SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दिति । एवमन्यदपि द्वितीयादिवताभिलापिसूत्रपञ्चकमेतदनुसारेण समवसेयमिति ॥ अथ प्रकारान्तरेणापि महाहतरक्षणमभिधातुमाह* आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे। पढमं वयमणुरक्खे विरया मो पाणाइवायाओ। १॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे। बीयं वयमणुरक्खे विरया मो मुसावया । (अलियवयणा)ओ ॥ २॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । तइयं वयमणुरक्खे | ४/विरया मो अदिन्नादाणाओ ॥३॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । चउत्थं ६ नवयमणरक्खे विरया मो मेहणाओ॥४॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे ।। पञ्चमं वयमणुरक्खे विरया मो परिग्गहाओ ॥ ५॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । छठं वयमणुरक्खे विरया मो राईभोयणाओ॥ ६ ॥ आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । तिविहेण अप्पमत्तो रक्खामि महत्वए पंच ॥ ७ ॥ सूत्रसप्तकम् ॥ | आलयेत्ति सूचकत्वादालयवर्ती, सकलकलङ्कविकलनिलयनिषेवीत्यर्थः। एवं विहारत्ति यथोक्तविहारेण विहरन् । तथा ईयादिसमितिपञ्चकन समितः । तथा युक्तो नान्यास्नानभूशयनादन्तपवनशिरस्तुण्डमुण्डनभिक्षाभ्रमणक्षुत्पिपासा Jain Education For Private & Personel Use Only W Mjainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy