SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ ४५ ॥ Jain Education विहप्पयारं नवि तिन्नो जाहे खोभेजं । २० । ताहे अभित्थुणन्तो गओ तओ आगओ य इयरो उ । आलोइए गुरूहिं धन्नोति तओ अणुसिहो । २१ । जइ तेण एसणा नो भिन्ना इय एसणाइ जइयवं । सवेण सया अद्दीणभावओ सुद्धजो| एन्ति । २२ । तथा आदाने ग्रहणे भाण्डमात्राया उपकरणमात्राया भाण्डस्य वा वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मात्रस्य च साधुभाजनविशेषस्य निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेतिः आदानभाण्डमात्रनिक्षेपणास मिति: । अत्राप्युदाहरणम् - एकस्स आयरियस्स पंच सीससयाई, तेसिमेगो सिडिओ पवईओ, सो जो जो साहू एइ तस्स २ डण्डगं निक्खिवइ, एवं तस्स उट्ठियस्स अन्नो एइ अन्नो जाइ तहावि सो भगवं अतुरियं अचवलं उचरिं हेडा पमज्जिडं ठवेइ, एवं बहुएणवि कालेन परितम्मइ तथा उच्चारप्रस्रवण खेल सिङ्घान जलानां पारिष्ठापनिकायां समितिः स्थण्डिलशुद्ध्यादिक्रमेण | सम्यकूवृत्तिः उच्चारप्रस्रवणखेल सिङ्घानजलपारिष्ठापनि कासमितिः, तत्रोच्चारः पुरीषं प्रस्रवणं मूत्रं, खेलो निष्ठीवनं, सि ङ्घानो नासिकाश्लेष्मा, जल्लो मल इति । एत्थ इमं आहरणं- एगेणं खुड्डुगेण दिवसन्ते किहवि न पेहिय थण्डिल, काइयालायतो राओ थण्डिलं न पेहियन्ति न वोसिरे, देवयाए उज्जोओ अणुकंपाए य कओ, दिट्ठा भूमित्ति वोसिरियन्ति । तथा मनसश्चित्तस्य, कुशलस्य प्रवर्त्तनेन अकुशलस्य निरोधनेन गोपन गुप्तिर्मनोगुप्तिः " मणगुत्तीए तहियं जिणदासो सावओउ सिट्ठिसुओ । सो सबराइपडिमं पडिवन्नं (न्नो ) जाणसालाए । २ । भज्जन्भामियपलङ्क घेत्तुं खीलजुयमागया तत्थ । तस्सेव पायमुवरि मञ्चगपायं ठवेऊण । २ । अणयारमायरन्ती पाओ विद्धो य मञ्चखीलेणं । सो य महन्तं For Private & Personal Use Only वृत्तिः ॥ ४५ ॥ jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy