________________
Jain Education In
खयओ न दोसो हु" सकरणवीर्यक्षयादित्यर्थः २ आचार्याणां चाशातना यथा “ डहरो अकुलीणोत्ति य दुम्मेहो | दमग मन्दवयणोति । अवियप्पलाभलद्धी सीसो परिभवइ आयरियं । १ । अहवावि वए एवं दिन्तुवएस परस्स जत्तेणं । दसविहवेयावच्चे कायवे सयं न कुछन्ति । २ । ” अत्रोत्तरं " डहरोवि नाणवुड्डो अकुलीणोत्ति य गुणालओ किहृणु । दुम्मेहाई णेवं भणति (त) संताइ दुम्मेहा । ३ । जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं । निच्चं पगासयंता वेयावच्चाइ कुति । ३ । " सूत्रप्रदोपाध्यायानां चाशातना आचार्यवद्रष्टव्या इति ४ । साधूनां चाशातना यथा “अमुणि|यसमयसहावो साहुसमुद्दिस्स भासए एवं । अविसहणा तुरियगई भंडणकाउं च तह चेव । १ । पाणसुणगा व भुञ्जन्ति एगओ तह विरूवनेवत्था । एमाइ भणयवन्नं मूढो न मुणेइ एवं तु । २ । अविसहणाइसमेया संसारसहाव जाणणा नेव । साहू थेवकसाया जओव भुंजन्ति तो तहवि । २ । " ५ साध्वीनां चाशातना यथा " कलहणिया बहुउवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवल्लि जलस्स सेवालो |१| अत्रोत्तरं । कलहन्ति नेव नाऊण कसाए कम्मबन्धवीएत्ति । सञ्जलणाणमुदयओ ईसिं कलहेवि को दोस्रो । १ । उवही य बहुविगप्पो वंभवयरक्खणत्थमेयासिं । भणिओ जिणेहिं जम्हा तम्हा उवहिम्मि नो दोसो । २ । समणाण नेय एया उवद्दवो सम्मसारचित्ताणं । सम्मं जियमोहाणं जिणवयणसमाहिअप्पाणं । ३ । '६ तथा जिनशासनभक्ताः गृहस्थाः श्रावका उच्यन्ते तेषां चाशातना " लडूण य माणुस्सं नाऊण य जिणमयं न जे विरई । पडिवज्जन्ति कहं ते धन्ना वुच्चन्ति लोगंमि । १ । सावगसत्तासायणमित्युत्तर कम्मपरिइवसओ । जइवि पवज्जन्ति न तं तहावि धन्ना तिवग्गठिया । २ ।, ' एवं श्राविकाशातनापि द्रष्टव्या । ७ देवानां चाशा
For Private & Personal Use Only
jainelibrary.org