________________
दवओ परिग्गहो नो भावओ । मुच्छियस्स तदसंपत्तीए भावओ नो दवओ। एवं चेव संपत्तीए दवओवि भावओवि । चरमभङ्गो पुण सुन्नो। | जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिटियस्स विणयमूलस्स खन्तिप्पहाणस्स अहिरन्नसोवण्णियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्त भिक्खा-2 वित्तिस्स कुक्खीसंबलस्स निरग्गिसरणस्स सम्पक्खालियस्स चत्तदोसस्स गुणगाहिस्स निवियारस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स असंनिहिसञ्चयस्स अविसंवाइस्स संसारपारगामिस्स निवा-15 णगमणपज्जवसाणफलस्स पुर्वि अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मन्दयाए किड्डयाए तिगारवगरुययाए चउक्क साओवगएणं पञ्चिन्दिओवसट्टेणं पडुपन्नभारियाए सायासोक्खमणुपालयन्तेणं इहं वा भवे अन्नेसु । वा भवग्गहणेसु परिग्गहो गहिओ वा गाहाविओ वा विप्पंतो वा परेहिं समणुन्नाओ तं निन्दामि। गरिहामि तिविहं तिविहेणं मणेणं वायाए काएणं अईयं निन्दामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि सवं परिग्गहं जावज्जीवाए अणिस्सिओहं नेव सयं परिग्गहं परिगिण्हेजा नेवन्नेहिं परिग्गहं परिगि
in Educatan
i a
For Private & Personel Use Only
S
Hjainelibrary.org