारओ जाओ। तओ निवत्तबारसाहस्स नियल्लगा जम्हा पुच्छिज्जन्तीए मायाए से |भणियं मणागन्ति, तम्हा मणगो से नामं करेति । जया य सो अवरिसो जाओ तया मायरं पुच्छइ । को मम पिया। सा भणइ । तव पिया पवइओ । ताहे सो नस्सिउं पिउसगासे पढिओ । आयरिया य तकालं चम्पाए विहरन्ति । सोवि दोरओ उवलद्धवुत्तन्तो चंपाए आगओ। आयरिएण सन्नाभूमि गएण सो दारओ दिहो । दारएणं वन्दिओ आयरिओ। आयरियस्स तं दारयं पेच्छन्तस्स नेहो जाओ। तस्सेव दारगस्स तहेव । तओ आयरिएण पुच्छिओ8 भो दारगा! कुओ आगमणन्ति । तेण भणियं रायगिहाओ । आयरिएण भणियं । तत्थ तुमं कस्स पुत्तो नत्तुओ वा। सो भणइ । सेज्जभवो नाम बंभणो तस्साहं पुत्तो । सो किर पवइओ । सूरिहिं भणियं । केण कजेण आग-1 ओसि । सो भणइ । अहंपि पवइस्सं । तो भगवं जाणेह तुन्भे तं? आयरिया भणन्ति जाणामो । तेण भणियं सो कहिन्ति । सूरिणा भणियं सो मम मित्तो एगसरीरभूओ, पबयाहि तुमं मम सगासे । तेण भणियं एवं करेमि । तओ तत्थेव तं पवावेत्ता आयरिया आगन्तुं पडिस्सए आलोएन्ति सच्चित्तो पडिपुन्नो । सो पचइओ । पच्छा आयरिया ॥२॥ उवउत्ता। केवइयं कालं एस जीवइत्ति, नायं जाव छम्मासा । ताहे आयरियाण बुद्धी समुप्पन्ना। इमस्स थोवगं आउं । किं कायबन्ति । चोदसपुत्री कम्हि कारणे समुप्पन्ने निजूहइ । अपच्छिमो पुण चोद्दसपुवी अवस्समेव निजूहइ । ममवि इमं
Jain Education
a
l
For Private & Personel Use Only
Cotaw.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
Jain Education In
कारणं समुप्पन्नं । ता अहमवि निज्जूहामि । ताहे आढत्तो निज्जूहिउं । जाव थोवावसेसे दिवसे दस अज्झयणा निज्जूढा । तेणेदं दसवेयालियं भणिज्जइ । इमं च मणगेण छहिं मासेहिं पढियं । तओ समाहीए कालं गओत्ति । यथा चानेनैतावता श्रुतेनाराधितमेवमन्येऽप्येतदध्ययनानुष्ठानतः आराधका भवन्तीति वृद्धाः। तस्मिंश्च कालगते अहो आराधितमनेनेत्यानन्दाश्रुपातं शय्यम्भवस्थविरा अकार्षुः । ततो यशोभद्रेण शय्यम्भवप्रधानशिष्येण गुर्धश्रुपातदर्शनात् किमेतदाश्चर्यमिति विस्मितेन भगवन् किमेतदकृतपूर्वं क्रियते इति पृच्छा कृता । ततः शय्यम्भवेन भगवता संसारस्नेह ईदृशः, सुतोऽयं मम, बलवानपत्यस्नेहोऽत्रापराध्यतीति कथितं । ततो यशोभद्रादयो “ गुराविव गुरुपुत्र के वर्त्तितव्यमिति विद्वत्प्रवादो” नचायमस्माभिः कृत इत्यनुतापं चक्रुस्ततो गुरुणा प्रतिबन्धदोषपरिहारार्थं न मया कथितं, नात्र भवतां दोष इति वदता परिसंस्थापितास्ते । ततः शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्रं निर्व्यूढं, किमत्र युक्तमिति सङ्घाय निवेदिते विचारणा कृता यदुत कालहा सदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदिति नोपसंहृतं प्रवचनगुरुणेति” । तथा " कप्पियाकप्पियन्ति" कल्पयाकल्प्यप्रतिपादकं कल्पयाकल्प्यं । तथा "चुलकप्पसुयं महाकप्पसुयन्ति” कल्पनं कल्पः स्थविरकल्पादिस्तत्प्रतिपादकं श्रुतं कल्पश्रुतं तत्पुनर्द्वि भेदमेकमल्पग्रन्थमल्पार्थं च, द्वितीयं महाग्रन्थं महार्थं च ॥ तथा" ओवाइयन्ति” प्राकृतत्वात् वर्णलोपे औपपातिकं उपपतनमुपपातो देवनारकजन्म सिद्धिगमनं च तमधिकृत्य कृतमध्ययनमौपपातिकमिदं चोपाङ्गं वर्त्तते । आचाराङ्गस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा, तस्याद्योदेशके सूत्रमिदं " एवमेगेसिं नो नायं भवइ, अत्थि वा मे आया उववाइए, नत्थि वा मे आया उववाइए । के वा अहं आसी, के वा इहए
ainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
-
-
पाक्षिकसू०
॥६३॥
SLCOMSECRECERY
पिच्चा भविस्सामीत्यादि" इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्चयत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गमिति । "रायप्पसेणइयन्ति” राज्ञः प्रदेशिनाम्नः प्रश्नानि तान्युपलक्षणभूतान्यधिकृत्य प्रणीतमध्ययनं राजप्रश्नीयमिदमप्युपाङ्गं सूत्रकृताङ्गस्येति । तथा “जीवाभिगमोत्ति"जीवानामुपलक्षणत्वादजीवानां चाभिगमो ज्ञानं यत्र स जीवाभिगमो ग्रन्थः, सोऽपि स्थानाङ्गस्योपाङ्गमिति । तथा 'पण्णवणत्ति' जीवादीनां प्रज्ञापनं प्रज्ञापना। बृहत्तरा महाप्रज्ञापना । एते च समवायाङ्गस्योपाङ्ग इति ।तथा "नन्दित्ति" नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, पञ्चप्रकारज्ञानस्वरूपप्रतिपादकोऽध्ययनविशेष इति । तथा “अणुओगदाराइन्ति" अनुयोगो व्याख्यानं तस्य द्वाराण्युपक्रमादीनि चत्वारि मुखान्यनुयोगद्वाराणि तत्स्वरूपप्रतिपादकोऽध्ययनविशेषोऽभेदोपचारादनुयोगद्वाराणीत्युच्यते । तथा “देविन्दत्थओत्ति" देवेन्द्राणां चमरवैरोचनादीनां स्तवनं भवनस्थित्यादिस्वरूपादिवर्णनं यत्रासौ देवेन्द्रस्तव इति । तथा "तन्दुलवेयालियन्ति" तन्दुलानां वर्षशतायुष्कपुरुषप्रतिदिनभोग्यानां सङ्ग-याविचारेणोपलक्षितो ग्रन्थविशेषः तन्दुलवैचारिकमिति । तथा "चन्दाविज्झयन्ति" इह चन्द्रो यन्त्रपुत्रिकाक्षिगोलको गृह्यते, तथा आ मर्यादया विध्यत इति आवेध्यं, तदेवावेध्यकं, चन्द्रलक्षणमावेध्यकं चन्द्रावेध्यकं राधावेध इत्यर्थः । तदुपमानमरणाराधनाप्रतिपादको ग्रन्थविशेषश्चन्द्रावेध्यकमिति । तथा "सूरपण्णत्तित्ति" क्वचित् पाठस्तदर्थमुपरि वक्ष्यामः । तथा “पमायप्पमायन्ति" प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमादं, तत्र प्रमादस्वरूपं महाकम्र्मेन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचि
॥१३॥
Jain Education in
For Private & Personel Use Only
NMainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
त्रकर्मोदयसाचिव्यजनितासरिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवास्ते सत्त्वः स | खलु प्रमाद इति । भेदा मद्यादयस्तत्कारणत्वादुक्तं च "मजं विसय कसाया निद्दा विगहा य पश्चमी भणिया । एए पञ्च पमाया जीवं पाडन्ति संसारे" । फलविपाको दारुणः उक्तं च "श्रेयो विषमुपभोक्तुं क्षमं भवेत्क्रीडितुं हुताशेन । संसारबन्धनगतैर्नतु प्रमादः क्षमः कर्तुम् । १ । अस्यामेव हि जातौ नरमुपहन्याद्विषं हुताशो वा । आसेवितः प्रमादो हन्याजन्मान्तरशतानि । २ । यन्न प्रयान्ति पुरुषाः स्वर्ग यच्च प्रयान्ति विनिपातम् । अत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे । ३ । संसारबन्धनगतो जातिजराव्याधिमरणदुःखार्त्तः । यन्नोद्विजते सत्त्वः सोऽप्यपराधःप्रमादस्य । ४ । आज्ञाप्यते यदवशस्तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य । ५ । इह हि प्रमत्तमनसः सोन्मादवदनिभृतेन्द्रियाश्चपलाः । यदकृत्यं तत्कृत्वा सततमकार्येष्वभिपतन्ति ।६। तेषामभिपतितानामुद्धान्तानां | प्रमत्तचित्तानाम् । वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन ।७। इत्यादि"। प्रतिपक्षद्वारेणाप्रमादस्वरूपादयो वाच्या इति। तथा "पोरिसिमंडलन्ति” पुरुषः शङ्कः शरीरं वा तस्मान्निष्पन्ना पौरुषी । इयमत्र भावना । यदा सर्वस्य वस्तुनः स्वप्रमाणा छाया जायते तदा पौरुषी, इत्येतच्च पौरुषीमानं उत्तरायणान्ते दक्षिणायनादौ वैक दिनं भवति, तत ऊईमङ्गलस्याष्टावेकषष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च इसन्तीति । एवं पौरुषी मण्डले २ अन्या २ प्रतिपाद्यते तदध्ययनं पौरुषीमण्डलमिति । तथा "मण्डलप्रवेश" इति यत्रेह चन्द्रसूर्ययोईक्षिणोत्तरेषु मण्डलप्रवेशो वर्ण्यते तदध्ययन मण्डलप्रवेश इति । तथा "गणिविज्जत्ति” गुणगणोऽस्यास्तीति गणी स चाचार्यस्तस्य विद्या ज्ञानं गणिविद्या, तत्रा
Jain Education
a
l
For Private & Personel Use Only
W
w.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
-
-
पाक्षिकसू०
वृत्तिः
ADSROCOCCAMACOCOCCASERS
विशेषेऽप्ययं विशेषः "जोइसनिमित्तनाणं गणिणो पवावणाइकज्जेसु । उवउज्जइ तिहिकरणादिजाणणठं णहा दोसो"| तथा "विज्जाचरणविणिच्छओत्ति” विद्येति ज्ञानं तच्च दर्शनसहचरितमन्यथा ज्ञानाभावात्, चरणं चारित्रं एतेषां फल-2 विनिश्चयप्रतिपादको ग्रन्थः विद्याचरणविनिश्चय इति । तथा "झाणविभत्तित्ति” ध्यानान्यातध्यानादीनि तेषां विभजनं यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः । तथा “मरणविभत्तित्ति" मरणानि प्राणत्यागलक्षणानि अनुसमयादीनि वर्तन्ते यथोक्तं "आवीइ १ ओहि २ अन्तिय ३ वलायमरणं ४ वसट्टमरणं च ५। अन्तोसलं ६ तब्भव ७ बालं ८ तह पण्डियं ९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहाणस १३ गिद्धपट्टमरणं च १४ । मरणं भत्तपरिण्णा १५ इङ्गिणि १६ पाओवगमणं च १७ । २।" तत्रावीचिमरणं आ समन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानायुषोऽपराऽपरायुर्दलिकोदयात् पूर्वपूर्वायुर्दलिकविच्युतिलक्षणावस्था यस्मिन् तदावीचिमरणं । अथवा वीचिविच्छेदस्तदभावादवीचिस्तल्लक्षणं मरणमवीचिमरणं । ओहित्ति अवधिमरणं अवधिमर्यादा, ततश्च यानि नारकादिभवनिवन्धनतयायुःकर्मदलिकान्यनुभूय म्रियते, यदि पुनः तान्येवानुभूय मरिष्यति तदा तदवधिमरणं, संभवति हि गृहीतोज्झितानामपि कर्मदलिकांनां पुनर्ग्रहणं परिणामवैचित्र्यादिति । “अन्तियत्ति" आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यतीति । बलवन्मरणवशार्तमरणस्वरूपं यथा | "सञ्जमजोगविसन्ना मरन्ति जे तं बलायमरणं तु । ४ । इन्दियविसयवसगया मरन्ति जे तं वसट्टं तु ।५।" अन्तः| शल्यमरणस्वरूपं यथा “लज्जाए गारवेण य बहुसुयमएण वावि दुच्चरियं । जे न कहन्ति गुरूणं नहु ते आराहगा
॥६४॥
Jain Education
a
l
For Private Personel Use Only
A
M
.jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
होन्ति । १।" गारवपङ्कमिबुड्डा अइयारं जे परस्स न कहिन्ति । दसणनाणचरित्ते ससल्लमरणं हवइ तेसिं । २ । एयं । | ससल्लमरणं मरिऊण महाभए दुरन्तंमि । सुचिरं भमन्ति जीवा दीहे संसारकन्तारे । ६।३।" तद्भवमरणस्वरूपमिदं
"मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य णेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिञ्चि ॥ ७ ॥" तस्मिन्नेव भवे ६ उत्पद्यमानानामिति भावना । अथ बालादिमरणसप्तकस्वरूपं यथा “अविरयमरणं बालं ।८।९। मरणं विरयाण पण्डियं ४
बेन्ति । जाणाहि बालपण्डियमरणं पुण देसविरयाणं ॥१०।१। मणपज्जवोहिनाणी सुयमइणाणी मरन्ति जे समणा । छउमत्थमरणमेयं । ११ । केवलिमरणं तु केवलिणो । १२।२ । गिद्धादिभक्खणं गिद्धपह।१३। उबन्धणाइ वेहासं । १४॥ एए दुन्नि वि मरणा कारणजाए अणुन्नाया।३।” तथा “भत्तपरिणत्ति" चतुर्विधाहारस्य त्रिविधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते । १५ । तथा इङ्ग्यते प्रतिनियतप्रदेश एव चेष्ट्यतेऽस्यामन|शनक्रियायामितीङ्गिनी। १६ । तथा पादैरधःप्रसप्पिमूलात्मकैः पिबति पादपो वृक्ष उपशब्दश्वोपमेतिवत् सादृश्यपि हदृश्यते, ततश्च पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं । किमुक्तं भवति । यथैव पादपः क्वचित्कथंचिन्निप-हू |तितो निश्चलमेवास्ते तथायमपि भगवान् यद्यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयतीति ॥ एतेषां मरणानां विभक्तिर्विभजनं विचारणं यस्यां ग्रन्थपद्धतौ क्रियते सा मरणविभक्तिरिति । तथा "आयविसोहित्ति" आत्मनो जीवस्यालोचनादिप्रायश्चित्तप्रतिपत्त्यादिप्रकारेण विशुद्धिः कर्मविगमलक्षणा प्रतिपाद्यते यत्र तदध्ययनमात्मविशुद्धिः । तथा “संलेहणासुयन्ति" द्रव्यभावसंलेखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाश्रुतं । तत्र द्रव्यसं-18
Jain Education Intel
For Private & Personel Use Only
(Sarainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू०लेखनोत्सर्गतः “चत्तारि विचित्ताई विगईनिजहियाइ चत्तारि" इत्यादिका । भावसंलेखना तु क्रोधादिकषायप्रतिप
क्षाभ्यास इति। तथा “वीयरायसुयंति" सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं । तथा ॥६५॥
"विहारकप्पोत्ति" विहरणं विहारो वर्त्तनं तस्य कल्पो व्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थेऽसौ विहारकल्पः। तथा "चरणविहित्ति" चरणं व्रतादि यथोकं "वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ । नाणाइतियं तवकोहनिग्गहा इय चरणमेयं" एतत्प्रतिपादकमध्ययनं चरणविधिः । तथा “आउरपञ्चक्खाणन्ति" आतुरः क्रियातीतो ग्लानस्तस्य प्रत्याख्यानं आतुरप्रत्याख्यानं एत्थ विही-गिलाणं किरियातीतं नाउं गीयत्था पञ्चक्खावेन्ति । दिणे २ दवहासं करेत्ता अन्ते य सबदबदाज्झणयाए भत्ते वेरग्गं जणेत्ता भत्ते वितिण्हस्स भवचरिमं पच्चक्खाणं करेंति, एयं जत्थज्झयणे सवित्थरं वन्निजइ तमझयणं आतुरप्रत्याख्यानमिति । तथा "महापच्चक्खाणन्ति" महच्च तत्प्रत्याख्यानं
चेति समासः। एसत्थ भावत्थो-थेरकप्पेण जिणकप्पेण वा विहरित्ता अन्ते थेरकप्पिया वारस वासे संलेहणं करेत्ता, हाजिणकप्पिया पुण विहारेणेव संलोढा, तहावि जहाजुत्तं सलेहणं करेत्ता निवाघायं सचेट्ठा चेव भवचरिमं पच्चक्खन्ति,
एयं सवित्थरं जत्थज्झयणे वन्निजइ तमज्झयणं महाप्रत्याख्यानमिति । एवमेतान्यष्टाविंशत्यध्ययनानि यथार्थान्य|भिहितान्युपलक्षणं चैतानि यतो नैतावन्त्येवोत्कालिकमासीदिति । । सबहिपि एयम्मि अङ्गबाहिरे उक्कालिए भगवन्ते ससुत्ते सअत्थे ससङ्गहणिए जे गुणा वा भावा वा ६ अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो
For Private & Personel Use Only
Page #145
--------------------------------------------------------------------------
________________
अणुपालेमो ते भावे सद्दहन्तेहिं पत्तियन्तेहिं रोयन्तेहिं फासिन्तेहिं पालन्तेहिं अणुपालिन्तेहिं अन्तोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्ख-1 याए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकट्ठ उवसंपज्जित्ता णं विहरामि । अन्तोपक्खस्स जं
न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं सन्ते बले संते वीरिए सन्ते|| हापुरिसकारपरक्कमे तस्सालोएमो पडिक्कमामो निन्दामो गरहामो विउट्टेमो विसोहेमो अकरणयाए अब्भुट्टेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुकडं ।
इदमपि सूत्रं प्राग्वत्समवसेयमिति ॥ समुत्कीर्तितमुत्कालिकमथ कालिकोत्कीर्तनायाह
णमो तेसिं खमासमणाणं जेहि इमं वाइयं अङ्गवाहिरं कालियं भगवन्तं तंजहा-उत्तरज्झयणाई दिसाओ कप्पो ववहारो इसिभासियाई निसीहं महानिसीहं जंबुदीवपन्नत्ती सूरपन्नत्ती चन्दपन्नत्ती
दीवसागरपन्नत्ती खुड्डियाविमाणपविभत्ती महल्लियाविमाणपविभत्ती अङ्गचूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववाए वरुणोववाए गरुलोवावए वेसमणोववाए वेलन्धरोववाए देविन्दोववाए उट्टाणसुए समुहाणसुए नागपरियावणियाणं निरयावलियाणं कप्पियाणं कप्पवर्डिसयाणं
*ORIPAIGASURASTASIASSA
Jain Education
For Private & Personel Use Only
Cowjainelibrary.org
Page #146
--------------------------------------------------------------------------
________________
॥ ६६ ॥
पाक्षिकसू० पुफियाणं पुप्फचूलियाणं वहिआणं वहिदसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयगनिसग्गाणं सवहिंपि एयंमि अङ्गबाहिरे कालिए भगवन्ते संसुत्ते सअत्थे सग्गन्थे सन्निजुत्तिए ससङ्गहणिए जे गुणा वा भावा वा अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सदहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो ते भावे सद्दहन्तेहिं पत्तियन्तेहिं रोयन्तेहिं फासन्तेहिं पालन्तेहिं अणुपालितेहिं अन्तोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्ताणाए त्तिकद्दु उवसंपज्जित्ता णं विहरामि । अन्तोपक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं सन्ते बले सन्ते वीरिए सन्ते पुरिसकारपरक्कमे तस्स आलोएमो पडिक्कमामो निन्दामो गरिहामो विउमो विसोहेमो अकरणयाए अब्भुट्ठेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जामो तस्स मिच्छामि दुक्कडं ॥
एतदपि पूर्ववद्वयाख्येयं नवरं " उत्तरज्झयणाइन्ति” उत्तराणि प्रधानान्यध्ययनानि रूढिवशाद्विनयश्रुतादीन्येव पत्रिंशत् प्रथमाङ्गोपरिपाठाद्वोत्तराध्ययनानीति “दसाओत्ति” दशाध्ययनात्मको ग्रन्थ विशेषो दशाः दशाश्रुतस्कन्ध इति यः
Jain Education
॥ ६६ ॥
ww.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
प्रतीत इति “कप्पोत्ति" कल्पः साध्वाचारः स्थविरकल्पादिर्वा तत्प्रतिपादकमध्ययनं कल्प इति । "ववहारोत्ति" प्रायश्चि-18 त्तगोचरव्यवहारप्रतिपादकमध्ययनं व्यवहार इति । "इसिभासियाइन्ति" इह ऋषयः प्रत्येकबुद्धसाधवस्ते चात्र नेमिनाथतीर्थवर्त्तिनो नारदादयो विंशतिः, पार्श्वनाथतीर्थवर्तिनः पञ्चदश, वर्द्धमानस्वामितीर्थवर्त्तिनो दश ग्राह्याः, तैर्भाषितानि पञ्चचत्वारिंशत्सङ्घयान्यध्ययनानि श्रवणाद्यधिकार (भ) वन्ति ऋषिभाषितानि । अत्र वृद्धसंप्रदायः “सोरियपुरे नयरे सुरंबरो नाम जक्खो धणञ्जओ सेट्ठी सुभद्दा भज्जा । तेहिं अन्नया सुरंबरो विन्नत्तो जहा 'जइ अम्हाणं पुत्तो होहि तो तुझ महिससयं देमोत्ति' एवं ताणं सञ्जाओ पुत्तो । एत्थन्तरे भगवं वद्धमाणसामी ताणि संबुज्झिहिन्तित्ति सोरियपुरमागओ। सेट्टी सभज्जो निग्गओ, संबुद्धो, अणुबयाणि गहियाणि । सो जक्खो सुविणए महिसे मग्गइ । तेणवि सेट्ठिणा पिट्ठमया दिण्णत्ति । सामिणो य दोन्नि सीसा धम्मघोसो धम्मजसो य एगस्स असोगवरपायवस्स हेट्ठा परियट्टिन्ति । ते पुवण्हठिया अवरण्हेवि छाया न परियत्तइ । तओ इक्को भणइ तुज्झेसा लद्धी । बिइओ भणइ तुज्झत्ति । तओ एक्को काइयभूमि गओ जाव च्छाया तहेव अच्छइ । तओ बीओवि गओ तत्थेव तहेव अच्छइ । तेहिं नायं जहा एक्कस्सवि न लद्धी । तओ सामी पुच्छिओ। भगवया भणियं । जहा इहेव सोरियपुरे समुद्दविजओ राया आसि, जन्नदत्तो तावसो,8 सोमजसा तावसी, ताण पुत्तो नारओ, ताणि उंछवित्तीणि एक्कदिवसंमि जेमिन्ति, एक्कदिवसं उववासं करेन्ति । अन्नया ताणि तं नारयं पुवण्हे असोगपायवस्स हेट्ठा ठवेऊणं उञ्छन्ति । इओ य वेयड्ढाओ वेसमणकाइया तिरियजंभगा देवा तेणन्तेणं वीइवयन्ता पेच्छन्ति तं दारय । ओहिणा आभोइन्ति । सो ताओ चेव देवनिकायाओ चुओ । तओते तस्सा
ACADRAMECEM
Jain T०१२a
For Private & Personel Use Only
Mainelibrary.org
Page #148
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसूद णुकंपाए तं छायं थंभन्तित्ति । एवं सो उम्मुक्कबालभावो अन्नया तहिं जंभगदेवेहिं पन्नत्तिमाइयाओ विजाओ
पाढिओ। तओ कञ्चणकुण्डियाए मणिपाउयाहिं आगासे हिण्डइ । अन्नया बारवई गओ। वासुदेवेण पुच्छिओ। किं सोयं ति? । सो न तरति परिकहिउँ । तओ अन्नकहाए वक्खेवं काऊण उडिओ गओ पुबविदेहं । तत्थ य सीमंधरं तित्थयरं जुगबाहू वासुदेवो पुच्छइ, किं सोयं ?। तित्थगरेणं भणियं, सच्चं सोयन्ति । जुगबाहुणा एक्कवयणेणवि सबं उवलद्धं । नारओवि तं निसुणित्ता उप्पइऊणं अवरविदेहं गओ । तत्थवि जुगन्धरं तित्थयरं महावाहू वासुदेवो तं चेव पुच्छइ, भगवयावि तं चेव वागरियं, महाबाहुस्सवि सवं उवगयं । नारओवि तं सुणित्ता बारवई गओ वासुदेवं भणइ । किं ते तदा पुच्छियं । वासुदेवो भणइ किं सोयन्ति । नारओ भणइ सञ्चं सोयं ति । वासुदेवो भणइ किं सच्चन्ति ।। तओ नारओ खुभिओ न किञ्चि उत्तरं देइ । तओ कण्हवासुदेवेण भणियं । जत्थेव तं पुच्छियं तत्थ एयपि पुच्छियवं हुन्तन्ति खिसिओ। ताहे नारओ भणइ सच्चं भट्टारओ न पुच्छिओत्ति, चिन्तेउमारद्धो, जाईसरिया, संबुद्धो, पढमम
ज्झयणं सोयवमेव इच्चाइयं वदति । एवं सेसाणिवि दयाणि त्ति"। "निसीहन्ति" निशीथो मध्यरात्रिस्तद्वद्रहोभूतंटू कायदध्ययनं तन्निशीथं आचाराङ्गपञ्चमचूडेत्यर्थः, अस्मादेव ग्रन्थार्थाभ्यां महत्तरं महानिशीथं "जंबुद्दीवपन्नत्तित्ति" जम्बूद्वी
पादिस्वरूपप्रज्ञापनं यस्यां ग्रन्थपद्धती सा जम्बूद्वीपप्रज्ञप्तिः "सूरपन्नत्तित्ति" सूरचरितप्रज्ञापनं यस्यां सा सूरप्रज्ञप्तिः, केचि-10॥ ६ ॥ | देनामुत्कालिकमध्येऽधीयन्ते । तदपियुक्त। नन्द्यध्ययनेऽप्यस्या उत्कालिकमध्येऽधीतत्वादिति "चंदपण्णत्तित्ति” चन्द्रचारविचारप्रतिपादको ग्रन्थश्चन्द्रप्रज्ञप्तिः "दीवसागरपन्नत्तित्ति" द्वीपसागराणां प्रज्ञापनं यस्यां ग्रन्थपद्धतौ सा द्वीपसागरप्र
Jain Education in
For Private Personel Use Only
ainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
SAX***AUSSCHAAR
ज्ञप्तिः । इह चावलिकाप्रविष्टेतरविमानप्रविभजनं यस्यां ग्रन्धपद्धतौ सा विमानप्रविभक्तिः, सा चैका अल्पग्रन्थार्था, तथा-15 ऽन्या महाग्रन्थार्था, अतः क्षुल्लिकाविमानप्र विभक्तिमहती विमानप्रविभक्तिः “अङ्गचूलियत्ति" अङ्गस्याचारादेश्शूलिका यथाचारस्यानेकविधा, इहोक्तानुक्तार्थसङ्ग्रहात्मिका चूलिका । "वग्गचूलियत्ति" इह वर्गोऽध्ययनादिसमूहः यथान्तकृदशास्वष्टौ वर्गा इत्यादि, तस्य चूलिका वर्गचूलिका "विवाहचूलियत्ति” व्याख्या भगवती तस्याश्चूलिका व्याख्याचूलिका "अरुणोववाएत्ति" इहारुणो नाम देवः तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्त्तयति तदासावरुणो देवः स्वसमयनिबद्धत्वाच्चलितासनः संभ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तद्विज्ञाय हृष्टप्रहृष्ट-1 श्चलचपलकुण्डलधरो दिव्यया द्युत्या दिव्यया विभूत्या दिव्यया मत्या यत्रैवासी भगवान् श्रमणस्तत्रैवोपागच्छति। उपागत्य भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति । अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा अन्तर्हितः कृताञ्ज-18 लिकः उपयुक्तः संवेगविशुद्ध्यमानाध्यवसायः शृण्वंस्तिष्ठति । समाप्ते च भणति 'सुस्वाध्यायितं सुस्वाध्यायितमिति वरं वृण्विति' ततोऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः श्रमणः प्रतिभणति । न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्कृत्वा च प्रतिगच्छति । एवं वरुणोपपातगरुडोपपातवैश्रमणोपपातवेलाधरोपपातदेवेन्द्रोपपातेष्वपि वाच्यं । “उहाणसुएत्ति" उत्थानश्रुतमध्ययनं "त पुण सङ्घमाइयकजेसु जस्सेगस्स कुलस्स वा गामस्स वाजाव रायहाणीए वा समणे कयसङ्कप्पे आसुरत्ते अप्पसन्ने अप्पसन्न-17 लेसे विसमासुहासणत्थे उवउत्ते समाणे उहाणसुयमज्झयणं परियट्टेइ एक दोन्नि तिन्नि वा वारे । ताहे से कुले वा गामे
CCCCCAUCCCCCORahe
Jain Education
For Private & Personel Use Only
Saw.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
९
॥ ६८ ॥
पाक्षिकसू० वा जाव रायहाणी वा ओहयमणसङ्कप्पे विलवन्ते दुयं दुयं पहाविन्ते उट्ठेइ, उद्धसइत्ति वृत्तं भवइ" । "समुट्ठाणसुएत्ति” समुत्थानश्रुतमध्ययनं “ तं पुण समत्तकज्जे तस्सेव कुलस्स वा गामस्स वा जाव रायहाणीए वा से चेव समणे ( कय) सङ्कप्पे * तुट्ठे पसन्ने पसन्नलेसे समसुहासणत्थे उवउत्ते समुद्वाणसुयमज्झयणं परियट्टेइ एक्कं दोन्नि तिन्नि वा वारे, ताहे से कुले वा गामे वा जाव रायहाणी वा पहट्ठचित्ते सुपसत्थमङ्गलकलयलं कुणमाणे मन्दाए गईए सललियं आगच्छन्ते समुट्ठाइ, आवसइति वृत्तं भवइ । एवं कयसङ्कप्पस्स परियट्टिन्तस्स पुबुढियंपि समुट्ठेइ” इतः षष्ठयन्तानि श्रुताभिधानानि दृश्यन्ते विभक्तिविपरिणामात्प्रथमान्तानि व्याख्येयानि । अथवा णकारस्यालङ्कारार्थत्वात्प्रथमान्तान्येवामूनि द्रष्टव्यानि । अथवा प्रथमान्तान्येवामूनि पठनीयानि कापि तथैव दर्शनात् । नागपरिज्ञा नागत्ति नागकुमारस्तत्समयनिबद्धमध्ययनं “ तं जया समणे उवउत्ते परियट्टेइ तथा अकयसङ्कप्पस्सवि ते नागकुमारा तत्थत्था चेव परियाणन्ति वन्दन्ति नम॑सन्ति बहुमाणं च करेन्ति, सङ्घमाइयकज्जेसु य वरदा भवन्तीति” “निरयावलिआओत्ति” निरयावलिकाः यासु " आवलियाप विट्ठा इयरे य निरया तग्गामिणो य नरतिरिया पसङ्गओ वन्निज्जन्ति” “कप्पियाउत्ति" सौधर्मादिकल्पगतवतव्यतागोचराः ग्रन्थपद्धतयः कल्पिका उच्यन्ते “कप्पवडिंसियाउत्ति” “सोहम्मीसाणकप्पेसु जाणि कप्पप्पहाणाणि विमाणाणि ताणि कप्पवासियाणि, तेसु य देवीओ जा जेण तवोविसेसेण उववन्नाओ इड्डिं च पत्ताओ, एयं जासु सवित्थरं वन्निज्जइ ताओ कल्पावर्तसिकाः प्रोच्यन्त इति” “पुष्फियाओत्ति" इह यासु ग्रन्थपद्धतिषु गृहवासमुकुलपरित्यागेन प्राणिनः संय मभावपुष्पिताः सुखिताः, पुनः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः पुनस्तत्परित्यागादेव पुष्पिताः ।
Jain Education
वृत्तिः
॥ ६८
w.jainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
प्रतिपाद्यन्ते ताः पुष्पिता उच्यन्ते "पुष्फचूलियाओत्ति" पूर्वोक्तार्थविशेषप्रतिपादिकाः पुष्पचूडा इति "वहिदसाओत्ति" वृष्णिरन्धकवृष्णिनराधिपः तद्वक्तव्यताविषया दशा वृष्णिदशा उच्यन्त इति "आसीविसभावणाओत्ति" आस्यो दंष्ट्रास्तासु विषं येषां ते आसीविषास्ते च द्विविधाः जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकसर्पमनुष्यजातयः क्रमेण बहुबहुतरबहुतमातिबहुतमविषाः, वृश्चिकविषं ह्युत्कृष्टतोऽर्द्धभरतक्षेत्रप्रमाणं शरीरं व्याप्नोति, मण्डूकविषं तु भरतक्षेत्रप्रमाणं, भुजङ्गविषं तु जम्बूद्वीपप्रमाणं, मनुष्यविषं तु समयक्षेत्रप्रमाणं वपुर्व्याप्नोति । कर्मतस्तु पञ्चेन्द्रियतिर्यञ्चो मनुष्या देवाश्चासहस्रारादिति । एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणत आसीविषवृश्चिकभुजङ्गादिसाध्यं कर्म क्रियां कुर्वन्ति, शापप्रदानादिना परं व्यापादयन्तीत्यर्थः । देवाश्चापर्याप्तावस्थायां तच्छक्तिमन्तो द्रष्टव्याः । ते हि पूर्व मनुष्यभवे समुपार्जितासीविषलब्धयः सहस्रारान्तदेवेष्व भिनवोत्पन्नाः अपर्याप्तावस्थायां प्राग्भविकासीविषलब्धिमन्तो मन्तव्यास्ततः परं तल्लब्धिनिवृत्तेः अपि देवाः शापादिना परं विनाशयन्ति किं तु लब्धिव्यपदेशस्तदा न प्रवर्तत इत्येवंविधमाशीविषस्वरूपं भाव्यते प्रतिपाद्यते यासु ग्रन्थपद्धतिषु ता आशीविषभावना इति “दिट्ठी-15 विसभावणाओत्ति" दृष्टौ विषं येषां ते दृष्टिविषाः तत्स्वरूपप्रतिपादिका दृष्टिविषभावना इति “चारणभावणाओत्ति" अतिशयबहुगमनागमनस्वरूपाच्चरणाच्चारणाः सातिशयगमनागमनलब्धिसंपन्नाः साधुविशेषास्ते च द्विविधा विद्याचारणाः जङ्घाचारणाश्च, तत्र विद्या विवक्षितः कोप्यागमः तत्प्रधानश्चारणो विद्याचारणः, अस्य च यथाविधिसा-12 तिशयषष्ठलक्षणेन तपसा सर्वदैव तपस्यतो विद्याचारणलब्धिरुत्पद्यते, तया चासौ इत एकेनोत्पातेन मानुषोत्तरपर्वतं
Jain Education
a
l
For Private & Personel Use Only
Whjainelibrary.org
Page #152
--------------------------------------------------------------------------
________________
वृत्तिः
पाक्षिकसू० गच्छति, चैत्यानि च तत्र वन्दते, ततो द्वितीयेनोत्पातेन नन्दीश्वरनामानमष्टमद्वीपं गत्वा चैत्यानि वन्दते, तत एकेनो-13
दत्पातेन प्रतिनिवृत्य यतः स्थानाद्गतः पुनस्तत्रागच्छतीत्येष तावत्तस्य तिर्यग्गतिविषयः । उर्दू त्वित एकेनोत्पातेन नन्द-18 ॥६९॥
नवनं गत्वा तत्र चैत्यानि वन्दते, ततो द्वितीयोत्पातेन मेरुशिखरस्थं पण्डकवनं गत्वा चैत्यानि वन्दते, ततश्चैकनोत्पातेन प्रतिनिवृत्त्य यतः स्थानाद्गतः पुनस्तत्रागच्छतीति । लूतातन्तुनिवर्तितपुटकतन्तून्सूरकरान्वा निश्रां कृत्वा (निश्रीकृत्य ) जङ्घाभ्यामाकाशेन चरतीति जङ्घाचारणः, अस्य च यथाविधि सातिशयाष्टमलक्षणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणलब्धिरुत्पद्यते, तया चासौ इत एकेनोत्पातेन त्रयोदशरुचकवरद्वीपं गत्वा तत्र चैत्यानि वन्दते, ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दीश्वरमागत्य तत्र चैत्यानि वन्दते, ततस्तृतीयेनोत्पातेन यतः स्थानाद्गतस्तत्रागच्छतीत्येषोऽस्य तिर्यग्गतिविषयः । ऊर्द्धन्वित एकोत्पातेन पण्डकवनं गत्वा चैत्यानि वन्दते, ततो निवर्तमानो द्वितीयेनोत्पातेन नन्दनवने चैत्यानि वन्दित्वा तृतीयेनोत्पातेन यतः स्थानाद्गतस्तत्रागच्छतीत्यादिचारणस्वरूपं भाव्यते सविस्तरं प्रतिपाद्यते यासु ताश्चारणभावना इति “महासुविणभावणाओत्ति" महास्वप्नानि गजवृषभसिंहादीनि भाव्यन्ते यासु ता महास्वप्नभावना इति “तेयगनिसग्गाणन्ति" तैजसनिसगर्गो वर्ण्यते यासु तास्तैजसनिसर्गा इति। अत्र चाशीविषभावनादिग्रन्थपञ्चकस्वरूपं नामानुसारतो दर्शितं, विशेषसंप्रदायश्च न दृष्ट इति। एतान्यपि षट्त्रिंशदध्ययनान्युपलक्षणभूतानि द्रष्टव्यानि, यतो भगवतो वृषभस्वामिन आदितीर्थकरस्य चतुरशीतिप्रकीर्णकसहस्राणि, तथा मध्यमानामजितादीनां पार्श्वपर्यन्तानां |जिनवराणां सङ्खयेयानि प्रकीर्णकसहस्राणि, यस्य यावन्तः शिष्यास्तस्य तावन्तीत्यर्थः । तथा चतुर्दशप्रकीर्णकसहस्राणि
RRRRRRRRC-R-C-CA-CA
Jain Education in
Mainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
भगवतो वद्धमानस्वामिनः आसन्निति । उक्त कालिक, तदभिधानाच्चावश्यकव्यतिरिक्त, तद्भणनाच्चाङ्गबाह्यं श्रुतमुक्तम् । सांप्रतमङ्गप्रविष्टश्रुतसमुत्कीर्तनायाहहै| नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसङ्गं गणिपिडगं भगवन्तं तंजहा-आयारो
सूयगडो ठाणं समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अन्तगडदसाओ अणुहत्तरोववाइयदसाओ पण्हावागरणं विवागसुयं दिट्ठीवाओ १२ सवहिपि एयंमि दुवालसङ्गे गणिपिडगे है भगवन्ते ससुत्ते सअत्थे सगन्थे सनिजुत्तिए ससङ्गहणिए जे गुणा वा भावा वा अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोएमो फासेमो अणुपालेमो ते भावे सद्दहन्तेहिं पत्तियन्तेहिं रोयंतेहिं फासन्तेहिं अणुपालन्तेहिं अन्तोपक्खस्स जं वाइयं पढियं परियटियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए हासंसारुत्तारणाए त्तिकट्ठ उवसंपजित्ता णं विहरामि । अन्तोपक्खस्स जं न वाइयं न पढियं न परि-11
यट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं सन्ते बले सन्ते वीरिए सन्ते पुरिसकारपरक्कमे तस्स
Jain Education
For Private Personel Use Only
jainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
पाक्षिकसूद आलोएमो पडिकमामो निन्दामो गरहामो विउद्देमो विसोहेमो अकरणयाए अब्भुढेमो अहारिहं | वृत्तिः
तवोकमं पायच्छित्तं पडिवज्जामो तस्स मिच्छामि दुक्कडं ॥ | एतच्च प्राग्वव्याख्येयं, नवरं गणिपिटकम् आचार्यस्यार्थसारप्रधानभाजनमित्यर्थः “आयारोत्ति” आचरणमाचारः आचर्यत इति वाचारः शिष्टाचरितो ज्ञानाद्यासेवनविधिरित्यर्थः, तत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते । “सूयगडोत्ति" 'सूच सूचायां' सूचनात्सूत्रं सूत्रेण कृतं सूत्रकृतं स्वपरसमयादिसकलपदार्थसूचक यदित्यर्थः "ठाणन्ति” तिष्ठन्त्यासते वसन्ति यथावदभिधेयतयैकत्वादिविशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्दनेहकादिकः सङ्ख्याभेदोऽभिधीयते ततश्चात्माद्यर्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानमाचाराभिधायकत्वादाचारवदिति “समवाओत्ति” समिति सम्यक्, अवेत्यधिकः, अयः जीवादिपरिच्छेदः समवायः, तद्धेतुश्च ग्रन्थोऽपि समवाय इति "विवाहपणत्तित्ति" विशिष्टा वाहा अर्थप्रवाहास्तत्त्वार्थविचारपद्धतय इत्यर्थः, तेषां प्रज्ञप्तिः प्रज्ञापनं व्याख्यानं यस्यां सा विवाहप्रज्ञप्तिः, पूज्यत्वेन नामान्तरतो भगवतीत्यपीयमुच्यते "नायाधम्मकहाओत्ति" ज्ञातान्युदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा "उवासगदसाओत्ति" उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशाध्ययनोपलक्षिता उपासकदशाः “अन्तगडदसाओत्ति" अन्तो विनाशः, स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो यैस्ते अन्तकृतास्ते च ॥ ७० ॥ तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षिता अन्तकृतदशा इति “अणुत्तरोववाइयदसाओत्ति” उत्तरः प्रधानो नास्योत्तरो विद्यत इत्यनुत्तरः, उपपतनमुपपातो जन्मेत्यर्थः, अनुत्तरश्चासावुपपातश्चेत्यनुत्तरो
Jain Education
For Private Personel Use Only
a
djainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
पपातः, सोऽस्ति यैषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्धादिविमानपञ्चकोपपातिन इत्यर्थः, तद्वक्तव्यताप्रतिबद्धा दशा दशा
ध्ययनोपलक्षिता अनुत्तरोपपातिकदशा इति “पण्हावागरणन्ति" प्रश्नाश्च पृच्छा व्याकरणानि च निर्वचनानि समाहारहत्वात्प्रश्नव्याकरणं, तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणमिति “विवागसुयन्ति" विपचनं विपाकः शुभाशुभकर्मपरि-18
णाम इत्यर्थः, तत्प्रतिपादकं श्रुतं विपाकश्रुतं "दिहिवाओत्ति" दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादो दृष्टिवादः, |दृष्टीनां वा पातो यत्रासौ दृष्टिपातः, सर्वनयदृष्टयो यत्राख्यायन्ते समवतरन्ति चेति भावः । इत्युत्कीर्तितं सामान्यतो|ऽङ्गप्रविष्ट श्रुतं । सांप्रतं श्रुतदातृपालकेभ्यो नमस्कारम् आत्मीयप्रमादविषये मिथ्यादुष्कृतं चाह| नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दुवालसंगं गणिपिडगं भगवन्तं, सम्मं कारण फासन्ति पालन्ति पूरन्ति तीरन्ति किट्टन्ति सम्म आणाए आराहन्ति, अहं च नाराहमि तस्स मिच्छामि दुक्कडं ॥ _ नमो नमस्कारोऽस्तु, तेभ्यः क्षमाश्रमणेभ्यः क्षमादिगुणगणप्रधानमहामुनिभ्यः स्वगुरुभ्यः तीर्थकरगणधरादिभ्यो वेति भावः, यैरिदं प्रागुक्तं वाचितं प्रदत्तं परिभाषितं वा सूत्रार्थतः प्रणीतमित्यर्थः, द्वादशाङ्गं द्वादशानामङ्गानां समाहारो द्वादशाङ्गं, किंविशिष्टमित्याह "गणिपिडगन्ति" गुणगणः साधुगणो वास्यास्तीति गणी आचार्यस्तस्य पिटकमिव रत्नादिकरण्डक इव पिटकं गणिपिटकं सर्वार्थसारकोशभूतमित्यर्थः, पुनरपि किंविशिष्टं "भयवन्तंति" भगः समग्रैश्वर्यादि-| लक्षणः यदुक्तं "ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य पण्णां भग इतीङ्गना" इङ्गना नाम, सा
CHARACTECARROCCORDCRACC ORRC
Jain Education
For Private & Personel Use Only
Vorajainelibrary.org
Page #156
--------------------------------------------------------------------------
________________
वृत्तिः
9-0-00-0-
-
-
पाक्षिकसू० विद्यते यस्य तद्भगवत्, तत्रेह समग्रैश्वर्यं सातिशयाभिधेयविभूतिः यदवाचि "सवनईणं जा होज वालुया सबउदहि ।
जं सलिलं । एत्तोवि अणन्तगुणो अत्थो एगस्स सुत्तस्स"रूपं च निर्दोषत्वसारवत्त्वहेतुयुक्तत्वालङ्कृतत्वादिगुणगणसंपाद्यं, ॥७१॥
यशश्च विश्वव्यापिनी कीर्तिः, श्रीश्च कमनीयता श्रुतिहृदयानन्ददायितेत्यर्थः, धर्मश्चाभिधेयत्वेन सर्वोपाधिविशुद्धोऽहिं| सादिकः, प्रयत्नश्चाभिधेयतया सर्वप्रमादवर्जनरूप उद्यमः, अथवा प्रयत्नो माहात्म्यं प्रभावः सामर्थ्यमितियावत, सुप्रसिद्धञ्चैतदागमस्वरूपवेदिनामिति । ये चेदं सम्यगवैपरीत्येन कायेन कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, स्पृशन्ति ग्रहणकाले विधिना गृह्णन्ति, पालयन्ति पुनः पुनरभ्यासकरणेन रक्षन्ति, पूरयन्ति मात्राबिन्द्वक्षरादिभिरध्येतृदोषादपरिपूर्ण परिपूर्ण कुर्व-दी न्ति, तीरयन्ति अविस्मृतं जन्मपारं नयन्ति, कीर्तयन्ति स्वनामभिः स्वाध्यायकरणतो वा संशब्दयन्ति, सम्यगाज्ञया आराधयन्ति सम्यग्यथावत् आज्ञया तदुक्तार्थरूपया गुरुनियोगात्मिकया वा आराधयन्ति तदुक्तक्रियाकरणतः फलदं कुर्वन्तीत्यर्थः, तेभ्योऽपि नम इति प्रक्रमः। “अहं च नाराहेमि" यच्चाहं नाराधयामि प्रमादतो नानुपालयामि, तस्सत्ति षष्ठीस
प्तम्योरभेदात्तस्मिन्नाराधनविषये 'मिच्छामिदुक्कडन्ति' मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसू४चकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीत्यर्थः । सांप्रतं प्रस्तुतसूत्रपरिसमाप्तौ श्रुतदेवतां विज्ञपयितुमाह-18
सुयदेवया भगवई नाणावरणीयकम्मसङ्कायं । तेसिं खवेउ सययं जेसिं सुयसायरे भत्ती । १।। IC
श्रुतमहत्प्रवचनं, श्रुताधिष्ठात्री देवता श्रुतदेवता, संभवति च श्रुताधिष्ठातृदेवता यदुक्तं कल्पभाष्ये "सवं च लक्खणोवेयं समहिठ्ठन्तिदेवता । सुत्तं च लक्षणोवेयं जेण सबण्णुभासियं ति" भगवती पूज्या, ज्ञानावरणीयकर्मसङ्घातं
-
॥ ७१ ॥
Jain Education in
For Private & Personel Use Only
S
ainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
Jain Education
ज्ञानाशातनाया उद्भूतं (ज्ञानघ्नं) कर्म्मनिवहं तेषां प्राणिनां क्षपयतु क्षयं नयतु सततमनवरतं, येषां किमित्याह श्रुतमेवातिगम्भीरतया अतिशय रत्नप्रचुरतया च सागरः समुद्रः श्रुतसागरस्तस्मिन् भक्तिर्बहुमानो विनयश्च समस्तीति गम्यते, ननु श्रुतरूपदेवताया उक्तरूपविज्ञापना युक्ता, श्रुतभक्तेः कर्म्मक्षयकारणत्वेन सुप्रतीतत्वात् श्रुताधिष्ठातृदेवतायास्तु व्यन्तरादिप्रकाराया न युक्ता, तस्याः परकर्मक्षयेऽसमर्थत्वादिति । तन्न । श्रुताधिष्ठातृदेवतागोचरशुभप्रणिधानस्यापि स्मर्तुः कर्म्मक्षयहेतुत्वेनाभिहितत्वात् यदुक्तं "सुयदेवयाए जीए संभरणं कम्मखयकरं भणियं । नत्थित्ति अकज्जकरी व एवमासायणा तीएत्ति" किञ्चेदमेव व्याख्यानं कर्तुमुचितं येषां सततं श्रुतसागरे भक्तिस्तेषां श्रुताधिष्ठातृदेवता ज्ञानावरणीयकर्म्मसङ्घातं क्षपयत्वितिवाक्यार्थोपपत्तेः, व्याख्यानान्तरे तु श्रुतरूपदेवता श्रुते भक्तिमतां कर्म्म क्षयपत्विति सम्यग्नोपपद्यते श्रुतस्तुतेः प्राग्बहुशोऽभिहितत्वाच्चेति । ततः स्थितमिदमर्हत्याक्षिकी श्रुतदेवतेह गृह्यते इति ॥ इति पाक्षिकवृत्तिः समाप्ता ॥ सांप्रतं शेषप्रतिक्रमणविधिरुच्यते "तओ उद्घट्ठिय पक्खपडिक्कमणसुत्तकित्तणावसाणे विहिणा निसिइत्ता करेमि भन्ते सामाइयं इत्यादि सर्व्वं निविपडिकमणं कड्डित्ता उद्घट्टिया तस्स धम्मस्स अब्भुट्टिओमित्ति एयमाइयं वन्दामि जिणे चउबीसन्ति आलावगपज्जवसाणं सुत्तं कट्टन्ति, कड्डिए य करेमि भन्ते सामाइयमिच्चाइ काउस्सग्गदण्डगुच्चारणपुरस्सरं उद्घट्टिया चेव मूलुत्तरगुणेसु जं खण्डियं तस्स पायच्छित्तनिमित्तं उस्साससयतिगपरिमाणं काउस्सग्गं करेन्ति, तत्थ वारस उज्जोयगरे चिन्तन्ति, चउमासिए पञ्चसउरसासमाणं उज्जोयगरे वीसं, संवच्छरिए अट्टुत्तरसहस्सुस्सासमाणं उज्जो -
w.jainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
पाक्षिकसू०यगरे चालीसं नमोक्कारं च चिन्तन्ति, तओ विहिणा पारित्ता चउवीसत्थयं पढन्ति, पच्छा उवविट्ठा मुहणंतगं कायं च
वृत्तिः पडिलेहित्ता किइकम्मं करेन्ति, तओ धरणीयलनिहियजाणुकरयलुत्तमङ्गा समगं भणन्ति॥७२॥
हा इच्छामि खमासमणो अव्भुट्टिओमि अभिन्तरपक्खियं खामेउं पन्नरसण्हं दिवसाणं पन्नरसण्हं!
राईणं जं किञ्चि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अन्तरभासाए उवरिभासाए जं किञ्चि मज्झ विणयपरिहीणं सुटुमं वा वायरं वा तुब्भे जाणह है। अहं न याणामि तस्स मिच्छामि दुक्कडं ॥ ___ अस्यार्थः-इच्छाम्यभिलषामि क्षमयितुमिति योगः। खमासमणोत्ति हे क्षमाश्रमण ! ओकारान्तत्वं प्राकृतत्वान्न केव-12 लमिच्छाम्येव किन्तु अब्भुडिओमित्ति अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहं । अनेनाभिलापमात्रव्यपोहेन क्षमणक्रियायाःप्रारं|भमाह, अन्भिन्तरपक्खियन्ति पक्षाभ्यन्तरसंभवमतिचारमिति गम्यते, क्षमयितुं मर्षयितुमिति प्रस्तावना। क्षमणमेवाह
पन्नरसण्हंति पञ्चदशानां दिवसानां, पन्नरसण्हं पञ्चदशानां राईणन्ति रात्रीणामभ्यन्तरमितिशेषः । जं किञ्चित्ति यत्किञ्चि-18 हात्सामान्यतो निरवशेष वा, अपत्तियं प्राकृतशैल्याऽप्रीतिकमप्रीतिमात्रं, परपत्तियन्ति प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहे-16॥ ७२ ॥
|तुकं उपलक्षणत्वादस्य आत्मप्रत्ययं चेति द्रष्टव्यं, भवद्विषये मम जातं वा मया जनितमिति शेषः। तस्स मिच्छामि दुक्कहडमिति संवन्धः । तत्र भक्ते भोजनविषये, पाने पानविषये, विनये अभ्युत्थानादिरूपे, वैयावृत्त्ये औषधपथ्यदानादिनो-15,
Jain Education
a
l
For Private Personel Use Only
ainelibrary.org
Page #159
--------------------------------------------------------------------------
________________
SALMANORAMSACCAS
पष्टम्भकरणरूपे,आलापे सकृजल्पे, संलापे मिथः कथायां,उच्चासणे समासणेचेति व्यक्तं,अन्तरभाषायामाराध्यस्य भाष्यमाणस्यान्तरालभाषणरूपायां, उपरिभाषायामाराध्यभाषणानन्तरमेव तदधिकभाषणरूपायां,इह समुच्चयार्थश्चशब्दोलुप्तो द्रष्टव्यः, यत्किञ्चित्समस्तं सामान्यतो वा, मज्झत्ति मम, विनयपरिहीणं शिक्षावियुतत्वमनौचित्यमित्यर्थः संजातमिति शेषः, सामस्त्यं सामान्यरूपतां वा विनयपरिहीणस्यैव दर्शयन्नाह-सूक्ष्म वा बादरं वा, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतोद्भावनार्थों, तुब्भे जाणहत्ति यूयं जानीथ यत्किंचिदिति वर्त्तते, अहं न याणामित्ति अहं पुनर्न जानामि मूढत्वाद्यत्किञ्चिदिति | वर्त्ततेऽप्रीतिकविषये विनयपरिहीणविषये च, मिच्छामि दुक्कडन्ति मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीति वाक्यशेषः । अथवा तस्सत्ति विभक्तिपरिणामात्तदप्रीतिकं विनयपरिहीणं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम, तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति ॥ अत्राचार्यो ब्रूते 'अहमवि खामेमि तुन्भेत्ति' प्रतीतार्थमेवेदमिति । अत्राह कश्चित्-नणु पुवमेव सामन्नओ विसेसओवि पक्खियावराहखामणं कयं, ता किं पुणो इयाणिं पक्खियं खामेह । उच्यते । काउस्सग्गठियाणं सुभेगग्गभावमुवगयाणं किंचवराहपयं सुमरियं होज्जा, तस्स खामणानिमित्तं पुरो खामणगं करेमोत्ति । अहवा । सबहेह पक्खपडिक्क-13 मणपरिसमत्ती, तओ पुबिल्लखामणगाणन्तरं जं किंचि अपत्तियं वितहकिरियावइयराइणा समुप्पन्नं तमिह खामिज्जइत्ति। अहवा विही चेव सो कम्मक्खयहेऊभयवया तइयवेजोसहपओगसरिसो दरिसिओ,ता कायवमित्थवि खामणगं,न कोइ पज्जणुजोगो कायबो, आणा चेवेह भागवई पमाणन्ति ॥ततो यथा राजानं पुष्य(प)माणवा अतिक्रान्ते मागट्यकार्ये बहुमन्यन्ते
__Jain po०१३
For Private Personel Use Only
A
jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ७३ ॥
Jain Education In
यदुत अखण्डितबलस्य ते सुष्ठु कालो गतोऽन्योऽप्येवमेवोपस्थितः, एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण तथास्थिताः एव साधव आचार्यस्य कुर्वन्ति, तच्चंदं
इच्छामि खमासमणो पिथं च मे जं भे हट्टाणं तुट्टाणं अप्पायङ्काणं अभग्गजोगाणं सुसीलाणं सुवयाणं सायरियउवज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वइकंतो अन्नो य भे कल्लाणेणं पज्जुवट्टिओ सिरसा मणसा मत्थपणवंदामि
तत्रेच्छामि अभिलषामि वक्ष्यमाणं वस्तु, हे क्षमाश्रमण ! कुतोपि कारणादप्रियमपि किञ्चिदिष्यत इत्याह-प्रियमभिमतं चशब्दः समुच्चये, मे मम किं तदित्याह यद्वे भवतां, हृष्टानां रोगरहितानां, तुष्टानां तोषवतां, अथवदं हर्षातिरेकप्रतिपादनार्थमे कार्थिकपदद्वयोपादानं, अल्पातङ्कानां अल्पशब्दस्याभाववचनत्वात् सद्योघातिरोगवर्जितानां, सामान्येन वा नीरोगाणा स्तोकरोगाणां वा सर्वथा निरुजत्वस्यासंभवात् " अभग्गजोगाणन्ति" अभग्नसंयमयोगानां "सुसीलाणं सुइयाणन्ति" व्यक्तं साचार्योपाध्यायानां अनुयोगाद्याचार्योपाध्यायोपेतानां, ज्ञानादिना आत्मानं भावयतां, बहुशुभेन अत्यर्थश्रेयसा ईपटून शुभेन वा सर्वथा शुभस्यासंभवात्, भे इति भो भगवन्तः, दिवसो दिनं, किंविधः ? पौषधः पर्वरूपः तथा पक्षोऽर्धमासरूपो व्यतिक्रान्तोऽतिलङ्घितः, अन्यश्च पक्ष इति वर्त्तते, भे भवतां, कल्याणेन शुभेन युक्त इति गम्यते, पर्युपस्थितः प्रक्रान्त इति । एवं पुष्पमाणव इव मङ्गलवचनमभिधाय प्रणाममाह - शिरसा मनसेति व्यक्तं चशब्दश्चेह समुच्चयार्थो द्रष्टव्यः । मत्थएणवन्दामि नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धमतः शिरसेत्यभिधायापि यन्मस्तकेनेत्युक्तं तददुष्टं, यथैषां बलीवर्दानां एष गोस्वामीति, गोस्वा
वृत्तिः
॥ ७३ ॥
ainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
मिनशब्दस्य स्वामिपर्यायतया लोके रूढत्वादिति । अत्राचार्य आह| तुन्भेहिं समंति
- युष्माभिः सार्धमेतत्संपन्नमित्यर्थः । अथ चैत्यवन्दापनं साधुवन्दापनं च निवेदयितुकामा भणन्ति४ इच्छामि खमासमणो पुविं चेइयाइं वंदित्ता नमंसित्ता तुब्भण्डं पायमूले विहरमाणेणं जे केइ ।
बहुदेवसिया साहुणो दिट्टा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा रायणिया (सं)पुच्छति ओमरायणिया वंदंति अजया वन्दन्ति अज्जिआओ वंदन्ति सावया वन्दन्ति सावियाओ वंदन्ति अहंपि निस्सल्लो निक्कसाओ तिकट्ठ सिरसा मणसा मत्थएणवन्दामि अहमवि वन्दावेमि चेइयाई। | इच्छाम्यभिलषामि चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः "खमासमणोत्ति" व्यक्तं, पुवन्ति | पूर्वकाले विहारकालात् "चेइयाइन्ति" जिनप्रतिमाः “वन्दित्तत्ति” स्तुतिभिः "नमंसित्तत्ति" प्रणामतः सङ्घसत्कचैत्यवन्दना ह्येतदहं करोमीति प्रणिधानयोगात्, क्व वन्दित्वेत्याह-तुब्भण्हन्ति" युष्माकं “पादमूलेत्ति” चरणसंनिधौ ततश्च | "विहरमाणेणन्ति” ग्रामानुग्रामं सञ्चरता मया“जे केइत्ति" ये केचन सामान्यतः"बहुदेवसिया"बहुदिवसपर्यायाः “साहुणो
दिठा” इति व्यक्तं किंविधास्त इत्याह "समाणा वत्ति” जवाबलपरिक्षयात् वृद्धवासितया आश्रितक्षेत्रादबहिवर्त्तिनो DI“वसमाणा वत्ति" विहारवन्तो विहारश्च तेषां ऋतुबद्धे मासकल्पेन वर्षाकाले चतुर्मासकल्पेनेत्यत एवाह" गामाणुगामं दूइज्ज-18|| माणा वत्ति" ग्रामश्च प्रतीतोऽनुग्रामश्च तदनन्तर इति ग्रामानुग्रामं तद्रवन्तः गच्छन्तः, अथवा ग्रामादावेकरात्रिकं वसन्त
Jain Educationcolna
For Private Personel Use Only
jainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
पाक्षिकसू०
1148 11
| आहिण्डका इत्यर्थः, वाशब्दाः समुच्चयाथोः, इह स्थाने तेषु मध्ये इति वाक्यशेषो द्रष्टव्यः “राइणियत्ति” रात्रिका भावरत्नव्यवहारिणः बृहत्पर्याया आचार्या इत्यर्थः "पुच्छन्तित्ति" मां प्रश्नयन्ति मया वन्दिताः सन्तो भवतां शरीरकुशलादिवार्त्तामिति गम्यं “ ओमराइणियत्ति” अवमरालिका भवतः प्रतीत्य लघुतरपर्याया आचार्या एव वन्दन्ते भवतः प्रणमन्ति कुशलादि तु प्रश्रयन्त्येव " अज्जया वन्दन्ति " सामान्यसाधवो वन्दन्ते एवमार्यिकादयोपि तथाहमऽपि तान्यथादृष्टसाधून्निः शल्यादिविशेषणो वन्दे, शेषं प्राग्वत्, तथा "अहमवि वन्दावेमि चेइयाइन्ति” तान् यथादृष्टसाध्वादीन् वन्दापयामि चैत्यानि यथा अमुत्र नगरादौ युष्मत्कृते चैत्यानि वन्दितानि तानि च यूयं वन्दध्वमित्येवमिति । एवं शिष्येणोक्तः सन्नाचार्यः प्रत्युत्तरयति यथा
मत्थएण वन्दामि अहं पि तेसिंति
मस्तकेन वन्देऽहमपि तानिति, ये मम वार्त्तासंप्रच्छनादि कुर्वन्तीतिभावः “अन्ने भणन्ति अहमवि वन्दावेमित्ति” । तत आत्मानं गुरूणां निवेदयन्ति तृतीयक्षामणकसूत्रेण, तच्चेदम्
इच्छामि खमासमणो उवडिओमि तुब्भण्हं सन्तियं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं वा अहं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं चियत्तेणं दिन्नं मए अविणएण पडिच्छियं तस्स मिच्छामि दुक्कडंति
Jain Educationonal
वृत्तिः
॥ ७४ ॥
w.jainelibrary.org
Page #163
--------------------------------------------------------------------------
________________
ARAHA***
CUCUMACASSASCAMS
"इच्छामि खमासमणोत्ति" इह स्थाने आत्मानं निवेदयितुमिति वाक्यशेषो दृश्यः "उवठिओमित्ति"उपस्थितोऽस्मि आत्मनिवेदनायेतिशेषः "तुब्भण्हं सन्तियं" युष्माकं सत्कं युष्मदीयमिदं सर्व यदस्मत्परिभोग्यं किंभूतं किन्तदित्याह "अहाकप्पन्ति"यथाकल्पं कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः,वस्त्रादिप्रतीतं नवरं पडिग्गहन्ति'पात्रं "पायपुञ्छणन्ति" पादप्रोञ्छनं रजोहरणं "अहवत्ति" अर्थः सूत्राभिधेयःप्राकृतत्वाच्च नपुंसकनिर्देशः “पसिणं वत्ति" प्रश्नः पण्डिताभिमानी परो माननिग्रहाय यत्प्रश्नयति “वागरणन्ति" व्याकरणं तथैव परेण प्रश्निते यदुत्तरं दीयते, वाशब्दाः समुच्चयार्थाः, एवं वस्त्रादिनिवेदनाद्वारेणात्मानं गुरूणां निवेद्य युष्माभिरेवेदं वस्त्रादिक मे दत्तं इत्यावेदने तग्रहणे चसंभविनमविनयं क्षमयनिदमाह "तुन्भेहीत्यादि" "तुब्भेहिन्ति" युष्माभिः “चियत्तेणन्ति" प्रीत्या दत्तं मया त्वविनयेन प्रतीक्षितमत्र यदिति
शेषो दृश्यः "तस्सत्ति" तत्र मिथ्यादुष्कृतमिति प्राग्वत् । एवमुक्ते आचार्यो ब्रूतेहै। आयरियसन्तियं ति है। पूर्वाचार्यसक्तमेतदिति किं ममात्रेति अहङ्कारवर्जनाथै, गुरुषु भक्तिख्यापनार्थ चैतदिति। अथ यच्छिक्षा ग्राहितास्तमनुग्रह
बहुमन्यमाना आहुः| इच्छामि अहमपुत्वाइं खमासमणो कयाइं च मे किइकम्माइं आयारमन्तरे विणयमन्तरे सेहिओ सेहाविओ सङ्गहिओ उवगहिओ सारिओ वारिओचोइओ पडिचोइओ चियत्ता मे पडिचोयणा उवडिओ
SASARA****
Jan Education
For Private Personal use only
dainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
पाक्षिकसू० हं तुब्भण्हं तवतेयसिरीए इमाउ चाउरन्तसंसारकन्ताराओ साहदु नित्थरिस्सामित्तिकट्ठ सिरसा 8| वृतिः
मणसा मत्थएणवन्दामि इच्छामि अभिलपामि, अहमपूर्वाण्यनागतकालीनानि, कृतिकर्माणीतियोगः, कर्तुमिति वाक्यशेषः “खमासमणोत्ति” व्यक्त तथा कृतानि पूर्वकाले, चःसमुच्चये "मेत्ति" मया कृतिकर्माणि वैयावृत्त्यविशेषा भवतामिति गम्यते, तेषु च "आयारमन्तरेत्ति" आचारान्तरे क्वचिज्ज्ञानाद्याचारविशेषे विषयभूते आचारव्यवधाने वा सति, ज्ञानादिक्रियाया अकरणे सति इति भावः, तथा"विणयमंतरेत्ति" विनयान्तरे आसनदानादिविनयविशेषे विषयविभूते विनयविच्छेदे वा तदकरणे इत्यर्थः, 'सेहिओत्ति' शिक्षितः स्वयमेव गुरुभिः शिक्षा ग्राहित इत्यर्थः, सेधितो निष्पादित आचारविशेषविनयविशेषेषु कुशलीकृत इत्यर्थः, "सेहाविओत्ति" शिक्षापितः सेधापितो वा उपाध्यायादिप्रयोजनतः तथा "सङ्गहिओत्ति" सगृहीतः शिष्यत्वेनाश्रितः,
तथा "उवग्गहिओत्ति' उपगृहीतः ज्ञानादिभिः वस्त्रादिभिश्चोपष्टम्भितः तथा “सारिओत्ति" सारितो हिते प्रवर्तितः, कृत्य दवा स्मारितः “वारिओत्ति” अहितान्निवारितः "चोइओत्ति” संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादि
७५ ॥ वचनेन प्रेरितः " पडिचोइओत्ति" तथैव पुनः पुनः प्रेरित एव “चियत्ता मे पडिचोयणत्ति” चियत्ता प्रीतिविषया नत्वहङ्कारादप्रीतेति मे मम प्रतिप्रेरणा भवद्भिः क्रियमाणेति, उपलक्षणं चैतच्छिक्षादेरिति, ततश्च “उवडिओहन्ति" उपस्थितोऽहमस्मि प्रतिप्रेरितार्थसंपादनविषये कृतोद्यम इत्यर्थः । तथा "तुब्भण्हं तवतेयसिरीए” युष्माकं तपस्तेजःश्रिया भवदी
Jain Education in
a
l
For Private & Personel Use Only
K
ainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
Jain Education li
यया तपःप्रभावसंपदा हेतुभूतया "इमाउत्ति" इतः प्रत्यक्षात् “ चाउरन्तसंसारकन्ताराउत्ति " चतुरन्तं चतुर्विभागं नरकत्वादिभेदेन तदेव चातुरन्तं तत्संसारकान्तारं च भवारण्यमिति समासस्तस्मात् “साहहुत्ति" संहृत्य कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थः “नित्थरिस्तामित्ति” लङ्घयिष्यामि “इतिकट्टु" इतिकृत्वा इतिहेतोः “सिरसा मणसा मत्थपण वन्दामित्ति" प्राग्वत्, इह भगवन्तमिति वाक्यशेषः, इहाचार्यवचनम् -
faceारगपारगा होह
निस्तारकाः संसारसमुद्रात्प्राणिनां प्रतिज्ञाया वा (श्च) पारगाः संसारसमुद्रतीरगामिनो भवत यूयमित्याशीर्वचनमिति ॥ पच्छा देवसियं पडिक्कमन्ति, तत्थ खामणानिमित्तं किइकम्मं करित्ता भणन्ति-इच्छामि खमासमणो अब्भुडिओमि अग्भिन्तरदेवसियं खामेडं, जं किंचि अपत्तियमित्यादि, पच्छा साहुदुर्गं खामन्ति, तओ आयरियस्स य अल्लियावणनिमित्तं किइकम्मं करन्ति, तओ दुरालोइयं वा होज्जा दुप्पडिक्कन्तं वा हुज्जा अणाभोगाइणा कारणेण, अओ पुणोवि कयसामाइ - आइसुत्तुश्चारणा चरित्तविसोहणत्थमेव पञ्चासुस्सासपरिमाणं काउस्सग्गं करन्ति, तओ नमोक्कारेण पारिता विसुद्धचरित्ता विसुद्धचरित्तदेसयाणं दंसणविसुद्धिनिमित्तं नामुक्कित्तणं करन्ति लोगस्सुज्जोयगरे इत्यादि, तओ दंसणविसुद्धिनिमित्तं पणुवीसूसासपरिमाणं काउस्सग्गं करेन्ति, तओ नमोक्कारेण पारित्ता नाणविसुद्धिनिमित्तं सुयनाणत्थयं पढन्ति पुक्खरवरदीवडे इत्यादि, तओ सुयनाणविसुद्धिनिमित्तं पणुवीसूसासपरिमाणं काउसग्गं करन्ति, तओ नमोक्कारेण पारित्ता सिद्धत्थयं पढन्ति सिद्धाणं बुद्धाणमित्यादि, तओ सेज्जादेवयाए काउस्सग्गं करन्ति, तत्थ य सत्तावीसूसा से पूरन्ति इत्यावश्यकचूर्णिः । आयरण
jainelibrary.org
Page #166
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ७६ ॥
Jain Education
ओ अट्ठत्ति, तओ विहिणा निसिइत्ता मुहपोत्तियं ससीसोर्वारयं कार्यं च पडिलेहित्ता आयरियस्स वन्दणगं करेन्ति, तं च जहा रन्नो मणूसा आणत्तियाए पेसिया पणामं काऊण गच्छन्ति, तं च सुकयं काऊणं पुणो पणामपुबगं निवेदन्ति, एवं साहुणोवि गुरुसमाइट्ठा वन्दणपुधगं चरित्ताइविसोहिं काऊण पुणोवि सुकयकिइकम्मा सन्ता गुरुणो निवेदन्ति, भयवं कथं पेसणं आयविसोहिकारगन्ति ( निवेयणत्थन्ति तं च काऊण पुणो उक्कडुया आयरियाभिमुहा विणयरइयञ्जलिपुडा चिट्ठन्ति, जावायरिया वडमाणीओ सरेणं छन्दसा वा तिन्नि थुईओ भणन्ति, इमेवि अञ्जलिम लियग्गहत्था एक्केकाएं समत्तीए नमोक्कारगं करेन्ति, सबहुमानं सिरसा प्रणमन्तीत्यर्थः । केचिदत्र नमो खमासमणाणंति भणन्ति, पच्छा सेसगाव तिन्नि थुइओ तहेव भणन्ति, तं रयणिं नेव सुत्तपोरिसी नेव अत्थपोरिसी, थयथुइओ भणन्ति, जस्स जेत्तियाओ इन्तित्ति । देवसिए पुण ताव चिट्ठन्ति जाव गुरुथुइगहणं करेन्ति, तओ पढमथुइसमत्तीए थुई कहन्ति, विणओत्ति, सेसाओ दोन्नि सहेव भणन्ति । एष सूत्रोक्तः पाक्षिकप्रतिक्रमणविधिः । चाउम्मासियसवच्छरिए वि एस चेव विही, विसेसो खामणगकाउस्सग्गेसु, सो पुण लाघवत्थं दंसिओ चेव, तहा चाउम्मासिय संवच्छरिएसु मूलगुणउत्तरगुणइयाराणं आलोयणं दाउणं पडिक्कमन्तित्ति, खित्तदेवयाए य उस्सग्गं करेन्ति, केइपुण चाउम्मासिगे सेज्जादेवयाए वि उस्सग्गं करेन्ति, तहा आवस्सए कए निरइयारावि पञ्चकलाणगं गेहन्ति, पुवगहिए य अभिग्गहे निवेदिन्ति, ते य सम्मं जइ नाणुपालिया तओ तविसुद्धिनिमित्तं उस्सगं करेन्ति, पुणोवि अन्ने गेहन्ति, निरभिग्गहाण य न वट्टइ अच्छिउन्ति, संवच्छरिए य आवस्सए कए पज्जोसवणकप्पो कडिज्जइ, दिवसओ कहिउं चेव न कप्पइ, नावि सञ्जईगिहत्थपासत्थाईणं पुरओ, जत्थवि खेत्तं पडुच्च कडिज्जइ, जहा
वृत्तिः
॥ ७६ ॥
w.jainelibrary.org
Page #167
--------------------------------------------------------------------------
________________
णन्दपुरे मूलचेइयघरे दिवसओ सवजणसमक्खं कड्डिजइ, तत्थवि साहू नो कड्डइ, तं साहू सुणिज्जा ण दोसो, पासत्थो कडइ, पासत्थाण वा कड्डगस्स असइ दण्डिगेण सड्डेहिं वा अब्भत्थिओ ताहे दिवसओवि कड्डइ, तत्थ इमो विही, अणागयं चेव पञ्चरत्तेण अप्पणो उवस्सए पाउसिए आवस्सएकए कालं घेत्तुं काले सुद्धे असुद्धे वा पट्टवेत्ता कड्डिजइ, एवं चउसु राइंसु,8 पज्जोसवणराईए पुण कड्डिए सवे साहवो समप्पावणियं काउस्सर्ग करेन्ति, पजोसवणकप्पस्स समप्पावणियं करेमि काउस्सग्गं, जं खण्डियं जं विराहियं जं न पडिपूरियं सबो डण्डओ कड्डियचो जाव वोसिरामित्ति, लोगस्सुज्जोयगरं चिन्तेऊण उस्सारित्ता पुणो लोगस्सुज्जोयगरं कड्डन्ता सबे साहवो निसीयन्ति, जेण कडिओ सो ताहे कालस्स पडिक्कमइ, ताहे वरिसाकालठ्ठवणा ठविजइ, तंजहा-ऊणोयरिया कायवा, विगइनवगपरिच्चाओकायबो, जम्हा निद्धो कालो, बहुपाणा मेइणी, विजगजियाईहि यमयणो दिप्पड़, पीढफलगाइसन्थारगाणं उच्चारपासवणखेलमत्तगाण य जयणाए परिभोगो कायबो, निच्चं लोऔ कायबो, सेहो न दिक्खियबो, अभिनवो उवही न गहेयधो, दुगुणं वरिसोवग्गहोवगरणं धरेयवं,पुबगहियाणं छारड|गलाईणं परिच्चाओ कायचो, इयरेसिं धारणं कायचं, पुबावरेणं सकोसजोयणाओ परओ न गन्तबमित्यादि, किं च पक्खचा| उम्माससंवच्छरियपवेसु जहक्कम्मं चउत्थछट्ठमतवो चेइयवन्दणपरिवाडी सम्हाणं धम्मकहा य कायवत्ति । इयाणिं पसङ्गओ राइयविही भन्नइ-पढम चिय सामाइयं कहिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासपरिमाणं काउस्सग्गं करन्ति, तओ दसणविसुद्धिनिमित्तं चउबीसत्थयं पढन्ति, पणुवीसुस्सासपरिमाणं काउस्सग्गं करिन्ति, एत्थवि नमोकारेण पारित्ता सुयनाणविसुद्धिनिमित्तं सुयनाणत्थयं कहन्ति, तत्थ यपाउसियथुइमाइयं अहिगयकाउसग्गपज्जन्तमइयारं चिन्तेन्ति, आह-किंनि
STMARCANACADARA
Jain Education
Seal
For Private & Personel Use Only
jainelibrary.org
Page #168
--------------------------------------------------------------------------
________________
पाक्षिकसू०
॥ ७७ ॥
Jain Education
| मित्तं पढमकाउस्सग्ग एव राइयाइयारं न चिन्तेन्ति, किंवा पढममेव तिन्नि काउस्सग्गे करिन्ति । उच्यते । निद्दाभिभूया न संभरन्ति, सुठु अइयारं न चिन्तेति मा य अन्धयारे वन्दन्ताणं अन्नोन्नघट्टणं, अन्धयारे वा अदंसणाओ मन्दसद्धा न संमंवन्दणगं देन्तित्ति काउं पच्चसे तइए निसाइयारं चिन्तन्ति, आइए य तिन्नि काउस्सग्गा भवन्ति, न पुण पाउसिए जहा एक्कोत्ति, तओ चिन्तेऊणइयारं नमोक्कारेण पारित्ता सिद्धाण थुई काऊण पुवभणिएण विहिणा वन्दित्ता आलोएन्ति, तओ सामाइयपुचगं पडिक्कमन्ति, तओ वन्दणपुवयं खामेन्ति, तओ कयकिईकम्मा सामाइयपुचयं का उसग्गं करेन्ति, तत्थ य चिन्तेन्ति कम्मि निओगे निउत्ता वयं गुरुहिं, तो तारिसं तवं पव्वज्जामो जारिसेण तस्स हाणी न भवइ, तओ चिंतेंति - छम्मासं खवणं करेमो न सकेमो, एगदिवसेण ऊणं तहावि न सक्केमो, एवं जाव एक्कूणतीसाए ऊणं, एवं पञ्च मासे, तओ चत्तारि, तओ तिन्नि, तओ दुन्नि, तओएक्क, तओ एगेण दिषेण ऊणं जाव चउदसहिं ऊणं न सक्केमो, तओ बत्तीसइमं तीसइमं जाव चउत्थं, आयंबिलं एगढाणयं एक्कासणयं पुरिमनुं निविगइयं पोरिसिं नमोक्कारसहियं वत्ति, एवं जे समत्था काउन्ति वोसिरावेन्ति निसीयन्ति य, एवं पोरिसिमाइसु विभासा, तओ तिन्नि थुइओ जहा पुत्रं, नवरमप्पसदगं देन्ति जहा घरकोइलाई सत्ता न उट्ठन्ति, तओ देवे वन्दन्ति, तओ बहुवेलं संदिसावेन्ति, तओ मुहणन्तगं पडिलेहित्ता रयहरणं पडिलेहिन्ति, पुणो ओहियं संदिसावेन्ति, पडिलेहिन्ति य, तओ वसहिं पमज्जिय कालं निवेदेन्ति, अण्णे भणति थुइसमणन्तरं कालं निवेएन्ति, एवं च पडिक्कमणकालं तुलंति जहा पडिक्कमन्ताणं थुइअवसाणे चेव पडिलेहणवेला भवइत्ति ॥ समाप्ता चेयं शास्त्रानुसारिणी पाक्षिकप्रतिक्रमणवृत्तिरिति ॥ चन्द्रकुलाम्बरशशिनो भव्याम्बुजबोधनैकदिन पतयः । गुणगणरत्नसमुद्रा आसन् श्रीवीरगणिमिश्राः
॥ ७७ ॥
jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
ARREARSARKAR ANASSCOST
॥१॥ येच-शुद्धध्यानजलापनीतकलिलाः सज्ज्ञानदीपालया, निःसङ्गवतभारधारणरतास्तीने तपस्युद्यताः । ग्रीष्मे आतपवेदनां गुरुतरां जेतुं सदोपस्थिता, हेमन्तेषु च शार्वरं हिमभरं सोढं सदा निश्चलाः ॥२॥श्रीचन्द्रसूरिनामा तेषांक शिष्यो बभूव गुणराशिः। आनन्दितभव्यजनः संशितसंशुद्धसिद्धान्तः॥३॥ कलिकालदुर्लभानां गुणरत्नाना (लब्धीनां यो) निधानमनवद्यम् । समयावदातबुद्धिस्तथापरो देवचन्द्रगणिः॥४॥ श्रीचन्द्रनामसूरेः पादपङ्कजसेविना । दृब्धयं प्रस्तुता वृत्तिः श्रीयशोदेवसूरिणा ॥५॥ गम्भीरमेतदार्ष न चोहने शक्तिरस्ति मम दक्षा । नापीह संप्रदायः सम्यग्बवश्च पाठगमाः ॥ ६॥ शास्त्रानुसारात्सुखबोधपाठरात्मीयशक्त्या विवृतं तथापि । यच्चेह किञ्चिद्वितथं निबद्धं तत्रास्तु मिथ्या मम दुष्कृतं हि ॥ ७॥ अणहिलपाटकनगरे सौवर्णिकनेमिचन्द्रसत्कायाम् । वरपौषधशालायां राज्ये जय-10 सिंहभूपस्य ॥ ८॥ विशारदैः सूरिवरविहारिभिर्विशोधिता यत्नपरायणैरियम् । तथापि यन्यूनमुताधिकं पदं तच्छोधनीयं कुशलैः कृपापरैः ॥९॥ शुभाशयवशाच्चेह यन्मया सुकृतं कृतम् । तेन भूयान्ममाभ्यासःसर्वदैव जिनागमे ॥ १० ॥ एकादशशतैरधिकरशीत्या विक्रमागतः । द्वे सहस्रे शतैरधिकैः सप्तभिर्ग्रन्थमानतः॥११॥ यावल्लवणसमुद्रो यावन्नक्षत्रम|ण्डितो मेरुः । यावच्चन्द्रादित्यौ तावदिदं पुस्तकं जयतु ॥१२॥ मङ्गलमस्तु ॥ इतिसूरिश्रीयशोदेवकृता पक्खीसूत्रटीका ॥
इदं पुस्तकं मुंबय्यां शाह नगीनभाई घेलाभाई जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणालये
कोलभाटवीथ्यां २३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् ।
___Published by Shah Naginbhai Ghelabhai Javeri-Bazar No. 323. Printed by B. R. Ghanekar, at the N. S. Press, 23, Kolbbat Lane, Bombay.
ARRIAGGAGROACACANCE%
माभाशयवशाचह यन्मोधिता यलपरायणारयस्कायाम् । वरपश्चिदिन
Jan Education
For Private Personel Use Only
jainelibrary.org
Page #170
--------------------------------------------------------------------------
________________ PM * * * इति सूरिश्रीयशोदेवकृता पक्खीसूत्रटीका समाप्ता। * इति श्रेष्ठि देवचन्द्र-लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्कः 4 For Private & Personel Use Only