SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पाक्षिकस्० ॥ ४४ ॥ Jain Education Int "" गमनं कर्त्तव्यमिति ” अत्रोदाहरणं - एगो साहू समणगुणभाविओ इरियासमिईए जुत्तो विहरइ, एत्थन्तरे सक्कस्स आसणं चलियं, पउत्तावही साहुं दहुं परमभत्तीए वन्दइ णमंसइ य, देवसभामज्ज्झगओ मिच्छदिडी एगो देवो असदहन्तो समागओ साहुस्स विहारभूमिं पर पइडियस्स पुरओ मच्छियप्पमाणाओ मण्डुकलियाओ विउबइ, पच्छओ य मउम्मत्तहत्थि, तहावि गई न भिन्दइ, तओ हत्थिणा उक्खिविऊण भूमीए पाडिओ, न य सो भयवं नियसरीरं गणेइ, किन्तु सत्ता मे मारियबत्ति जीवदयापरिणओ अच्छइ, देवोवि अचलियसत्तं साहुं पेहित्ता इन्दवुत्तन्तं निवेइत्ता देवलोगं गओत्ति । तथा भाषायां भाषणे समितिर्निरवद्यभाषणतो भाषा समितिः आहच “ भाषासमितिर्नाम हितमितासंदिग्धभाषणम् अत्राप्युदाहरणम् - कोई साहू भिक्खडा नगरे रोहए निग्गन्तुं बाहिरकडए हिण्डन्तो केणई पुट्ठो जहा "केवइय आसहत्थी तह निचओ दारुधन्नमाईणं । निविन्नानिविना नागरगा बेहि मं समिओ । १ । बेइ न जाणामोत्ती सज्ज्झायज्ज्झाणजोगवक्खित्ता । हिण्डन्ता नवि पेच्छह नवि सुणह य किह णु तो बेइ | २| बहु सुणेइ कण्णेहिं बहु अच्छीहि पेच्छई । नय दिहं सुयं सर्व भिक्खू अक्खाउमरिहई " तथा एषणायामुद्गमादिदोषवर्जनतः समितिरेषणासमितिः उक्तं च- "एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यमिति” अत्र - वसुदेवपुवजम्मो आहरणं एसणाए समिईए । महागोबरगा गोयमधिज्जाई चक्कयरो । १ । तस्स य धारिणि भज्जा गन्भो तीए कयाइ आहूओ । धिज्जाइ मओ छम्मासग भधिजाइणी जाए । २ । माउलसंवद्धणकम्मकरणवेयारणा य लोगेणं । नत्थि तुह एत्थ चितं । ३ । मा सुण लोगस्स तुमं धूयाओ तिन्नि तेसि जेयरं । दाहामि करे कम्मं पकओ For Private & Personal Use Only वृत्तिः ॥ ४४ ॥ www.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy