________________
वृत्तिः
पाक्षिकसूद नेकसिद्धाः॥ १३ ॥ तत्रानेकसमयसिद्धानां प्ररूपणा गाथा “ बत्तीसा अडयाला सही बावत्तरी य बोधया । चुलसीइह
छन्नउई दुरहियमहत्तरसयं च ॥१॥ एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत्सिध्यन्ति तदा द्विती-* |येऽपि समये द्वात्रिंशत् एवं नैरन्तर्येण अष्टौ समयान् यावद् द्वात्रिंशत्सिध्यन्ति, तत ऊर्द्धमवश्यमेवान्तरं भवतीति । यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान्यावत्सिध्यन्ति ततोवश्यमेवान्तरं भवति । एवं यदा एकोनपञ्चाशतमादिकृत्वा यावत्पष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट्समयान् सिध्यन्ति तदुपरि अन्तरं समयादि भवति । एवमन्यत्रापि योज्यं, यावदष्टशतमेकसमयेन यदा सिद्ध्यन्ति तदावश्यमेव समयाद्यन्तरं भवतीति ॥ अन्ये तु व्याचक्षते-अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिद्ध्यति उत्कृष्टतो द्वात्रिंशदिति द्वितीयसमये जघन्येनैक उत्कृष्टतोऽष्टचत्वारिंशत्तदेवं सर्वत्र जघन्यकः समये उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि । तथा जिणेत्ति रागद्वेषादिशत्रुजेतारो जिना भवस्थकेवलिनस्तान् । तथा रिसित्ति गच्छगतगच्छनिर्गतादिभेदाः साधवः ऋषयस्तान् । तथा महरिसित्ति ऋषय एवान्यतरलब्ध्युपेता महर्षयस्तान् । लब्धयश्चैताः-आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसहीचेव ४ । सबोसहि ५ संभिन्ने ६ ओही ७ रिउ ८ विउलमइलद्धी ९॥१॥चारण १० आसीविस ११ केवली य १२ गणधारिणो य १३ पुषधरा १४ । अरहन्ता १५ चक्कवट्टी १६ बलदेवा १७ वासुदेवा य १८ ॥२॥ खीरमहुसप्पिरासव १९ कोहगबुद्धी २० पयाणुसारी य
'अरिहन्त ।
HEACHERRICALCRIMARRIASIA
ROCECRUCAMERCIALCASCANA
Jan Education
i
n
For Private
Personel Use Only