________________
वृत्तिः
पाक्षिकसू०लेखनोत्सर्गतः “चत्तारि विचित्ताई विगईनिजहियाइ चत्तारि" इत्यादिका । भावसंलेखना तु क्रोधादिकषायप्रतिप
क्षाभ्यास इति। तथा “वीयरायसुयंति" सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं । तथा ॥६५॥
"विहारकप्पोत्ति" विहरणं विहारो वर्त्तनं तस्य कल्पो व्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थेऽसौ विहारकल्पः। तथा "चरणविहित्ति" चरणं व्रतादि यथोकं "वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ । नाणाइतियं तवकोहनिग्गहा इय चरणमेयं" एतत्प्रतिपादकमध्ययनं चरणविधिः । तथा “आउरपञ्चक्खाणन्ति" आतुरः क्रियातीतो ग्लानस्तस्य प्रत्याख्यानं आतुरप्रत्याख्यानं एत्थ विही-गिलाणं किरियातीतं नाउं गीयत्था पञ्चक्खावेन्ति । दिणे २ दवहासं करेत्ता अन्ते य सबदबदाज्झणयाए भत्ते वेरग्गं जणेत्ता भत्ते वितिण्हस्स भवचरिमं पच्चक्खाणं करेंति, एयं जत्थज्झयणे सवित्थरं वन्निजइ तमझयणं आतुरप्रत्याख्यानमिति । तथा "महापच्चक्खाणन्ति" महच्च तत्प्रत्याख्यानं
चेति समासः। एसत्थ भावत्थो-थेरकप्पेण जिणकप्पेण वा विहरित्ता अन्ते थेरकप्पिया वारस वासे संलेहणं करेत्ता, हाजिणकप्पिया पुण विहारेणेव संलोढा, तहावि जहाजुत्तं सलेहणं करेत्ता निवाघायं सचेट्ठा चेव भवचरिमं पच्चक्खन्ति,
एयं सवित्थरं जत्थज्झयणे वन्निजइ तमज्झयणं महाप्रत्याख्यानमिति । एवमेतान्यष्टाविंशत्यध्ययनानि यथार्थान्य|भिहितान्युपलक्षणं चैतानि यतो नैतावन्त्येवोत्कालिकमासीदिति । । सबहिपि एयम्मि अङ्गबाहिरे उक्कालिए भगवन्ते ससुत्ते सअत्थे ससङ्गहणिए जे गुणा वा भावा वा ६ अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org