________________
पाक्षिकसू०
॥६२॥
चोद्दसपुची जाओ । जया य सो पवइओ तदा तस्स गुविणी महिला होत्था । तम्मि पञ्चइए लोगो नियल्लओ तं वववत्ति स्सइ । जहा तरुणाए भत्ता पबइओ अपुत्ता य एसत्ति। तहा अवि यत्थि तव किंचि पोद्देत्ति पुच्छइ । सा भणइ । उवलक्खेमि मणागं । तओ समएण दारओ जाओ। तओ निवत्तबारसाहस्स नियल्लगा जम्हा पुच्छिज्जन्तीए मायाए से |भणियं मणागन्ति, तम्हा मणगो से नामं करेति । जया य सो अवरिसो जाओ तया मायरं पुच्छइ । को मम पिया। सा भणइ । तव पिया पवइओ । ताहे सो नस्सिउं पिउसगासे पढिओ । आयरिया य तकालं चम्पाए विहरन्ति । सोवि दोरओ उवलद्धवुत्तन्तो चंपाए आगओ। आयरिएण सन्नाभूमि गएण सो दारओ दिहो । दारएणं वन्दिओ आयरिओ। आयरियस्स तं दारयं पेच्छन्तस्स नेहो जाओ। तस्सेव दारगस्स तहेव । तओ आयरिएण पुच्छिओ8 भो दारगा! कुओ आगमणन्ति । तेण भणियं रायगिहाओ । आयरिएण भणियं । तत्थ तुमं कस्स पुत्तो नत्तुओ वा। सो भणइ । सेज्जभवो नाम बंभणो तस्साहं पुत्तो । सो किर पवइओ । सूरिहिं भणियं । केण कजेण आग-1 ओसि । सो भणइ । अहंपि पवइस्सं । तो भगवं जाणेह तुन्भे तं? आयरिया भणन्ति जाणामो । तेण भणियं सो कहिन्ति । सूरिणा भणियं सो मम मित्तो एगसरीरभूओ, पबयाहि तुमं मम सगासे । तेण भणियं एवं करेमि । तओ तत्थेव तं पवावेत्ता आयरिया आगन्तुं पडिस्सए आलोएन्ति सच्चित्तो पडिपुन्नो । सो पचइओ । पच्छा आयरिया ॥२॥ उवउत्ता। केवइयं कालं एस जीवइत्ति, नायं जाव छम्मासा । ताहे आयरियाण बुद्धी समुप्पन्ना। इमस्स थोवगं आउं । किं कायबन्ति । चोदसपुत्री कम्हि कारणे समुप्पन्ने निजूहइ । अपच्छिमो पुण चोद्दसपुवी अवस्समेव निजूहइ । ममवि इमं
Jain Education
a
l
For Private & Personel Use Only
Cotaw.jainelibrary.org