________________
पाक्षिकसू०याणं सवेसि जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाण अतिप्पणयाए अपी-12 वृत्तिः
डणयाए अपरियावणयाए अणोदवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरि-13 सिदेसिए पसत्थे तं दुख्खख्खयाए कम्मख्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाए त्तिकहु । उवसंपजित्ताणं विहरामि ॥
एसत्ति लिङ्गव्यत्ययादिदमधिकृतं खलु निश्चयेन प्राणातिपातस्येति विभक्तिव्यत्ययात्प्राणातिपाताजीवहिंसायाः वेरमणेत्ति विरमणं निवृत्तिर्वर्तते, किमित्याह-हिएत्ति हितं कल्याणं तत्कारित्वाद्धितं पथ्यभोजनवत् । तथा सुखं शर्मा |तद्धेतुत्वात्सुखं पिपासितशीतलजलपानवत् । तथा क्षमं युक्तं सङ्गतमुचितरूपमितियावत् । तथा निस्सेसिएत्ति प्राकृतत्वेन यकारलोपात् निःश्रेयसो मोक्षस्तत्कारणत्वान्निःश्रेयसं तदेव निःश्रेयसिकं । तथा आनुगामिकमनुगमनशीलं भवपरम्परानुबन्धिसुखजनकमित्यर्थः । कथमिदमेवंविधमित्याह-सर्वेषां निःशेषाणां प्राणा इन्द्रियपञ्चकमनःप्रभृतित्रिविधवलोच्छासनिश्वासायुलक्षणा असवो विद्यन्ते येषां तेऽतिशायनार्थमत्वर्थीयात्प्रत्ययविधानात्समग्रप्राणधारिणः प्राणाः पञ्चेन्द्रियप्राणिन इत्यर्थस्तेषां । तथा सर्वेषां समस्तानां अभूवन् भवन्ति भविष्यन्ति चेति भूतानि पृथिवीजलज्वलन-| पवनवनस्पतयः कालत्रयव्यापिसत्तासमन्वितास्तेषां । तथा निरुपक्रमजीवितेन जीवन्तीति जीवाः देवनारकोत्तमपुरुषा:संख्येयवर्षायुस्तिर्यरचरमशरीरिलक्षणा यथोपनिबद्धजीवनधर्माणस्तेषां । तथा सर्वेषां लोकोपकारमात्रहेतुसत्त्वोपेत
Jan Education in
For Private Personel Use Only
*
anelorary.org