________________
पाक्षिकसूहावेजा परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि तंजहा अरहन्तसक्खियं सिद्धसक्खियं | वृत्तिः
साहुसक्खियं देवसक्खियं अप्पसक्खियं एवं भवइ भिक्खू वा भिक्खुणी वा सञ्जयविरयपडिहय-161 ॥२७॥
पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा एस। खलु परिग्गहस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए (पारगामिए) सवेसिं पाणाणं । सवेसिं भूयाणं सवेसि जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पण-12 याए अपीडणयाए अपरियावणयाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिण्णे 3 परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्तारणाए त्तिकटु उवसंपज्जित्ताणं विहरामि । पञ्चमे भन्ते महत्वए उवडिओमि सवाओ परिग्गहाओ वेरमणं ॥
एतदपि सूत्रं पूर्ववद्व्याख्येयं, दोषाश्चेह परिग्रहिणां वधबन्धनमारणदुःखितत्वनरकगमनादयो वाच्याः ॥ इत्युक्तं पञ्चमं महाव्रतं, सांप्रतं षष्ठं व्रतमाह
WH॥२७॥ अहावरे छ? भन्ते वए राईभोयणाओ वेरमणं, सवं भन्ते राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुभेजा नेवन्नेहिं राइं भुञ्जावेजा राई भुञ्जन्ते वि|
SAAAAAAAAAAAAAA
Jain Education in
For Private & Personel Use Only
D
ainelibrary.org