________________
PRG
पाक्षिकसू
॥ २६॥
से परिग्गहे चउविहे पन्नत्ते तंजहा दवओ खेत्तओ कालओ भावओ । दवओ णं परिग्गहे सच्चि-16| वृत्तिः ताचित्तमीसेसु दवेसु, खेत्तओ णं परिग्गहे लोए वा अलोए वा, कालओ णं परिग्गहे दिया वा राओ वा, भावओ णं परिग्गहे अप्पग्घे वा महग्घे वा रागेण वा दोसेण वा ॥ | स परिग्रहश्चतुर्विधः प्रज्ञप्तस्तद्यथा-द्रव्यतः ४ तत्र द्रव्यतः सर्वद्रव्येषु आकाशादिसर्वपदार्थेषु यदाह चूर्णिकारः "गामघरगणाइपएसेसु ममीकरणाओ आगासपरिग्गहो, चङ्कमणपएसममीकारकरणाओ धम्मदवपरिग्गहो, ठाणनिसीयणतयणपएसममीकारकरणाओ अधम्मपरिग्गहो, मायापिइमाइएसु जीवेसु ममत्तकरणाओ जीवदवओ परिग्गहो, हिरण्णसुवन्नाइएसु दवेसु ममत्तकरणाओ पोग्गलदधपरिग्गहो, सीउण्हवरिसकालेसु रिउछक्के वा अन्नयरमुच्छियस्स कालपरिग्गहोत्ति" क्षेत्रतः परिग्रहो लोके वाऽलोके वा लोकालोकाकाशममत्वकरणादितिभावः । सबलोएत्ति क्वचित्पाठः सङ्गतश्चायं ग्रन्थान्तरैः सह संवादात् । कालतः परिग्रहो दिवा वा रात्री वा दिनराज्यभिलाषादित्यर्थः पठ्यते च “रयणिमभिसारियाओ, चोरा परदारिया य इच्छन्ति । तालायरा सुभिक्खं बहुधन्ना केइ दुभिक्खं" दिनरात्यधिकरणविवक्षया 4 वा कालपरिग्रहो भावनीयः। भावतः परिग्रहोऽल्पाघे वाऽल्पमूल्ये महाघे वा बहुमूल्ये द्रव्ये रागेण वाभिष्वङ्गलक्षणे- ॥ २६ ॥ न द्वेषेण वा अप्रीतिलक्षणेन अन्यद्वेषेणेत्यर्थः । द्रव्यादिचतुर्भङ्गी पुनरियं दवओ नामेगे परिग्गहे नो भावओ। भावओ नामेगे नो दबओ । एगे दरओवि भावओवि । एगे नो दवओ नो भावओ । तत्थ अरत्तदुहस्स धम्मोवगरणं!
CRIMARRANGACASSASAKAR
Jain Education
a
l
For Private & Personel Use Only
Wrjainelibrary.org