________________
SEARCCARRCCCC
ध्ययनेभ्यः सकाशाद्वन्धतो बृहन्त्यध्ययनानि तानि च पुण्डरीकं १। क्रियास्थानं २। आहारपरिज्ञा ३॥ प्रत्याख्यानक्रिया ४। अनाचारश्रुतं ५। आईककुमारीयं ६। नालन्दीयञ्चेति । ७। उवसंपन्नो जुत्तो इत्यादि सूत्रं तु प्राग्वदिति । तथा ॥ । अह मयहाणाइं अट्ठय कम्माइंतेसि बन्धं च । परिवज्जन्तो गुत्तो रक्खामि महत्वए पञ्च॥ ___ अष्टौ जातिकुलबलरूपतपऐश्वर्यश्रुतलाभभेदादष्टसङ्खयानि मदस्थानानि मदभेदाः तत्र मातृकी विप्रादिका वा जातिः, पैतृकमुग्रादिकं वा कुलं, शक्तिबलं, शरीरसौन्दर्य रूपं, अनशनादि तपः, सम्पदः प्रभुत्वं ऐश्वर्य, बहुशास्त्रज्ञता श्रुतं, अभिलषितवस्तुप्राप्तिाभः अत्र च दोषः "जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभत " इति । अष्टौ च ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायमूलप्रकृतिभे-| दादष्टसङ्घयानि कर्माणि, तेसिं बन्धं चत्ति तेषामष्टविधकर्मणां बन्धोऽभिनवग्रहणं तं च, तर्जनं च तद्धेतुपरिहारतः समवसेयं, परिवर्जयन्नित्यादि पूर्ववदिति । तथा ।
अट्ट य पवयणमाया दिट्ठा अट्टविहनिट्टिय?हिं । उवसंपन्नो जुत्तो रक्खामि महत्वए पञ्च ॥ ११ ॥ अष्टौ चेर्यासमित्यादिभेदादष्टसङ्ख्या एव, का इत्याह-प्रवचनस्य द्वादशाङ्गस्य मातर इव तत्प्रसूतिहेतुत्वान्मातरो है जनन्यः प्रवचनमातरः तत्र सम्यगितिः प्रवृत्तिः समितिरीर्यायां गमने समितिश्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः यदाहईयासमिति म रथशकटयानवाहनाक्रान्तेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमना
C
CACCCC
Jain Education
For Private Personel Use Only
C
ainelibrary.org