SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ वृत्तिः पाक्षिकसूमभ्युत्तिष्ठामोऽभ्युपगच्छाम इति, यथार्हमपराधाद्यपेक्षया यथोचितं, तपःकर्म निर्विकृतिकादिकं, पापच्छेदकत्वात्पापच्छित् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं, प्रतिपद्यामहे अभ्युपगच्छामः, तथा तस्य यन्न वाचितमित्यादेरपराधस्य मिथ्यादु कृतं स्वदोषप्रतिपत्तिगर्भ पश्चात्तापानुसूचकं मिथ्यादुष्कृतमिति वाक्यं प्रयच्छाम इति । समुत्कीर्तितमावश्यकमिदानीं तिद्व्यतिरिक्तस्यावसरस्तदपि द्विविधं प्रज्ञप्तं तद्यथा-कालिकं चोत्कलितं च, यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एवास्वा-18 ध्यायिकाभावे पठ्यते तत्कालेन निवृत्तं कालिकं, यत्पुनः कालबेलापञ्चविधास्वाध्यायिकवध पठ्यते तदुत्कालिकं । तत्र तावदुत्कालिकसमुत्कीर्तनायाह__ नमो तेसिं खमासमणाणं जेहि इमं वाइयं अङ्गवाहिरं उकालियं भगवन्तं तंजहा-दसवेयालियं । कप्पियाकप्पियं चुल्लकप्पसुयं महाकप्पसुयं ओवाइयं रायप्पसेणइयं जीवाभिगमो पन्नवणा महाहैपन्नवणा नन्दी अणुओगदाराइं देविन्दत्थओ तन्दुलवेयालियं चन्दाविज्झयं पमायप्पमायं पोरि-ती सिमण्डलं मण्डलप्पवेसो गणिविजा विजाचरणविणिच्छओ झाणविभत्ती मरणविभत्ती आयवि. सोही संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापच्चक्खाणं ॥ | नमो नमस्कारोऽस्त्विति गम्यते, तेभ्यः क्षमाश्रमणेभ्यः सूत्रार्थदातृभ्य इत्यर्थः, यैरिदं वक्ष्यमाणं, वाचितमस्मभ्यं प्रदत्त-18 मङ्गबाह्यं प्रवचनपुरुषाङ्गेभ्यो बहिर्भवं, उत्कालेन निवृत्तमुत्कालिकं, भगवत् महार्थत्वसमृध्ध्यादिगुणवत्, तद्यथा-"दसवेया Jain Education in For Private Personel Use Only G ainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy