SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ ७७ ॥ Jain Education | मित्तं पढमकाउस्सग्ग एव राइयाइयारं न चिन्तेन्ति, किंवा पढममेव तिन्नि काउस्सग्गे करिन्ति । उच्यते । निद्दाभिभूया न संभरन्ति, सुठु अइयारं न चिन्तेति मा य अन्धयारे वन्दन्ताणं अन्नोन्नघट्टणं, अन्धयारे वा अदंसणाओ मन्दसद्धा न संमंवन्दणगं देन्तित्ति काउं पच्चसे तइए निसाइयारं चिन्तन्ति, आइए य तिन्नि काउस्सग्गा भवन्ति, न पुण पाउसिए जहा एक्कोत्ति, तओ चिन्तेऊणइयारं नमोक्कारेण पारित्ता सिद्धाण थुई काऊण पुवभणिएण विहिणा वन्दित्ता आलोएन्ति, तओ सामाइयपुचगं पडिक्कमन्ति, तओ वन्दणपुवयं खामेन्ति, तओ कयकिईकम्मा सामाइयपुचयं का उसग्गं करेन्ति, तत्थ य चिन्तेन्ति कम्मि निओगे निउत्ता वयं गुरुहिं, तो तारिसं तवं पव्वज्जामो जारिसेण तस्स हाणी न भवइ, तओ चिंतेंति - छम्मासं खवणं करेमो न सकेमो, एगदिवसेण ऊणं तहावि न सक्केमो, एवं जाव एक्कूणतीसाए ऊणं, एवं पञ्च मासे, तओ चत्तारि, तओ तिन्नि, तओ दुन्नि, तओएक्क, तओ एगेण दिषेण ऊणं जाव चउदसहिं ऊणं न सक्केमो, तओ बत्तीसइमं तीसइमं जाव चउत्थं, आयंबिलं एगढाणयं एक्कासणयं पुरिमनुं निविगइयं पोरिसिं नमोक्कारसहियं वत्ति, एवं जे समत्था काउन्ति वोसिरावेन्ति निसीयन्ति य, एवं पोरिसिमाइसु विभासा, तओ तिन्नि थुइओ जहा पुत्रं, नवरमप्पसदगं देन्ति जहा घरकोइलाई सत्ता न उट्ठन्ति, तओ देवे वन्दन्ति, तओ बहुवेलं संदिसावेन्ति, तओ मुहणन्तगं पडिलेहित्ता रयहरणं पडिलेहिन्ति, पुणो ओहियं संदिसावेन्ति, पडिलेहिन्ति य, तओ वसहिं पमज्जिय कालं निवेदेन्ति, अण्णे भणति थुइसमणन्तरं कालं निवेएन्ति, एवं च पडिक्कमणकालं तुलंति जहा पडिक्कमन्ताणं थुइअवसाणे चेव पडिलेहणवेला भवइत्ति ॥ समाप्ता चेयं शास्त्रानुसारिणी पाक्षिकप्रतिक्रमणवृत्तिरिति ॥ चन्द्रकुलाम्बरशशिनो भव्याम्बुजबोधनैकदिन पतयः । गुणगणरत्नसमुद्रा आसन् श्रीवीरगणिमिश्राः For Private & Personal Use Only ॥ ७७ ॥ jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy