SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ वियणं अहियासेई तहिं सम्मं । ३ । नय मणदुक्कडमुप्पन्न तस्स झाण म्मि निच्चलमइस्स । दट्टणवि य विलीयं इय मणगुत्ती करेयवा । ४ । तथा वाचो ऽकुशलवचनस्य निरोधेन कुशलस्य चोदीरणेन गुप्तिर्वाग्गुप्तिः “ वइगुत्तीए साहू सन्नायगपल्लगच्छए दहूं। चोरग्गहसेणावइविमोइओ भणइ मा साह । १। चलिया य जन्नजत्ता सन्नायग मिलिय अंतरा चेव । मायपियभायमाई सोवि नियत्तो समं तेहिं । २ । तेणेहिं गहियमुसिया दिहे ते बेन्ति सो इमोसाहू। अम्हेहिं गहियमुक्को तो बेई अम्मया तस्स । ३ । तुम्हेहिं गहिय मुक्को आम आणेहि बेइ तो छुरियं । जं छिन्दामि थणन्ती किं ति सेणावई भणइ ।४। दुजम्मजाय एसो दिहा तुब्भे तहवि नवि सिह। किह पुत्तोत्ति अह ममं किह न वि सिलु तु धम्मकहा। ५। आउट्टो उवसन्तो मोक्का मजपि तं सि माइत्ति । सबं समप्पियं से वइगुत्ती एव कायवा ।।" तथा कायस्य गोपनं कायगुप्तिः प्रयोजनाभावे करचरणाद्यवयवसलीनता, प्रयोजनोत्पत्ती तु स्थानादिषु सम्यक्वृत्तिरित्यर्थः । “काइयगुत्ताहरणं अद्धाणपवन्नगे जहा साहू। आवासियम्मि सत्थे न लहइ तहिं थण्डिलं किञ्चि । ३ । लद्धं चणेण कहवि एगो पाओ जहिं पइहाइ । तहियं ठिएगपाओ सबं राइं तहिं थ(घ)हो।२।नय ठवियं किंचि अत्थडिलंमि होयत्वमेव गुत्तेणं । सुमहन्भएवि अहवा साहु न भिन्दे गई एगो। ३ । सकपसंसा असदहाण देवागमो विउबइ य । मण्डुक्कलिया साहू जयणा सो(ए) सङ्कमे सणियं । ४ । हत्थी विउविओ जा आगच्छइ मग्गओ गुलुगुलिन्तो। नय गइभेयं कुणइ करिणा हत्थेण उच्छूढो। बेइ पडन्तो मिच्छामिदुकडं जिय विराहियामोत्ति । ५। एता अष्टापि प्रवचनमातरो दृष्टा उपलब्धाः कैरित्याह-अष्ट १ षट्पदीयं गाथा वा सार्धा Jain Education For Private & Personel Use Only Kinaw.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy