________________
GENERALACESCALAM
कालियन्ति" विकालेनापराङ्गलक्षणेन निवृत्तं वैकालिक, दशाध्ययननिर्माणं च तद्वैकालिकं च मध्यपदलोपात दशवकालिकं, वृद्ध
संप्रदायश्चात्र “वद्धमाणसामिणो चरमतित्थयरस्स सीसो तित्थसामी सुधम्मो नाम अणगारो आसि । तस्सवि य जंबु-| नामो । तस्सवि य पभयो । तस्सन्नया कयाई पुवरत्तावरत्तसमयंमि चिन्ता समुप्पन्ना । को मे गणहरो होजत्ति ।। ताहे अप्पणो गणे समणसङ्घ य सबओ उवओगो कओ । न दीसइ कोइ अबोच्छित्तिकरो। ताहे गारत्थेसु उवउत्तो। उवओगे कए रायगिहे नगरे सेजंभवं बंभणं जन्नं जयमाणं पासइ । ताहे रायगिह नगरमागन्तूण सङ्घाडयं वावारेइ । जन्नवाडं गन्तुं भिक्खट्टा धम्मलाभेह । तत्थ तुज्झे पडिसेहिजिहिह । ताहे तुज्झे भणिजह । “अहो कष्टं तत्त्वं न ज्ञायते इति" ते य साहुणो तत्थ गया जाव पडिसेहिया । तओ तेहिं भणियं "अहो कष्टं तत्त्वं न ज्ञायत इति" तेण य सेजभवेणं दारमूले ठिएण तं वयणं सुयं । ताहे सो विचिन्तेइ । एए उवसन्ता तवस्सिणो असन्तं न वयन्तित्ति काउं| अज्झावगसगासं गन्तुं भणइ 'किं तत्तन्ति' । सो भणइ वेदास्तत्त्वं । ताहे सो असिं कड्डिऊण भणइ । सीसं ते छिन्दामि जइ मे तुमं तत्तं न कहेसि । तओ अज्झावओ भणइ 'पुन्नो मे समओ' । भणियमेयं यत्थे 'शिरश्छेदे तत्त्वं कथनीयमिति' । तो संपयं कहयामि जं एत्थ तत्तं । एयस्स जूयस्स हिट्ठा सवरयणामई अरहओ पडिमा, सा वुच्चइ, तो अरहओ धम्मो तत्तन्ति । तओ सिजंभवो जिणपडिमादसणेण पडिबुद्धो । उवयारित्ति अज्झावगस्स पाएसु पडिऊण जन्नवाडो| वक्खरं च दाउणं निग्गओ। साहुणो गवेसमाणो गओ य आयरियसगासं । आयरियं साहुणो य वन्दित्ता भणइ 'मम धम्मं कहेह' । ताहे आयरिया उवउत्ता जहा इमो सोत्ति । ताहे आयरिएहिं साहुधम्मो कहिओ । तं सोउं सो पबईओ8
CANCELLAMACHARCOALS
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org