________________
अण्णे न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ | अथापरस्मिन् पष्ठे भदन्त ! व्रते किमित्याह-रात्रिभोजनात् रात्रौ गृह्णाति रात्रौ भुङ्क्ते । रात्री गृह्णाति दिवा भुते। दिवा गृह्णाति रात्रौ भुङ्क्ते । दिवा गृह्णाति दिवा भुङ्क्ते संनिधिपरिभोगे । इत्येवंविधभङ्गचतुष्कस्वरूपान्निशाभ्यवहाराद्विरमणं भगवतोक्तमतः सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामि तद्यथा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा इत्यनेन द्रव्यपरिग्रहः । तत्राश्यत इत्यशनमोदनादि, पीयते इति पानं मृद्विकापानादि, खाद्यत इति खाद्यं खजूरादि, स्वाद्यत
इति स्वाद्यं ताम्बूलादि । एतच्च नैव स्वयं रात्रौ भुञ्ज, नैवान्यै रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्न समनुजानामीकत्येतत् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । अत्राशनं वेत्यादिना द्रव्यतो रात्रिभोजनमुक्तं, अनेन च चतु
विधं रात्रिभोजनमुपलक्षितम् इत्यतस्तदभिधातुमाह| से राईभोयणे चउबिहे पन्नत्ते तंजहा-दवओ खेत्तओ कालओ भावओ । दवओ णं राईभोयणे असणे वा पाणे वा खाइमे वा साइमे वा, खित्तओ णं राईभोयणे सययखित्ते, कालओ णं राईभो-10 यणे दिया वा राओ वा, भावओ णं राईभोयणे तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसेण वा।
in Edual an
d
al
For Private & Personel Use Only
Mainelibrary.org