________________
णन्दपुरे मूलचेइयघरे दिवसओ सवजणसमक्खं कड्डिजइ, तत्थवि साहू नो कड्डइ, तं साहू सुणिज्जा ण दोसो, पासत्थो कडइ, पासत्थाण वा कड्डगस्स असइ दण्डिगेण सड्डेहिं वा अब्भत्थिओ ताहे दिवसओवि कड्डइ, तत्थ इमो विही, अणागयं चेव पञ्चरत्तेण अप्पणो उवस्सए पाउसिए आवस्सएकए कालं घेत्तुं काले सुद्धे असुद्धे वा पट्टवेत्ता कड्डिजइ, एवं चउसु राइंसु,8 पज्जोसवणराईए पुण कड्डिए सवे साहवो समप्पावणियं काउस्सर्ग करेन्ति, पजोसवणकप्पस्स समप्पावणियं करेमि काउस्सग्गं, जं खण्डियं जं विराहियं जं न पडिपूरियं सबो डण्डओ कड्डियचो जाव वोसिरामित्ति, लोगस्सुज्जोयगरं चिन्तेऊण उस्सारित्ता पुणो लोगस्सुज्जोयगरं कड्डन्ता सबे साहवो निसीयन्ति, जेण कडिओ सो ताहे कालस्स पडिक्कमइ, ताहे वरिसाकालठ्ठवणा ठविजइ, तंजहा-ऊणोयरिया कायवा, विगइनवगपरिच्चाओकायबो, जम्हा निद्धो कालो, बहुपाणा मेइणी, विजगजियाईहि यमयणो दिप्पड़, पीढफलगाइसन्थारगाणं उच्चारपासवणखेलमत्तगाण य जयणाए परिभोगो कायबो, निच्चं लोऔ कायबो, सेहो न दिक्खियबो, अभिनवो उवही न गहेयधो, दुगुणं वरिसोवग्गहोवगरणं धरेयवं,पुबगहियाणं छारड|गलाईणं परिच्चाओ कायचो, इयरेसिं धारणं कायचं, पुबावरेणं सकोसजोयणाओ परओ न गन्तबमित्यादि, किं च पक्खचा| उम्माससंवच्छरियपवेसु जहक्कम्मं चउत्थछट्ठमतवो चेइयवन्दणपरिवाडी सम्हाणं धम्मकहा य कायवत्ति । इयाणिं पसङ्गओ राइयविही भन्नइ-पढम चिय सामाइयं कहिऊण चरित्तविसुद्धिनिमित्तं पणुवीसुस्सासपरिमाणं काउस्सग्गं करन्ति, तओ दसणविसुद्धिनिमित्तं चउबीसत्थयं पढन्ति, पणुवीसुस्सासपरिमाणं काउस्सग्गं करिन्ति, एत्थवि नमोकारेण पारित्ता सुयनाणविसुद्धिनिमित्तं सुयनाणत्थयं कहन्ति, तत्थ यपाउसियथुइमाइयं अहिगयकाउसग्गपज्जन्तमइयारं चिन्तेन्ति, आह-किंनि
STMARCANACADARA
Jain Education
Seal
For Private & Personel Use Only
jainelibrary.org