SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ॥ ६६ ॥ पाक्षिकसू० पुफियाणं पुप्फचूलियाणं वहिआणं वहिदसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयगनिसग्गाणं सवहिंपि एयंमि अङ्गबाहिरे कालिए भगवन्ते संसुत्ते सअत्थे सग्गन्थे सन्निजुत्तिए ससङ्गहणिए जे गुणा वा भावा वा अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सदहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो ते भावे सद्दहन्तेहिं पत्तियन्तेहिं रोयन्तेहिं फासन्तेहिं पालन्तेहिं अणुपालितेहिं अन्तोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए मोक्खाए बोहिलाभाए संसारुत्ताणाए त्तिकद्दु उवसंपज्जित्ता णं विहरामि । अन्तोपक्खस्स जं न वाइयं न पढियं न परियट्टियं न पुच्छियं नाणुपेहियं नाणुपालियं सन्ते बले सन्ते वीरिए सन्ते पुरिसकारपरक्कमे तस्स आलोएमो पडिक्कमामो निन्दामो गरिहामो विउमो विसोहेमो अकरणयाए अब्भुट्ठेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जामो तस्स मिच्छामि दुक्कडं ॥ एतदपि पूर्ववद्वयाख्येयं नवरं " उत्तरज्झयणाइन्ति” उत्तराणि प्रधानान्यध्ययनानि रूढिवशाद्विनयश्रुतादीन्येव पत्रिंशत् प्रथमाङ्गोपरिपाठाद्वोत्तराध्ययनानीति “दसाओत्ति” दशाध्ययनात्मको ग्रन्थ विशेषो दशाः दशाश्रुतस्कन्ध इति यः Jain Education For Private & Personal Use Only ॥ ६६ ॥ ww.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy