SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ २८ ॥ Jain Education तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तं तद्यथा - द्रव्यतः ४ तत्र द्रव्यतो रात्रिभोजनं अशने वा पाने वा खाद्ये वा स्वाद्ये वा, क्षेत्रतो रात्रिभोजनं समयेन कालविशेषेणोपलक्षितं क्षेत्रं समयक्षेत्रमर्द्धतृतीय द्वीपसमुद्रलक्षणं तस्मिन् संभवति, न परतः, मनुष्यलोकप्रसिद्धदिनरजन्यभावात्, कालतो रात्रिभोजनं दिवा वा सन्निधिपरिभोग इत्यर्थः रात्रौ वा रजन्यां वा, भावतो रात्रिभोजनं भवति वेत्याह- तिचे वा चिर्भिटिकादौ, कटुके वा आर्द्रकतेमनादौ कषाये वा वलादौ, अम्ले वा तक्रारनालादौ, मधुरे वा क्षीरदध्यादौ, लवणे वा प्रकृतिक्षारे तथाविधजलशाकादौ, लवणोत्कटे वा अन्यस्मिन् द्रव्ये, रागेण वाभिष्वङ्गलक्षणेन द्वेषेण वा अनभिष्वङ्गलक्षणेनेति क्वापीदं पदद्वयं न दृश्यत एव । द्रव्यादिचतुर्भङ्गी पुनरियं - दवओ नामेगे राइ भुञ्जई नो भावओ । भावओ नामेगे नो दबओ । एगे दबओवि भावओवि । एगे नो दबओ नो भावओ । तत्य अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणत्थमिओत्ति अरत्तदुट्ठस्स, कारणाओ रयणीए वा भुजमाणस्स दबओ | राईभोयणं नो भावओ । राईए भुञ्जामित्ति मुच्छियस्स तदसंपत्तीए भावओ नो दवओ । एवं चेव संपत्तीए दबओवि भावओवि । चउत्थभङ्गो सुन्नो । जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्ठियस्स विणयमूलस्सखन्तिप्पहाणस्स अहिरण्णसोवन्नियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावितिस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निब्वियारस्स निवित्तीलक्खणस्स पञ्चमहवयजुत्तस्स असन्निहिसञ्चयस्स अविसंवाईस्त संसारपारगामिस्स निवाण For Private & Personal Use Only वृत्तिः ।। २८ ।। jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy