________________
दिति । एवमन्यदपि द्वितीयादिवताभिलापिसूत्रपञ्चकमेतदनुसारेण समवसेयमिति ॥ अथ प्रकारान्तरेणापि महाहतरक्षणमभिधातुमाह* आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे। पढमं वयमणुरक्खे विरया मो पाणाइवायाओ।
१॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे। बीयं वयमणुरक्खे विरया मो मुसावया । (अलियवयणा)ओ ॥ २॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । तइयं वयमणुरक्खे | ४/विरया मो अदिन्नादाणाओ ॥३॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । चउत्थं ६ नवयमणरक्खे विरया मो मेहणाओ॥४॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे ।।
पञ्चमं वयमणुरक्खे विरया मो परिग्गहाओ ॥ ५॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । छठं वयमणुरक्खे विरया मो राईभोयणाओ॥ ६ ॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । तिविहेण अप्पमत्तो रक्खामि महत्वए पंच ॥ ७ ॥ सूत्रसप्तकम् ॥ | आलयेत्ति सूचकत्वादालयवर्ती, सकलकलङ्कविकलनिलयनिषेवीत्यर्थः। एवं विहारत्ति यथोक्तविहारेण विहरन् । तथा ईयादिसमितिपञ्चकन समितः । तथा युक्तो नान्यास्नानभूशयनादन्तपवनशिरस्तुण्डमुण्डनभिक्षाभ्रमणक्षुत्पिपासा
Jain Education
For Private & Personel Use Only
W
Mjainelibrary.org