________________
पत्तो य वीवाहो ।४। सा नेच्छती विसन्नो माउलओ बेति बीय दाहामि । सावि य तहेव णिच्छइ तइयत्ती णिच्छई सावि । ५। निविन्ननंदिवद्धणआयरियाणं सगासि निक्खन्तो । जाओ छक्खमओ गिण्हइ य अभिग्गहमिमं तु।६। चालगिलाणादीणं वेयावच्चं मए उ कायबं । तं कुर्णइतेमद्धो खायजसो सक्कगुणकित्ती।७। असद्दहाणे देवस्स आगमो कुणइ दो समणरूवे । अइसारगहियमेगो अडविठिओ इंगओ बीओ। ८। बेइ गिलाणो पडिओ वेयावच्चं
तु सद्दहे जो उ । सो उठेउ खिप्पं सुयं च तं नन्दिसेणेण । ९ । छटोववासपारणगमाणियं कवलघेत्तुकामेणं । तं सुयहै मित्तं सहसुडिओ य भण केण कजंति । १०। पाणगदवं व तहिं जं नत्थि तेण बेइ कजं तु। निग्गयहिण्डन्तो कुणयणे
सणं नवि य पेल्लेइ । ११ । इय एकवार बिइयं च हिण्डिउं लद्ध तइयवारंमि । अणुकंपाए तुरन्तो तओ गओ तस्सगासं दातु। १२ । खरफरुसनिठुरेहि य अक्कोसइ सो गिलाणओ रुहो । हे मन्दभग्ग फुक्किय तूससि तं नाममेत्तेण । १३ ।
साहुवगारित्ति अहं नामत्थं (वहसीतिगम्यते ) अह समुद्दिसिउमाउ(ओ)। एयावत्थाए अहं तं अच्छसि भत्तलोहिल्लो।१४। अमियमिव मन्नमाणो तं फरुसगिरं तु सो असंभन्तो । चलणगओ खामेई धुयइ य तं असुइमललित्तं । १५ । उठेह3 वयामोत्ती तह काहामी जहा उ अचिरेण । होहिह निरुया तुन्भे बेई न चएमि गन्तुं जे । १६ । आरुह ता पट्टीए आरूढो ताहे तो पयारं च । परमासुइदुग्गंधं मुयई पट्टीए फरसं च । १७ । बेइ गिरं धिद्धि मुण्डिय वेगविधाओ कउत्ति दुक्खविओ । इयविह बहुमक्कोसई पए पए सोवि भगवं तु । १८ । न गणेइ फरुसगिरं न यावि तं तारिसं असुइगन्धं। चन्दणमिव मन्नन्तो मिच्छामिह दुक्कडं भणइ । १९ । चिन्तेइ कह करेमी किह हु समाही भवेज साहुस्स । इय बहु
Jain Education
a
l
For Private & Personel Use Only
Olainelibrary.org