________________
है वात्सत्त्वाः सोपक्रमायुषस्तिर्यमनुष्याः असंपूर्णप्राणभाजो द्वित्रिचतुरिन्द्रियाश्च तेषा, क्वाप्यमीषां परस्परमेवं विशेषो ।
दृश्यते यथा 'प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः' एका-11 थिकानि वैतान्यत्यादररक्षणीयताख्यापनाय नानादेशजविनेयानुग्रहाय प्रयुक्तानीति । एतेषां च अदुक्खणयाएत्ति अदु:खनतया अदुःखोत्पादनेन मानसिकासातानुदीरणेनेत्यर्थः । तथा अशोचनतया शोकानुत्पादनेन । तथा अजूरणतया शरीरजीर्णत्वाऽविधानेन, दृश्यन्ते चारम्भिणो जना भारवाहनाहारनिरोधकशलतांकुशारानिपातादिभिवृषभमहिषाश्वकरिकरभरासभादीनां शरीराणि जूरयन्तोऽतस्तदकरणेनेति । तया अपनतया स्वेदलालाश्रुजलक्षरणकारणपरिवर्जनेन । तथा अपीडनतया पादाद्यनवगाहनेन । तथा अपरितापतनया समन्ताच्छरीरसन्तापपरिहारतः । तथा अनवद्रावणतया उत्रासनकरणाभावेन मारणपरिहरणेन वा । किंचेदं प्राणातिपातविरमणपदं महाथ महान् प्रभूतोऽर्थः फलस्वरूपाद्यभि-12 धेयं यस्य तन्महार्थ महागोचरं । तथा महांश्चासौ गुणश्च महागुणः सकलगुणाधारत्वान्महाव्रतानामिति । तथा महान-18 तिशायी अनुभावः स्वर्गापवर्गप्रदानादिलक्षणं माहात्म्यं यस्य तन्महानुभावं । तथा महापुरुषैस्तीर्थकरगणधरादिभिरुत्तमनरैरनुचीर्ण एकदासेवनात्पश्चादप्यासेवितं महापुरुषानुचीर्ण । तथा परमर्षिभिस्तीर्थकरादिभिरेव देशितं भव्योपकाराय कथितं परमर्षिदेशितं । तथा प्रशस्तं अत्यन्तशुभं सकलकल्याणकलापकारणत्वात् यतश्चैवमतस्तत्प्राणातिपातविरमणं दुःखक्षयाय शारीरमानसानेकक्लेशविलयाय, कर्मक्षयाय ज्ञानावरणाद्यदृष्टवियोगाय मोक्षाय पाठान्तरतो मोक्षतायै परमनिःश्रेयसायेत्यर्थः, बोधिलाभाय जन्मान्तरे सम्यक्त्वादिसद्धम्मप्राप्तये, संसारोत्तारणाय महाभीमभवभ्रमण
*****
*
HainEducation
For Private Personal use only
Levjainelibrary.org