SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ होन्ति । १।" गारवपङ्कमिबुड्डा अइयारं जे परस्स न कहिन्ति । दसणनाणचरित्ते ससल्लमरणं हवइ तेसिं । २ । एयं । | ससल्लमरणं मरिऊण महाभए दुरन्तंमि । सुचिरं भमन्ति जीवा दीहे संसारकन्तारे । ६।३।" तद्भवमरणस्वरूपमिदं "मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य णेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिञ्चि ॥ ७ ॥" तस्मिन्नेव भवे ६ उत्पद्यमानानामिति भावना । अथ बालादिमरणसप्तकस्वरूपं यथा “अविरयमरणं बालं ।८।९। मरणं विरयाण पण्डियं ४ बेन्ति । जाणाहि बालपण्डियमरणं पुण देसविरयाणं ॥१०।१। मणपज्जवोहिनाणी सुयमइणाणी मरन्ति जे समणा । छउमत्थमरणमेयं । ११ । केवलिमरणं तु केवलिणो । १२।२ । गिद्धादिभक्खणं गिद्धपह।१३। उबन्धणाइ वेहासं । १४॥ एए दुन्नि वि मरणा कारणजाए अणुन्नाया।३।” तथा “भत्तपरिणत्ति" चतुर्विधाहारस्य त्रिविधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते । १५ । तथा इङ्ग्यते प्रतिनियतप्रदेश एव चेष्ट्यतेऽस्यामन|शनक्रियायामितीङ्गिनी। १६ । तथा पादैरधःप्रसप्पिमूलात्मकैः पिबति पादपो वृक्ष उपशब्दश्वोपमेतिवत् सादृश्यपि हदृश्यते, ततश्च पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं । किमुक्तं भवति । यथैव पादपः क्वचित्कथंचिन्निप-हू |तितो निश्चलमेवास्ते तथायमपि भगवान् यद्यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयतीति ॥ एतेषां मरणानां विभक्तिर्विभजनं विचारणं यस्यां ग्रन्थपद्धतौ क्रियते सा मरणविभक्तिरिति । तथा "आयविसोहित्ति" आत्मनो जीवस्यालोचनादिप्रायश्चित्तप्रतिपत्त्यादिप्रकारेण विशुद्धिः कर्मविगमलक्षणा प्रतिपाद्यते यत्र तदध्ययनमात्मविशुद्धिः । तथा “संलेहणासुयन्ति" द्रव्यभावसंलेखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाश्रुतं । तत्र द्रव्यसं-18 Jain Education Intel For Private & Personel Use Only (Sarainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy