SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ वृत्तिः पाक्षिकसू०लेखनोत्सर्गतः “चत्तारि विचित्ताई विगईनिजहियाइ चत्तारि" इत्यादिका । भावसंलेखना तु क्रोधादिकषायप्रतिप क्षाभ्यास इति। तथा “वीयरायसुयंति" सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं । तथा ॥६५॥ "विहारकप्पोत्ति" विहरणं विहारो वर्त्तनं तस्य कल्पो व्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थेऽसौ विहारकल्पः। तथा "चरणविहित्ति" चरणं व्रतादि यथोकं "वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ । नाणाइतियं तवकोहनिग्गहा इय चरणमेयं" एतत्प्रतिपादकमध्ययनं चरणविधिः । तथा “आउरपञ्चक्खाणन्ति" आतुरः क्रियातीतो ग्लानस्तस्य प्रत्याख्यानं आतुरप्रत्याख्यानं एत्थ विही-गिलाणं किरियातीतं नाउं गीयत्था पञ्चक्खावेन्ति । दिणे २ दवहासं करेत्ता अन्ते य सबदबदाज्झणयाए भत्ते वेरग्गं जणेत्ता भत्ते वितिण्हस्स भवचरिमं पच्चक्खाणं करेंति, एयं जत्थज्झयणे सवित्थरं वन्निजइ तमझयणं आतुरप्रत्याख्यानमिति । तथा "महापच्चक्खाणन्ति" महच्च तत्प्रत्याख्यानं चेति समासः। एसत्थ भावत्थो-थेरकप्पेण जिणकप्पेण वा विहरित्ता अन्ते थेरकप्पिया वारस वासे संलेहणं करेत्ता, हाजिणकप्पिया पुण विहारेणेव संलोढा, तहावि जहाजुत्तं सलेहणं करेत्ता निवाघायं सचेट्ठा चेव भवचरिमं पच्चक्खन्ति, एयं सवित्थरं जत्थज्झयणे वन्निजइ तमज्झयणं महाप्रत्याख्यानमिति । एवमेतान्यष्टाविंशत्यध्ययनानि यथार्थान्य|भिहितान्युपलक्षणं चैतानि यतो नैतावन्त्येवोत्कालिकमासीदिति । । सबहिपि एयम्मि अङ्गबाहिरे उक्कालिए भगवन्ते ससुत्ते सअत्थे ससङ्गहणिए जे गुणा वा भावा वा ६ अरहन्तेहिं भगवन्तेहिं पन्नत्ता वा परूविया वा ते भावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy